% Text title : Shri Vanadrinatha Stotram 06 40 % File name : vAnAdrinAthastotram.itx % Category : vishhnu, vishnu, stotra % Location : doc\_vishhnu % Description/comments : From stotrArNavaH 06-40 % Latest update : June 10, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vanadrinatha Stotram ..}## \itxtitle{.. shrIvAnAdrinAthastotram ..}##\endtitles ## वन्देऽहं वनशैलनाथमहिषीं वात्सल्यपूर्णा श्रियं भक्ताभीष्टफलप्रदां भगवती कारुण्यरूपां हरेः । भूषाभूषितविग्रहां मम पुनःसौख्यप्रदां सुन्दरी मन्दस्मेरशुभारविन्दवदनां लक्ष्मी जगन्मातरम् ॥ 1॥ मातः श्रीवनशैलनाथदयिते पद्मालये सुन्दर श्रीभूषे तव पादपद्मयुगलं मूर्धा नतोऽस्म्यादरात् । देवि त्वां शरणं गते मयि कृपा शीघ्रं त्वया केवलं कर्तव्येति सरोजकान्तवदने त्वत्सन्निधौ प्रार्थये ॥ 2॥ वन्दे मुन्दर तमिन्दिराभूमिनायकम् । प्रणतार्तिहरं सम्यक् परमस्वामिन विभुम् ॥ 3॥ कल्याणं वृषभाद्रीन्दुः पुण्डरीकदलेक्षणः । सर्वेषां मोहकः श्रीमान् सुन्दरो दिशतान्मम ॥ 4॥ विष्ण्वनिमणिमजीप्रभवा या सरिद्वरा । वक्ष्यामि वैभवं तस्या गङ्गायाश्च यथामति ॥ 5॥ प्रह्लादो भगवत्कटाक्षजनितज्ञानप्रभावप्रमः सारासारविवेकहारतरलो वैराग्यनिष्ठामणिः । श्रीमान् भूतदयालुरात्मगुणकः श्रीवैष्णवश्रीनिधिः श्रीनारायणदिव्यपादकमलध्यानोज्ज्वलः सर्वदा ॥ 6॥ तत्पुत्रस्तु विरोचनः प्रभुवरो भूमण्डले विश्रुतः पुत्रस्तस्य बलिस्तु सत्यवचनः श्रीमानभूभूपतिः । कृत्वा सोऽपि तपश्चिराय विबुधैरन्यैर्जनरायुधै स्तिम्भिश्च मृगैरवाप फणिभिः सर्वैरवध्यं वरम् ॥ 7॥ तस्मात् सोऽपि बलिः समस्तभुवनं जित्वा महावीर्यवां बैलोक्यं बुभुजे स्वयं कुलिशभृन्मुख्याः समस्ताः सुराः । नानादिक्षु पलायिताश्च गलितस्वस्वाधिकारास्ततो भीताः शैलगुहां प्रविश्य न्यवसंस्तुल्या दिवाभीतकैः (1) ॥ 8॥ मेरौ तत्र युगान् बहून् सुरगणाः स्थित्वाथ रक्षार्थिनो\- ब्रह्माणं प्रणिपत्य चाहुरपरैर्दूरीकृतास्ते वयम् । ब्रह्मन् पालयिता समस्तजगतां कर्ता त्वमेव प्रभो युष्मद्दत्तवरो बलिस्तु बुभुजे त्रैलोक्यलक्ष्मी स्वयम् ॥ 9॥ तस्मात्तेन महाबलेन चकिताः सर्वे वयं नाश्रया ब्रह्मन् किञ्चिदविद्महे तव षदात् स्थानानि नः सन्ददाः । विज्ञप्तः स पितामहस्तु विबुधैः प्रोवाच तानिर्जरान् । मा भीर्वो मघवत्प्रमुख्यविबुधाः क्षेमं तं प्राप्स्यथ ॥ 10॥ इत्युक्त्वा स पितामहश्च विबुधानाश्वास्य दध्यौ हरि\- सर्वाभीष्टफलप्रदं प्रणमता नारायणं वत्सलम् । भूमाभ्यां सहितं समस्तजगतां सर्गोपसर्गस्थितीः कुर्वन्तं भगवन्तमद्भुतगुणं वेदान्तवेद्यप्रभम् ॥ 11॥ श्रीमानिष्टवरप्रदः प्रणमतां नारायण श्रीपति\- स्तस्य प्रादुरभूत् सरोजभवनो भक्तिप्रकर्षावधिः । तं देवं विमलं महागुणगण नत्वा ततक्लेशहम् । लोकानां पतिरब्रवीन्मतिमतां ब्रह्मा महात्मा वरः ॥ 