% Text title : Vasudevastutih by aitereya % File name : vAsudevastutiHaitereya.itx % Category : vishhnu, krishna % Location : doc\_vishhnu % Description/comments : स्कन्दमहापुराण । माहेश्वरखण्डे कौमारिकाखण्डे । अध्यायः 42.187-218॥ % Latest update : July 5, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. vAsudevastutiH Aitareya's Hymn to Lord VAsudeva ..}## \itxtitle{.. aitereyakR^itA vAsudevastutiH ..}##\endtitles ## नमस्तुभ्यं भगवते वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ 187॥ नमो विज्ञानमात्राय परमानन्दमूर्तये । आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ 188॥ आत्मानन्दानुरुद्धाय सम्यक्तयक्तोर्मये नमः । हृषीकेशाय महते नमस्तेऽनन्तशक्तये ॥ 189॥ वचस्युपरते प्राप्यो य एको मनसा सह । अनामरूपचिन्मात्रः सोऽव्यान्नः सदसत्परः ॥ 190॥ यस्मिन्निदं यतश्चेदं तिष्ठत्यपैति जायते । मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥ 191॥ यं न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः । अन्तर्बहिश्च विततं व्योमवत्प्रणतोऽस्म्यहम् ॥ 192॥ देहेन्द्रियप्राणमनोधियोऽमी यदंशब्द्धाः प्रचरन्ति कर्मसु । नैवान्यदालोहमिव प्रतप्तं स्थानेषु तद्दृष्टपदेन एते ॥ 193॥ चतुर्भिश्च त्रिभिर्द्वाभ्यामेकधा प्रणमामि तम् । पूर्वापरापरयुगे शास्तारं परमीश्वरम् ॥ 194॥ हित्वा गतीर्मोक्षकामा यं भजन्ति दशात्मकम् । तं परं सत्यममलं त्वां वयं पर्युपास्महे ॥ 195॥ OM नमो भगवते महापुरुषाय महानुभावाय विभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलोत्पलकुड्मलोपलालितचरणारविन्द\- युगल परमपरमेष्ठिन्नमस्ते ॥ 196॥ तवाग्निरास्यं वसुधाङ्घ्रियुग्मं नभः शिरश्चन्द्ररवी च नेत्रे । समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते ॥ 197॥ जन्मानि तावन्ति न सन्ति देव निष्पीड्य सर्वाणि च सर्वकालम् । भूतानि यावन्ति मयात्र भीमे पीतानि संसारमहासमुद्रे ॥ 198॥ सम्पच्छिलानां हिमवन्महेन्द्रकैलासमेर्वादिषु नैव तादृक् । देहाननेकाननुगृह्णतो मे प्राप्तास्ति सम्पन्महती तथेश ॥ 199॥ न सन्तिते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः । भूत्वा मया येषु न जन्तवश्च सम्भक्षितो वा न च भूतसङ्घैः ॥ 200॥ शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं पतितं भवेषु । तावत्प्रमाणं न जलं पयोदा मुञ्चन्ति दिव्यैरपि वर्षलक्षैः ॥ 201॥ मन्ये धरित्रीपरमाणुसङ्ख्यामुपैति पित्रोर्गणना न मह्यम् । मित्राव्यमित्राण्यनुजीव्यबन्धून्सङ्ख्यातुमीशोऽस्मिन देवदेव ॥ 202॥ त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्द्धरारि । कामो वशं क्रधमुखैः सहायैः करोति किं तद्भगवन्करोमि ॥ 203॥ सोऽहं भृशार्तः करुणाकरस्त्वं संसारगर्ते पतितस्य विष्णो । महात्मनां संश्रयमभ्युपेतो नैवावसीदत्यपि दुर्गतोऽपि ॥ 204॥ परायणं रोगवतो हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य । बालस्य मातापितरौ सुघोरसंसारखिन्नस्य हरे त्वमेव ॥ 205॥ प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार । मामुद्धरास्मादुरुदुःखसङ्घात्संसारगर्तात्स्वपरिग्रहेण ॥ 206॥ क्षृत्तृट्त्रिधातुभिरिमं मुहुरर्द्यमानं शीतोष्ण वातसलिलैरितरेतराच्च । कामाग्निनाच्युत रुषा च सुदुर्भरेण सम्पश्यतो मम उरुक्रम सीदतो हि ॥ 207॥ भवन्तु भद्राणि समस्तदोषाः प्रयान्तु नाशं जगतोऽखिलस्य । मयाद्य भक्त्या परमेश्वरे प्रभौ स्तुते जगद्धातरि वासुदेवे ॥ 208॥ ये भूतले ये दिवि चान्तरिक्षे रसातले प्राणिगणाश्च केचित् । भवन्तु ते सिद्धियुजो मयाद्य स्तुते जगद्धातरि वासुदेवे ॥ 209॥ अज्ञानिनो ज्ञानविदो भवन्तु प्रशान्तिभाजः सततोग्रचित्ताः । मया च विश्वम्भरणे ह्यनन्ते स्तुते जगद्धातरि वासुदेवे ॥ 210॥ श्रृण्वन्ति ये मे स्तुवतस्तथान्ये पश्यन्ति ये मामिदमीरयन्तम् । देवासुराद्या मनुजास्तिरश्चो भवन्तु तेऽप्यच्युतयोगभाजः ॥ 211॥ ये चापि मूका विकलेन्द्रियत्वात्पठन्ति नो नैव विलोकयन्ति । पश्वादयः कीटपिपीलिकाद्या भवन्तु तेऽप्यच्युतयोगभाजः ॥ 212॥ नश्यन्तु दुःखानि जगत्यपेतु लोभादिको दोषगणः प्रजाभ्यः । यथात्मनि भ्रातरि चात्मजे वा तथा नरस्यास्तु जनेपि भावः ॥ 213॥ संसारवैद्यैऽखिलदोषहानिविचक्षणे निर्वृतिहेतुभूते । संसारबन्धाः शिथिलीभवन्तु हृदि स्थिते सर्वजनस्य विष्णौ ॥ 214॥ पापं प्रणाशं मम च प्रयातु यन्मानसं यच्च करोमि वाचा । शरीरमप्याचरितं च यन्मे स्मृते जगद्धातरि वासुदेवे ॥ 215॥ यथा हि वा वासुदेवेति प्रोक्ते सङ्कीर्त्तने विष्णुभक्तस्य वापि । स्मृते हरौ वापि प्रयाति पापं सत्येन मे नश्यतां तेन पापम् ॥ 216॥ मूढोऽयमल्पमतिरल्पविचेष्टितोऽयं क्लिष्टं मनोऽपि विषयैर्मयि न प्रसङ्गि । इत्थं कृपां कुरु मयि प्रणतेऽखिलेश त्वां स्तोतुमम्बुजभवोऽपि हि देव नेशः ॥ 217॥ स त्वं प्रसीद भगवन्कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः किल त्वम् । संसारसागरनिमग्नमनन्त दीन\- मुद्धर्तुमर्हसि हरे पुरुषोत्तमोसि ॥ 218॥ इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीवृद्धवासुदेवमाहात्म्यवर्णन ऐतेरेयब्राह्मणचरित्रवर्णनं नाम द्विचत्वारिंशोऽध्याये वासुदेवस्तुतिः समाप्ता । \- ॥ स्कन्दमहापुराण । माहेश्वरखण्डे कौमारिकाखण्डे । अध्यायः 42\.187\-218॥ ## - .. स्कन्दमहापुराण . माहेश्वरखण्डे कौमारिकाखण्डे . अध्यायः 42.187-218.. The verses 187-193 196 occur in bhAgavatapurANa ShaShThaskandhaH (6) adhyAya 16 verses 18-25 \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}