% Text title : Vamanasya Vishvarupavarnanam % File name : vAmanasyavishvarUpavarNanam.itx % Category : vishhnu, dashAvatAra % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : from Vishnudharma Upapurana. Adhyaya 77 % Latest update : December 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vamanasya Vishvarupavarnanam ..}## \itxtitle{.. vAmanasya vishvarUpavarNanam ..}##\endtitles ## vAmana uvAcha \- etAvatA daityapate kR^itakR^ityo.asmi mArgatAm | anyeShAmarthinAM vittamichChayA dAsyate bhavAn || 50|| etachChrutvA tu gaditaM vAmanasya mahAtmanaH | vAchayAmAsa tattasmai vAmanAya padatrayam || 51|| pANau tu patite toye vAmano bhUtabhAvanaH | sarvadevamayaM rUpaM darshayAmAsa tatkShaNAt || 52|| chandrasUryau cha nayane dyauH shirashcharaNau kShitiH | pAdA~NgulyaH pishAchAshcha hastA~Ngulyashcha guhyakAH || 53|| vishvedevAshcha jAnusthA ja~Nghe sAdhyAH surottamAH | yakShA nakheShu sambhUtA rekhAsvapsarasaH sthitAH || 54|| dR^iShTirdhiShNAnyasheShANi keshAH sUryAMshavaH prabho | tArakA romakUpANi romANi cha maharShayaH || 55|| bAhavo vidishastasya dishaH shrotraM mahAtmanaH | ashvinau shravaNau tasya nAsA vAyurmahAbalaH || 56|| prasAdashchandramA devo mano dharmaH samAshritaH | satyamasyAbhavadvANI jihvA devI sarasvatI || 57|| grIvAditirdevamAtA vidyAstadvalayastathA | svargadvAramabhUnmaitraM tvaShTA pUShA cha vai bhruvau || 58|| mukhaM vaishvAnarashchAsya vR^iShaNau tu prajApatiH | hR^idayaM cha paraM brahma puMstvaM vai kashyapo muniH || 59|| pR^iShThe.asya vasavo devA marutaH sarvasandhiShu | sarvasUktAni dashanA jyotIMShi vimalaprabhAH || 60|| vakShaHsthale tathA rudro dhairye chAsya mahArNavaH udare chAsya gandharvA marutashcha mahAbalAH | lakShmIrmedhA dhR^itiH kAntiH sarvavidyAshcha vai kaTiH || 61|| sarvajyotIMShi yAnIha tapashcha paramaM mahat | tasya devAtidevasya tejaH prodbhUtamuttamam || 62|| stanau kukShau cha vedAshcha jAnU chAsya mahAmakhAH | iShTayaH pashubandhAshcha dvijAnAM cheShTitAni cha || 63|| tasya devamayaM rUpaM dR^iShTvA viShNormahAbalAH | upasarpanti daiteyAH pata~NgA iva pAvakam || 64|| iti viShNudharmeShu saptasaptatitamo.adhyAyAntargataM vAmanasya vishvarUpavarNanaM sampUrNam | ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}