12॥ इन्द्राद्याः सकला हरे सुरगणाः स्थानादिरिक्ता इव वर्तन्ते किल साम्प्रतं प्रणमतां तेषामभीष्टं द्रुतम् । लक्ष्मीनायक दातुमर्हसि विभो कारुण्यवारान्निधे श्रुत्वा तस्य पितामहस्य वचनं ब्रह्माणमूचे हरिः ॥ 13॥ ज्ञातं मे मनसि स्थितः पुनरिदं ब्रह्मन् पुरा तद्वध विन्द्रस्यावरजो भवामि जठरे श्रीकाश्यपस्यादितेः । भूत्वा च वटुर्मनोहरगुणस्तस्य श्रियं याच्जया हृत्वेन्द्राय तदुत्तमं पुनरिदं दास्यामि दिव्यं पदम् ॥ 14॥ इत्याश्वास्य विधिं प्रभुस्त्रिजगतामाविबभूवाविशं श्चित्तं तस्य तु काश्यपस्य तरसा गर्भ गतश्चादितेः । विख्यातोऽयमुपेन्द्र इत्यथ पुनः श्रीवामनाकारको विष्णुः सोऽपि तपश्चकार भगवान् ध्यायन् स्वकार्य हृदा ॥ 15॥ किञ्चित्कालमसौ वसन् भुवि विभुः सिद्धाश्रमे केशवो गत्वा त्रीणि पदान्ययाचत हरिः श्रीयज्ञशाला बलेः । धर्मज्ञस्तु स दत्तमित्यकथयद्धारा च देया प्रभो वाचा नालमुवाच किं तपसि मे विष्णुः सदा तिष्ठतः ॥ 16॥ वाचा तं भगवान् बलिं बलवतां व्यामोहयि ह्य दत्वा वरं सम्फुल्लाम्बुजपाणिना स तु पुनर्जग्राह दानोदकम् । तत्रासौ ववृधे महान् द्विपदतबैलोक्यमाक्रम्य वै कृत्वाह स्ववशे पुनर्बलिमपि त्वेकं पदं देहि मे ॥ 17॥ इत्युक्तस्तमुवाच सत्यवचनो नीलाविशिष्टो बलि श्चाधत्स्वैकपदं शिरस्यपि मम प्रोक्तः प्रहस्य प्रभुः । पाताले बलिनं तु दिव्यकृपया नारायणः प्राक्षिपत प्रीतस्तस्य पदं तदा तु समये संक्षालितं ब्रह्मणा ॥ 18॥ भाति व्योम्दि जयोद्धृता स्म सलिलं तर्ज पताकेव तु सद्गगा यवहत् सुरैर्दिवि पुनः सिद्धादिभिः सेविता । गङ्गाद्यापि विराजते baliriva.ayomasthale सा पुनः स्रोतोभिस्तिसृभिः किल प्रवहती भूम्यन्तरिक्षादिषु ॥ 19॥ त्रिविक्रमपदाश्लिष्टमणिनूपुरपूरितम् । जलं तलूननादत्र गिरिमूनि समापतात् ॥ 20॥ निर्झरीभूय शैलेऽस्मिन्निर्जरैरपि सेविता । रमणीयजला सा हि माधुर्यगुणशालिनी ॥ 21॥ यन्मूर्ति स्रवती कचिन्मरतकस्निग्धेन्द्रनीलोपमा वैदूर्योपलसन्निभा कचन वै मुक्ताफलामा कचित् । मुक्तानां प्रभवा नदी सुविमला वज्रोपलाभा कचित् लोकेऽस्मिन विरजेव तं वनगिरि शेषावतारं भजे ॥ 22॥ गन्धर्वैरपि सिद्धचारणसुरैविद्याधरैः सेविता दिव्योद्यानलतातरून वनगिरौ संवर्धयन्ती सदा । स्निग्धेऽमित्रिदशापगेव जननी दिव्यैः पयोभिः स्वकै यस्मिन्नूपुरसम्भवा किल सती श्रीमद्वनादि भजे ॥ 23॥ कान्तेवाब्धिसुता वनाद्रिवसतः श्रीसुन्दरस्य प्रभो भव्या भतेपदाश्रयेव चरणौ क्रान्तत्रिलोको हरेः । संवाहिस्वकराम्बुजा मणिसरैर्मुक्तासरैर्भूषिता गङ्गा नूपुरसम्भवा वनगिरौ सन्दृश्यते योगिभिः ॥ 24॥ सायुज्यं तु मरीचिमुख्यमुनयो धर्मोऽपि सालोक्यतां सामीप्य चतुराननस्तु सुतपाः सारूप्यमाप्लुत्य वै । यस्यां निर्मलकायका वनगीरौ विष्णोः प्रयन्तिक्रमात गङ्गा नूपुरसम्भवा सुविमला सा नः पुनातु क्षणात् ॥ 