% Text title : vAsudevastutiH aditikRitA % File name : vAsudevastutiaditi.itx % Category : vishhnu, krishna, vishnu % Location : doc\_vishhnu % Transliterated by : Subrahmanyam Yvs % Proofread by : Subrahmanyam Yvs, Malleswara Rao Yellapragada % Source : मत्स्यपुराण अध्याय 244 श्लोकाः 12-37, विष्णुधर्मौपपुराण अध्याय 75 श्लोकाः 11-31 % Latest update : July 21, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Aditikrita Vasudeva Stutih ..}## \itxtitle{.. aditikR^itA vAsudevastutiH ..}##\endtitles ## अदितिरुवाच \- नमः सर्वार्तिनाशाय नमः पुष्करमालिने । नमः परमकल्याणकल्याणायादिवेधसे ॥ 1॥ नमः पङ्कजनेत्राय नमः पङ्कजनाभये । श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे ॥ 2॥ नमः पङ्कजसम्भूतिसम्भवायात्मयोनये । नमः शङ्खासिहस्ताय नमः कनकरेतसे ॥ 3॥ तथात्मज्ञानविज्ञान योगिचिन्त्यात्मयोगिने । निर्गुणायाविशेषाय हरये ब्रह्मरूपिणे ॥ 4॥ जगत्प्रतिष्ठितं यत्र जगता यो न दृश्यते । नमः स्थूलातिसूक्ष्माय तस्मै देवाय शङ्खिने ॥ 5॥ यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः । अपश्यद्भिर्जगत्यत्र न देवो हृदि संस्थितः ॥ 6॥ यस्मिन्नेव विनश्येत यस्यैतदखिलं जगत् । तस्मै समस्तजगतामाधाराय नमो नमः ॥ 7॥ आद्यः प्रजापतिपतिर्यः प्रभूणां पतिः परः । पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥ 8॥ यः प्रवृत्तौ निवृत्तौ च इज्यते कर्मभिः स्वकैः । स्वर्गापवर्गफलदो नमस्तस्मै गदाभृते ॥ 9॥ यश्चिन्त्यमानो मनसा सद्यः पापं व्यपोहति । नमस्तस्मै विशुद्धाय पराय हरिवेधसे ॥ 10॥ यं बुद्ध्वा सर्वभूतानि देवदेवेशमव्ययम् । न पुनर्जन्ममरणे प्राप्नुवन्ति नमामि तम् ॥ 11॥ यो यज्ञे यज्ञपरमैरिज्यते यज्ञसंज्ञितः । तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥ 12॥ गीयते सर्वदेवेषु वेदविद्भिर्विदां पतिः । यस्तस्मै वेदवेद्याय विष्णवे जिष्णवे नमः ॥ 13॥ यतो विश्वं समुत्पन्नं यस्मिंश्च लयमेष्यति । विश्वागम प्रतिष्ठाय नमस्तस्मै महात्मने ॥ 14॥ ब्रह्मादि स्तम्बपर्यन्तं येन विश्वमिदं ततम् । मायाजालं समुत्तर्तुं तमुपेन्द्रं नमाम्यहम् ॥ 15॥ यस्तु तोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः । विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ॥ 16॥ यमाराध्य विशुद्धेन मनसा कर्मणा गिरा । तरन्त्यविद्यामखिलां तमुपेन्द्रं नमाम्यहम् ॥ 17॥ विषादतोषरोषाद्यैःर्योऽजस्रं सुखदुःखजैः । नृत्यत्यखिलभूतस्थस्तमुपेन्द्रं नमाम्यहम् ॥ 18॥ मूर्तं तमोऽसुरमयं तद्वधाद्विनिहन्ति यः । रात्रिजं सूर्यरूपीव तमुपेन्द्रं नमाम्यहम् ॥ 19॥ कपिलादिस्वरूपस्थो यश्चाज्ञानमयं तमः । हन्ति ज्ञानप्रदानेन तमुपेन्द्रं नमाम्यहम् ॥ 20॥ यस्याक्षिणी चन्द्रसूर्यौ सर्वलोकशुभाशुभम् । पश्यतः कर्म सततमुपेन्द्रं तं नमाम्यहम् ॥ 21॥ यस्मिन् सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम् । नानृतं तमजं विष्णुं नमामि प्रभवाप्ययम् ॥ 22॥ यच्च तत्सत्यमुक्तं मे भूयांश्चातो जनार्दनः । सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ॥ 23॥ एवं स्तुतः स भगवान् वासुदेव उवाच ताम् । अदृश्यः सर्वभूतानां तस्याः सन्दर्शने स्थितः ॥ 24॥ मनोरथां स्त्वमदिते यानिच्छस्यभिवाङ्छितान् । तांस्त्वं प्राप्स्यसि धर्मज्ञे मत्प्रसादान्न संशयः ॥ 25॥ शृणुष्व सुमहाभागे वरो यस्ते हृदि स्थितः । तमाशु व्रियतां कामं श्रेयस्ते सम्भविष्यति । मद्दर्शनं हि विफलं न कदाचिद्भविष्यति ॥ 26॥ इति मत्स्यपुराणे अदितिकृता वासुदेवस्तुतिः समाप्ता । इति विष्णुधर्मेषु पञ्चसप्तत्याध्यायान्तर्गतं अदितिकृतं विष्णुस्तोत्रं सम्पूर्णम् ## मत्स्यपुराण अध्याय 244 श्लोकाः 12-37 Also in विष्णुधर्म उपपुराणम् अध्याय 75 श्लोकाः 11-31 Transliterated by Subrahmanyam Yvs Proofread by Subrahmanyam Yvs, Malleswara Rao \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}