25॥ भारद्वाजकुलोद्भवस्तु सुतपाः कश्चिद्वृषाख्ये गिरौ सिद्धाभीष्टकसिद्धिकारिणि तपस्तेपे कदाचिन्मुनिः । मोक्षार्थी त्वघमर्षणोत्सुकमना मञ्जीरगङ्गोदके श्रीसूक्तानि जपन् शुचिश्चिरतरं गाढं वगाह्य स्थितः ॥ 26॥ दुर्वासाप्रमुखास्तदा च समये त्वायान्ति योगीश्वराः दृष्टा दीर्घमसौ निमज्जति मुनिस्त्वस्माननाहत्य वै । मोक्षार्थी भवतीति ते तु मुनयो मत्वाशपन् कोपतः मण्डूको भव दुर्मते तटगातान्नावेक्ष्य मग्नो जले ॥ 27॥ नावज्ञा न तु कृता मयेति सुतपास्तीर्थावगाहाचिरं ज्ञात्वा तीर्थकरान् महात्मन इमान् पूज्यास्तटे तिष्ठतः । इत्यूचे कृपया क्षमध्वमिति तान् योगी प्रणम्याब्रवीत् सूक्तानामवसानमीक्ष्य मुनयः किञ्चिद्विलम्ब्य स्थितः ॥ 28॥ इत्युक्त्वाथ स थातनं तु मलिनं ते चाब्रुवन् भेकतां तत्र त्वं तु जिहास्यसीति कृपया श्रीसुन्दरस्य प्रभोः । इत्युक्त्वा मुनयरतु नूपुरसरित्तीर्थे सदा निर्यले स्नात्वा द्वादश वत्सरान वनगिरौ तत्रावसनिर्मलाः ॥ 21॥ भक्त्यानर्चुरिमे वृषाचलपतिं श्रीशैशवं सुन्दरं लोकेशं विधिवद्विषट्कशरदः स्थित्वा जगन्मोहनम् । दुर्वासाप्रमुखाः प्रणम्य मुनयस्तस्य प्रसादेन ते तस्मात् सत्वरमाययुः सुमनसःक्षेत्रं वराहाख्यकम् ॥ 30॥ तत्काले सुतपास्ततो मुनिवरान् मण्डूकवेषोज्ज्वलः सान्त्वेनाह पुनः प्रणम्य तु कदा मण्डूकतापास्यति । एवं तं तु वदन्तमार्तमनघाः सर्वे मुनीन्द्रास्ततो ह्यस्माभिः सह यास्यसीति सुतपस्तूचुः शुचं मा कृथाः ॥ 31॥ तत्र द्वादशवत्सरानपि निवत्स्यामो वयं तत्र वै\- ह्यस्माभिश्च भविष्यसि प्रवसतो नाना तव क्ष्माधरः । तीथे चापि भविष्यति स्वयमपि त्वायातु मञ्जीरजा गङ्गा सुन्दरदोः करोति भगवान् सान्निध्यमेव स्वयम् ॥ 32॥ तत्र त्वं भव सुन्दराह्वयहरिं त्वाराध्य मुक्तो भवे रित्येवं वदतां मुनिस्तु सुतपाः श्रुत्वा तु तेषां वचः । साधं तैः सहसागमत् स तु महत्तत्रैव चक्रे तप सान्निध्यं स च सुन्दरः समकरोत्तस्यैव योगीशितुः ॥ 33॥ तत्रैवाविरभूत्तदा च तटिनी मञ्जीरजाता ततः स्नात्वा स प्रयतस्ततस्तु सुतपा निर्मुक्तमण्डकतः । तत्रासौ परमासने तु विधिवत्तस्मिन्निविष्टो मुनिः सारूप्यं स च सुन्दरस्य तमगादाराध्य सम्यक्ततः ॥ 34॥ अन्ये वापि तु ये वृषाचलतटेष्वाकीटमाखण्डलं तद्देशेषु वसन्ति तेऽपि सकला मुक्ता हि नो संशयः । श्रीमत्सुन्दरपादपङ्कजलसन्मञ्जीरजास्नानतः सर्वे सुन्दरदोपदाब्जयुगयोः कैङ्कर्यसाम्राज्यगाः ॥ 35॥ शुक्लायामदुले फलेसुफलदे श्रीमत्तलामासि वा द्वादश्यां कनकाचले बनगिरौ मञ्जीरगङ्गोदके । यः स्नाति प्रयतो नरस्तु सकलैः पापैस्तदा मुच्यते दीर्धायुश्च धनं च तस्य भवति क्षेमं स याति ध्रुवम् ॥ 36॥ श्रीमत्सोमकुलेऽतुले तु भवतां राज्ञां वरः श्रीमता । मिन्द्रद्युन्नसुतः पुरूरवविभोः पौत्रो महावैभवः । गम्भीरो मलयाचलध्वजवरचूडामणिज्ञानिनां राजा राजशिरोमणिः क्षमवतामस्ति प्रशस्तो विभुः ॥ 37॥ मेरोदक्षिणपार्श्वगान् स तु पुनर्जित्वा समस्तान्नृपान श्रीमान् स्वस्थ तु नामाचिह्नमतुलं मेरो लिखित्वा पुनः । अगम्याथ पुरोधसा सह शरत्साहस्रक नीतिमान् भूपालो न्यवसत्त्वगस्त्यमुनिना तेनैव सन्मन्त्रिणा ॥ 38॥ कदाचित्तमुवाचेदमगस्त्यमुनिसत्तमम् । विमान कामगं मेऽद्य दातव्यं मुनिपुङ्गव ॥ 39॥ तद्विमानं समारुह्य गङ्गासागरसङ्गमे । स्नात्वा गयायामभ्यर्य माधवं च गदाधरम् ॥ 40॥ दिने दिने महाभागैर्मुनिभिर्वेदपारगैः । ब्राह्मणैर्भगवद्भक्तैः पूजयित्वा तु माधवम् ॥ 41॥ पुनः पुनः समागम्य मधुरायां महामतिः । न्यवसद्भूमिपालोऽसौ मलयाचलकेतुमान् ॥ 42॥ भूपालो मलयध्वजो गुणनिधिः श्रीमान् कदाचित् पुनः । विष्णोरर्चनतो ययौ स तु गयामाखण्डलःश्रीमताम् । दिव्ये श्रीवृषभाचले समपतच्छाया विमानस्य वै तत्काले किल तां तदैव जगृहुर्विष्णोर्महापार्षदाः ॥ 43॥ तत्काले वृषभाद्रिगः करुणया तेनातिखिन्नं नृपं त्वव्यक्तोज्ज्वलमूर्तिमान समधुरं वाक्यं महानब्रवीत् । भो भो राजशिरोमणे गुणनिधे मा भूद्भवान् व्याकुलो मेघानां स्तनितोज्ज्वलत्स्वनयुतः श्रीमन्महासुन्दरः ॥ 44॥ मत्पादमणिमझीरप्रभवा सरितां वरा । पर्वतेऽस्मिन् प्रवहति गङ्गातोयाधिका शुभा ॥ 45॥ मत्तलाकोटिसम्भूता ह्यतुला शुभवारिणी । तश्यां स्नानं कुरु प्रिं कोटिजन्मकृतं त्वयम् ॥ 46॥ हरत्यशेष नृपते मत्पादपभवा नदी । शुद्धभक्तोपभोग्या सा ममात्यर्थ प्रियङ्करी ॥ 47॥ त्रैविकमे मम गदै प्रगृह्य विपुलं नृप । संक्षालितं पद्मभुवा धर्मेण द्रवरूपिणा ॥ 48॥ तदा गङ्गाभवदुयोम्नि त्रिपथेति च विश्रुता । त्रयाणां जगतां पापं विनाशयति नित्यशः ॥ 49॥ तां गङ्गां शिरसा शूली दधार स्वात्मशुद्धये । मत्पदस्थतुलाकोटिप्रभवेयं नदी शुभा ॥ 50॥ मुक्तिं ददाति सर्वेषां पशूनां पक्षिणामपि । भवानत्रैव संस्नातो मदाराधनमाचर ॥ 51॥ मत्पदद्वन्द्वमाराध्य मद्भक्तैश्च पुरस्कृतः । मदाराधनकमोणि कुरुष्व प्रयतात्मवान् ॥ 52॥ धर्मेण निर्मितं पूर्व विमानं सोमसन्निभम् । तस्मिन्निह तु वत्स्यामि ब्रह्मणो यावदायुषम् ॥ 53॥ अर्चयिष्यन्ति राजानः काले काले महामते । भूत्वा मद्भक्तभक्तस्त्वं विभवः स्वार्जितैरिह ॥ 54॥ स्थित्वैव सद्गतिं भूप गमिष्यसि न संशयः । इति तस्य वचः श्रुत्वा न्यवसत् स महीपतिः । विभवैस्तं समाराध्य वृषाद्रितटवासिनम् ॥ 55॥ माणिक्यैः स्फटिकैः शुभैर्मरतकैः प्रत्युप्तदिव्योल्लस सोमच्छन्दविमानमध्यविलसदिव्योज्ज्वलद्वेदिगम् । सर्वाभीष्टदकल्पकं प्रणमतामुद्योगचक्रोज्ज्वल श्रीमदक्षिणपाणिपङ्कजशुभं दोर्दण्डषण्डोज्ज्वलम् ॥ 56॥ ईषत्फुल्लजपाप्रसूनविकसत्संविद्रुमश्रीलस दिम्बाभाधरपल्लवं कमलया प्रारूढवक्षःस्थलम् । चन्द्राम्भोजसुधारसैविलसितैः प्रस्पर्धि दिव्याननं श्रीमत्कौस्तुभरत्नभूषणमहाहारोल्लसत्कन्धरम् ॥ 57॥ आकर्णायतपद्मपत्राफरद्वन्द्वोल्लसलोचनं\- अध्ये लोचनवारिधेः प्रविलत्सेतूज्ज्वलन्नासिकम् । बालाकोज्ज्वलदिन्यरत्नमकुन्दं पद्मोपरिरफीतक श्रीमद्दिव्यमधुव्रतायितलसत्कालस्थपुण्ड्रोज्ज्वलम् ॥ 58॥ कौशेयोज्ज्वलविग्रह सुललितं चापादचूडं सदा श्रीमन्तं वनशैलदिव्यतिलकं भैलोक्यसम्मोहनम् । एवं सुन्दरबाहुमम्बुजपदं दृष्टानुभूय प्रभु संस्तुत्य प्रणतः सदा पुलकितः सन्तोषपूर्णाशयः ॥ 59॥ श्रीमत्सुन्दरदो पदाम्बुजतुलाकोटिप्रभूतोदक स्नानोद्भूतमहावबोधविभवः कैङ्कर्यसाम्राज्यगः । कुर्वस्तस्य च सुन्दरस्य विविधान् ब्रह्मोत्सवाद्यान् महान् भूपालो भलयध्वजो विजयते वैराग्यनिष्ठाग्रणीः ॥ 60॥ राजा सोऽपि ततस्तदा भगवतः कर्तुं वसन्तोत्सवं श्रीमत्सुन्दरदोष्णि दिव्यविभव विज्ञापयामास सः । तस्य श्रीभगवान् महाद्भुततमं सन्तुष्य चैत्रोत्सवः कर्तव्यो भवतेत्यसौ नियमनं चक्रे महासुन्दरः ॥ 61॥ चैत्रे मासि ततः परं नरपतिः श्रीपौर्णमास्यां दिने तत्कालानुगुणैर्विलक्षणरसैः कर्पूरगन्धादिभिः । श्रीवैखानसशास्त्रतो द्विजवरैर्विद्वद्वरैरर्चकैः श्रीमन्तं समपूजयदृषगिरे थं महासुन्दरम् ॥ 62॥ ततो विहारयात्रार्थमुत्सवान्ते हरि नृपः । पीताम्बरमुदारानं सर्वभूषणभूषितम् ॥ 63॥ दिव्यं विमानमारोप्य कामगं रत्नभूषितम् । निर्जगाम बहिर्विष्णोः सन्तोषार्थ स भूपतिः ॥ 64॥ भेरीशङ्खमृदङ्गवाद्यमधुरश्रीवेणुवीणास्वनै र्लोकानां स्वनितैः स्तवैश्च यमिनां घोषैर्मुनीनां शुभैः । श्रीमान् सुन्दरबाहुरिन्दुवदनः शब्दायमानो दिशा छत्राद्यैश्च परिच्छदैर्गजमुखैः संवारितो निर्गतः ॥ 65॥ तस्मिन् श्रीमति निर्गते सुरमुखाः शक्रादयः सुन्दरे सेवार्थ स्वविमानकैश्च पुरतस्त्वभ्यागताः प्रेमतः । हर्षादप्सरसः स्त्रियश्च ननृतुः श्रीनारदाद्यास्तथा गन्धर्वास्तु जगुश्च कर्णमधुरं घुष्यन्ति वेदान् द्विजाः ॥ 66॥ एवं वृषाद्रेर्नैऋत्यां गत्वा योजनमुत्तरे । नागाद्रेः कृतमालायास्तीरे मधुपुराहये ॥ 67॥ विरज्य मण्टपं राजा दिव्यलक्षणसंयुतम् । सर्वालङ्कारसंयुक्तं तत्र सिंहासने शुभे ॥ 68॥ लावण्यनामकं विष्णु संस्थाप्य स महीपतिः । आनर्च विविधौं गैरर्थपाधादिभिहरिम् ॥ 69॥ दिव्यगन्धयुतैरतीर्थ मन्त्रपुतैर्मनोहरैः । अभिषिच्याप्यलकृत्य महाश्चन्दनादिभिः ॥ 70॥ उपचारैः समम्यर्च्य दर्शयित्वा च दीपिकाः । असल्येया घृतैः सिक्ताः सन्तोषाय हरेर्नृपः ॥ 71॥ महार्हाणि विचित्राणि हवींषि बहुलानि च । अपूपादींश्च रुचिरान् महार्हाणि फलानि च ॥ 72॥ ताम्बूलिकाः सकर्पूरा मधुपर्कादिकास्तथा । निवेद्य विष्णुभक्तेभ्यो ददौ तानि यथेष्टतः ॥ 73॥ एवं सुन्दरराजस्य वर्तमाने महोत्सवे । तत्रत्यास्ते नदीतीरे तपस्यन्तो मुनीश्वराः ॥ 74॥ रोमशाद्यास्तथान्ये च हरिं द्रष्टुं समागताः । निषेव्य तु महं दिव्यं भगवद्वीक्षणाप्लुताः ॥ 75॥ कृतार्थाः सर्व एवैते प्रार्थयन् मधुसूदनम् । अहो महोत्सवो देव नेत्रानन्दः शरीरिणाम् ॥ 76॥ अहो भाग्यमहो भाग्यं राज्ञस्तु मधुसूदन । लक्ष्मीपते वयं धन्याः श्रीमन् पङ्कजलोचन ॥ 77॥ एवमेवात्र भवतादुत्सवः प्रतिवत्सरम् । उज्जीवनाय जगतां कृपया भवतो हरे ॥ 78॥ मञ्जीरतटिनीतीर्थे नित्यं स्नातुं न शक्नुमः । अतः साप्यत्र नागाहगिरावाविर्भवत्विति ॥ 79॥ इत्थं विज्ञापितो विष्णुर्विप्रेन्द्रैः करुणानिधिः । भक्तेष्टदो वरं प्रादात् परमं कमलापतिः ॥ 8॥ तदैव नागाद्रितटे मञ्जीरतटिनी हरेः । आज्ञया प्रवहत्येषा जगतां पावनाय च ॥ 81॥ नामाद्रावुदयात्सैव नागतीर्थमितीर्यते । तस्यां स्नात्वा तु ऋषयः परमां सिद्धिमागताः ॥ 82॥ राजासौ मलयध्वजो वृषाङ्गरेर्नाथस्य लक्ष्मीपतेः श्रीनागाह्वगिरी महाद्भुतरसैरित्थं वसन्तोत्सवम् । चैत्रे मासि महोत्सवं भगवतः श्रीपौर्णमास्यां दिने कृत्वा तं सकुतूहलं वनगिरिं संप्रापयत् सुन्दरम् ॥ 83॥ पद्मचन्द्रामृतरसप्रस्पर्धिमुखमण्डलम् । वृषाद्रितटगं वन्दे सदा सर्वाङ्गनुन्दरम् ॥ 84॥ राज्ञा श्रीमलयध्वजेन महता देवैरगस्त्यादिभिः श्रीमच्चैत्रमहोत्सवो मुनिवरः प्रत्यब्दमत्यद्भुतम् । श्रीनागाइगिरावकारि तु पुरा श्रीसुन्दरस्य प्रभोः लावण्यान्बुनिर्वृषाचलपतेः क्षीराब्धिकन्यापतेः ॥ 85॥ इदानीन्तनतद्रीति कश्चिद्राजा करोत्यसौ । इत्येषा किंवदन्ती तु केनचिद्धेतुना कचित् ॥ 86॥ इदानीन्तनचैत्रोत्सववैभवं फणामः कल्याणं दिशतादशेषजगतां राजाधिराजः श्रिया सार्धं दिव्यवृषाचले मणिमये सिंहासने सुस्थितः । मुक्तारत्नकिरीटकौस्तुभमुखैः श्रीभूषणभूषितः सर्वाभीष्टफलप्रदः प्रणमतां मोहङ्करः सुन्दरः ॥ 87॥ वन्दे दिव्यसुवर्णनिर्मितमहाप्राकाररत्नोज्ज्वल सोमच्छन्दविमानगोपुरमणिस्तम्भोल्लसन्मण्टपैः । अन्यैश्चापि विलक्षणैर्मरतकस्थूणावृतैर्मण्टपै र्भान्तं श्रीवृषभाचलं मणिमयं त्रैलोक्यसम्भूषणम् ॥ 88॥ सेनान्यप्रमुखैर्विलक्षणगुणैर्नित्यैः सदा संश्रितं ब्रह्मेशानमहेन्द्रमुख्यविबुधैरन्यैर्मनुष्यैर्जनैः । स्वस्वाभीष्टमहाफलात् परिनणतं योगीश्वरैः संस्तुतं तियग्जातिभिरावृतं वनगिरि गाङ्गेयरूपं भजे ॥ 89॥ चैत्रे पुष्पितवृक्षजातिनिवहे क्षेमङ्करे देहिनां मासे सर्वमनोज्ञषोडशकलापूर्णेन्दुसंलक्षिते । दिव्ये शुक्लचतुर्दशीशुभदिने संप्राप्तचोराकृतिः श्रीमान सुन्दरबाहुरिन्दुवदनस्तस्मात् प्रतस्थे गिरेः ॥ 90॥ चोराकारधरं सुवर्णकवचं शा दिदिव्यायुधं श्रीभूषासमलङ्कृतं मणिलसन्मुक्ताकिरीटोज्ज्वलम् । नानावर्णविचित्ररत्नकनकश्रीवाहने सुस्थितं चैत्रे मासि चतुर्दशीशुभदिने यान्तं भजे सुन्दरम् ॥ 91॥ मध्येमार्गमहो समस्तजगतां मोहङ्करं सुन्दरं पश्यल्लोकरजःकणैर्दिनि भूचि प्रच्छादयन्तं जनान् । भेरीमुख्यविशेषवाद्यनिवहैः शब्दायमानं दिशो पन्दे सुन्दरबाङमबुजमुखं सन्तोषपूर्णाशयम् ॥ 92॥ श्रीमद्वेगवतीमहोत्तरतटे लक्ष्मीपुरे मण्टपे मुक्तादामविराजिते दिलसिते सौवर्णसिंहासने । तिष्ठन्तं कनकप्रभं भुवि जनानाहादयन्तं मुदा shrIbhUShAsamala.DakR^itaM वृषगिरे थं भजे सुन्दरम् ॥ 93॥ तत्र श्रीमणिमण्टपे विलसिते विद्वज्जनैः संवृते.\- कृत्वा मजनमुत्सवं पुनरपि श्रीभूषणैर्भूषितम् । वन्दे दिव्यमहोत्सवार्थमखिलश्रीवैष्णवानां सतां सन्तोषं कृतवन्तमद्भुतमहादिव्यप्रसादैः शुभैः ॥ 94॥ श्रीमदिव्यमहातुरङ्गकनकश्रीवाहने भूषिते तिष्ठन्तं समलङकृतं विलसितैर्दिव्यायधैर्भषणैः । गोदोच्छिष्टमहास्त्रजं शुभफ्टं धृत्वा महाकौतुकं पश्यन्मोहनविग्रहं वृषगिरे थं भजे सुन्दरम् ॥ 15॥ प्रातर्दिव्यमहारथं शुभदिने श्रीपौर्णमास्यां हरिः सन्तोषात्त समारुरोह भगवास्तस्याकृतेः सेवया । ब्रह्मेशानमहेन्द्रदेवविबुधक्ष्मापालयोगेश्वर श्रीवैकुण्ठनिवासिभूसुरमुखाः सर्वे च मोहं गताः ॥ 96॥ यत्रास्मिन् भुवने विलक्षणमहादिव्यस्थलप्रोल्लस दिव्या मयविग्रहाश्च निखिलास्तिष्ठन्ति चित्रगताः । नानारत्नसुवर्णमौक्तिकमयैः श्रीभूषणैर्भूषिते श्रीमदिव्यमहारथे विलसितं वन्दामहे सुन्दरम् ॥ 97॥ अत्यर्कानलदीप्तपुष्पकरथे मालामहाभूषिते तारामण्डलसङ्गते सुरभिते दिव्यामरैरचिते । ब्रह्मेन्द्रार्चितपारिजातकुसुमैः सम्पूर्णदिव्यस्थले भक्ताभीष्टफलप्रदे विलसितं वन्दामहे सुन्दरम् ॥ 98॥ दिव्यैः श्रीसनकादिभिर्मुनिवरैर्ब्रह्मादिभिर्दैवतै भूपालैश्च महासुरैश्च विबुधैः स्त्रीबालवृद्धैर्गणैः । पुष्पैश्चापि समर्चिते सुरभितैर्दिव्यैः समस्तैजेनै\- श्रीमदिव्यमहारथे दिलसितं वन्दामहे सुन्दरम् ॥ 99॥ प्रातः सूर्यमहोदये शुभदिने श्रीपौर्णमास्यां ततः । श्रीमद्वेगवतीविलक्षणमहानद्यां गतः मुन्दरः । गन्धर्वामरकिन्नरादिगरुडश्रीनारदाद्यैर्बुध गो तैश्चापि कृतैर्दिशो मुखरयन्न घोषैर्जनानां शुभैः ॥ 100॥ श्रीमान् वेगवतीगतस्तत इमं त्यक्त्वा रथं सुन्दरो नानालङ्कृतमण्टपेषु तुरगश्रीवाहनस्थः प्रभुः । स्थित्वा वीक्ष्य कुतूहलाद्बुधजनान्मध्येमहामण्टपं विश्रन्याथ पुनः प्रयाति तमिमं वन्दामहे सुन्दरम् ॥ 101॥ गत्वा षट्पदपट्टणं सह जलक्रीडाविशेषोत्सवं सायाह्ने महितं विलक्षणगणैः कृत्वा महाकौतुकात् । साधं चोरकुलप्रसूतविमलैर्भक्तैः समस्तैस्तत स्तस्यान्तः प्रविशन्तमम्बुजमुखं वन्दामहे सुन्दरम् ॥ 102॥ तत्र श्रीमणिमण्टपे विलसिते सौवर्णसिंहासने स्थित्वा श्रीतुरगं परिष्कृततनुं त्यक्त्वा महामजनम् । कृत्वा दिव्यमहानुलेपनमहामालादिभिर्भूषणैः श्रीमद्भिः परिमण्डितं वनगिरे थं भजे सुन्दरम् ॥ 103॥ गाङ्गेयामलशेषवाहनमहो सौवर्णमलादिमि मुक्तादाममणीन्द्रहारविविधश्रीभूषणैर्भूषितम् । आरोहन्तमनन्तसूरिविमल श्रीवैष्णवैः संवृतं तत्र श्रीयतिसार्वभौमसहितं वन्दे महासुन्दरम् ॥ 104॥ मध्येरात्रमहो ततस्तु भगवान् श्रीपौर्णमास्यां यदा मध्येवेगवतीं धृतोज्ज्वलमहादीपैः सहस्रज्वलन् । नृत्यन्तः प्रणमन्ति केचन तदा गायन्ति सम्मोहिताः धुष्यन्तः स्तुतिमङ्गलं पुलकिताः केचित्तु मोहं गताः ॥ 105॥ मध्येमार्गमहो विचित्रविविधश्रीमण्टपेषु प्रभु श्चित्रालकृतिचित्रमाल्यसफलश्रीमत्सु कौतूहलात् । स्थित्वा तेषु विहृत्य सज्जनजनान् संवीक्ष्य गच्छन् स में भूयात् सुन्दरबाहुरम्बुजमुखः कल्याणसौख्यप्रदः ॥ 106॥ लब्ध्वा तं मकरन्दमण्टपमहो सस्थासम्भूषितं तत्सौन्दर्यसुवीक्षणात् त्रिजगतां राजाधिराट् सुन्दरः । शेषारूढमहाप्रभुः परिणतः सर्वैर्महापण्डितै रत्याश्चर्याभून्महागुणगणः सन्तोषपूर्णाशयः ॥ 107॥ आरुहाथ महासुवर्णगडं सन्तोषकोलाहलै लोकानां प्रतिपहिने प्रणमतां शब्दायमानं दिशः । मध्येमार्गमलङ्कृते सकदलैरिक्वादिभिर्मण्टपे त्यक्त्वा तं कनकासने विलसितं वन्दामहे सुन्दरम् ॥ 108॥ तत्रासौ दशरूपधृक् प्रणमतां हषार्थमुत्साहतः\- पश्यन् मोहनमोहिनीविलसितं धृत्वा जगन्मोहकः । वीणागानरतं विशेषरसिकर्मक्तैरनन्तैः कृतं श्रुत्वा हृष्टमनाः समस्तजगतां दद्यात् सुखं सुन्दरः ॥ 109॥ आरुह्यामललक्षणैः शुभकरं श्रीवाहनं सुन्दर स्तस्माद्वेगवतीमहोत्तरतटे संप्राप्य लक्ष्मीपुरम् । चोराकारधरः सुवर्णमकुटः पूर्वागतं वाहनं चारुह्यामललोचनः स भवतु क्षेमङ्करो मे सदा ॥ 110॥ तस्मात् पूर्वमहापथेन सहसा गच्छन् महासुन्दर श्चोराख्यामलसर्वलक्षणमहासम्पन्नभक्तैर्वृतः । पापिष्ठानसुरानिहत्य विबुधान् सन्तोष्य कोलाहलै रस्माकं भगवान् समस्तजगतां भूयात् प्रभुः क्षेमदः ॥ 111॥ लब्ध्वा श्रीवनशैलमम्बुजमुखः श्रीमन्महासुन्दर स्तत्र श्रीकमलालयाकरधृतश्रीहस्तपद्मरतया । साधं दिव्यसुवर्णनिर्मितमहासिंहासने सुस्थितः सन्तुष्टः शुभमङ्गलं वितरतादस्माकमाद्यः प्रभुः ॥ 112॥ दिव्यश्रीवृषभाचले मणिमये श्रीमन्महामण्टपे नानारत्नविचित्रवर्णकनकश्रीदिव्यसिंहासने । भूमाभ्यां करपङ्कजैर्मृदुतरैः संवाहिताधिद्वयः सन्तुष्टः शुभमङ्गलं वितरतादस्माकमाद्यः प्रभुः ॥ 113॥ जपाकुसुमबिम्बाभविमाधरभासते । वनशैलनिवासाय सुन्दरेशाय मङ्गलम् ॥ 114॥ बालार्कशतसाहस्रमकुटेन विराजते । नितान्तदीर्घललितनायनाय च मङ्गलम् ॥ 115॥ आपादमौलिपर्यन्तमभिजाताङ्गसम्पदे । मणिमञ्जुलमञ्जूषाभूषणाय च मङ्गलम् ॥ 116॥ उद्योगचक्रविलसद्वामेतरकराय च । अर्धेन्दुललितोदारललाटाय च मङ्गलम् ॥ 117॥ भूषिते रत्नसङ्घातैवेषभाख्यमहागिरौ । सोमच्छन्दविमानस्थसुन्दरेशाय मङ्गलम् ॥ 118॥ ॥ इति श्रीवानाद्रिनाथस्तोत्रं सम्पूर्णम् ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}