% Text title : Shri Vrindavana Stotram 2 06 14 % File name : vRRindAvanastotram2.itx % Category : vishhnu, stotra, shrIkRiShNalIlAshukamuni % Location : doc\_vishhnu % Author : Shrikrishnalilashukamahakavimuni % Proofread by : Gopalakrishnan % Description/comments : From stotrArNavaH 06-14 % Latest update : September 18, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vrindavana Stotram 2 ..}## \itxtitle{.. shrIvR^indAvanastotram 2 ..}##\endtitles ## वाञ्छिताय भवतां विजृम्भतां मत्तहस्तिवदनं महन्महः । लाञ्छितं ललितभृङ्गसुन्दरी\- लेखया च शशिलेखया च यत् ॥ 1॥ देवी सरस्वती स्वैरं सेवावसरकाङ्क्षिणी । देवदेवमियं धन्या सेवतां देवकीसुतम् ॥ 2॥ अस्ति वृन्दावनं नाम वनं भुवनपावनम् । वृन्दया नश्चन सूनोश्च कृपया परिरक्षितम् ॥ 3॥ (नश्चन्द) यत्र गावश्च गोपाश्च गोप्यश्च तरवश्व तम् । अवतीर्णाः सह स्वर्गात् सेवन्ते स्म जगत्प्रभुम् ॥ 4॥ यत्र रामश्च कृष्णश्च रेमाते बाललीलया । निरन्तरपरीरम्भनिर्भरोऽद्भुतहर्षया ॥ 5॥ यत्र दृष्टवा विषास्पृष्टं कदम्बममृतोक्षितम् । स्पृष्ट्वा कृष्णेन निर्भीभ्यां पद्भयां पेदे फणिव्रदे ॥ 6॥ (फणिह्रदे) यत्र कालियनागस्य मध्यमं भुवनोत्तमम् । फणं चकार भगवान् पादाम्बुरुहलीलया ॥ 7॥ यत्र द्वादश मार्ताण्डा शीतार्तं कालियं हृदे । कृष्णं क्षणमुपस्पृश्य करैर्जग्मुः कृतार्थताम् ॥ 8॥ यत्र द्वादश मार्ताण्डाः प्रतापं वीक्ष्य शाङ्गिणः । तत्क्षणानिव कान्तः सेवन्तेऽद्यापि तैः करैः ॥ 9॥ यत्र गोपीसहस्रेण खेलमानं सहस्रशः । प्रेक्ष्य देवं सहस्राक्षः सहस्राक्षफलं ययौ ॥ 10॥ यत्र त्रिभुवनाभोगसुभगां तनुमुद्वहन् । धन्यैरन्यापि गोविन्दा लोचनैः परिचुम्ब्यते ॥ 11॥ यत्र केशिनमाक्रम्य वामपादेन केशवः । वामहस्तेन चाकृष्टैः प्राणैरन्यापि खलति ॥ 12॥ इति यत्र विचित्राणां विष्णोर्बाल्यमुपेयुषः । पवित्राणि चरित्राणि गीयन्ते मुनिपुङ्गवैः ॥ 13॥ यत्रोद्गीतं गोपिकानां हिमाद्रेः । श्रुत्वा शम्भुर्ध्यानभङ्गानुपेत्य । गुप्तस्तृप्तं कृष्णमीशिष्टदीर्घं शृण्वन् गीतं भाति गोपीश्वराख्यः ॥ 14॥ किमत्र बहुनोक्तेन निःश्रेयसविधिः स्वयम् । निःश्रेयसवनं गत्वा यत्र रेभे रभासखः ॥ 15॥ तदेतदमृतस्यन्दि बुन्दावनमहो दृशोः । चिरोत्क्रन्दितमागम्य जन्मनः फलमाप्नुमः ॥ 16॥ वन्दे वनमिदं मूर्ध्ना यत्र चित्रं जगत्प्रभोः । प्राप्य प्रतिपदं रेजे स्थलपद्मपदं पदम् ॥ 17॥ अपि वा भुवनोल्लङ्गिसौभाग्यं वीक्ष्य चक्रिणा । पादमुद्रापदेशेन यच्चक्रेणात्मसात्कृतम् ॥ 18॥ जगज्जन्मस्थितिलया लीला यस्य जगत्प्रभोः । तस्यास्य कृष्णदेवस्य लीलोद्यानमिदं कियत् ॥ 19॥ वृन्दादेव्या बद्धरक्षं तदेतत् वृन्दारण्यं पुण्यभाजो भजन्ते । गोपीरूपैर्यत्र लक्ष्मीसहस्रैः देवः स्वैरं सेवितो दैवतैश्च ॥ 20॥ वन्दे भगवतीं वृन्दां वनस्यैतस्य रक्षिणीम् । यत्र दत्तकहरः स्वैरं चिक्रीडति जगत्प्रभुः ॥ 21॥ वन्दे वृन्दावनेन्द्रस्य विश्वनाथस्य शैशवम् । वैभवोद्गन्धिमङ्गल्यकटाक्षोक्षितदिङ्मुखम् ॥ 22॥ वन्दे कन्दर्पसाम्रज्यवृन्दावनवनेचरम् । वृन्दैरिन्दीवराक्षीणां वन्दितं तमितस्ततः ॥ 23॥ तावकं भगवन् भातु तत्त्वमस्तमितोपमम् । निस्तरङ्गनिरातङ्कनीरन्ध्रसुखसङ्कुलम् ॥ 24॥ भगवान् पुण्डरीकाक्षो भासतां मम मानसे । मृगलाञ्छनवंशस्य मणिलाञ्छनतां गतः ॥ 25॥ मधुराभिजनं धाम मधुराधरपल्लवम् । हृदयङ्गसमभ्येतु हृदयं गलितोपमम् ॥ 26॥ देवकीवसुदेवाभ्यां दत्त्वा नेत्रोत्सवं सकृत् । ददौ नन्दयशोदाभ्यां यत्तत्पुत्रोत्सवोत्सवान् ॥ 27॥ तदेतदवलिभ्यादौ बाललीलाः सहस्रशः । (तदेतदवलम्ब्यादौ) अनुचुम्बितकैशोरकेलिः खेलतु मे हृदि ॥ 28॥ देवः क्रीडन् गोपगोपीसहस्रैः दत्तास्थाने गोसहस्रः परीतः । क्लृप्तच्छायः कल्पकश्रीसहस्रैर्गायन वेणुं गाहतां मानसं मे ॥ 29॥ वृन्दारण्ये पण्यगोपाङ्गनाभिः कलेकूले क्लृप्तहर्म्ये लताभिः । क्रीडन् कृष्णः कृष्णया बद्धदूरं वीचीहस्तैर्भातु बद्धाञ्जलिर्मे ॥ 30॥ अविशङ्कमनङ्गसङ्कुलाभिर्वनिताभिर्विनताभिरात्तरासः । कमलारमणः किशोरवेषं परिपुष्यन् मम चित्तमभ्युदेतु ॥ 31॥ मध्ये मध्ये कुष्णमाणिः मिश्रा भाला काचिद्वल्लवीनां सहस्रैः । (कुष्णमाणिक्य) चित्ताभोगैर्भागिनां धन्यधन्यैर्जीयादेषा दीर्घमाध्रायमणा ॥ 32॥ व्योमाभोगे विस्मयाविष्टनेत्रैः साथैर्दिव्यैर्निर्निमेषं निषेव्यम् । गोपीलक्षैः क्लप्तरासं समन्ताद् गोपं कश्चित्पञ्चबाणोऽप्युपास्ते ॥ 33॥ चपलं भवतु चरित्रमेतत् कमलाकेलिभुजार्तरे निलीना । (भुजान्तरे) मुनयश्च मुहुर्मुहुर्मुरारे विहरन्ते तव चापलं गृणन्तः ॥ 34॥ मदान्धगोपीजनवल्लभाय नमोऽस्तु नारायणचापलाय । यद्वीक्ष्य लक्ष्मीर्भुजमध्यलीना हा हन्त लीलावसरप्रतीक्षा ॥ 35॥ त्वयि देव दयाम्बुधे मुरारे निखिलं न्यस्य भरं ? ? गतान्ध्य । विहराणि विजृम्भमाणतत्वच्चरणाम्भोरुहचुम्बनोत्सवेन ॥ 36॥ नन्दप्रजाभरण नीलमणिप्रवाळ नाथ त्वदीयचरणाम्बुजचुम्बनान्धः । पुण्यैः पुरा परिणतैः परिरस्यमानैर्भूयो भवेय भगवन् भुवनान्तरेऽपि ॥ 37॥ जीयाजगत्त्रयीकान्त कृपार्णव जयार्णव । जिग्ये फणिफणा येन पादेन च करेण च ॥ 38॥ न केवलं भवान् देव पोतो नन्दयशोदयोः । किन्तु सिन्धुममुं घोरमुत्तरीतुं च मादृशाम् ॥ 39॥ भुवनेश्वरमालम्बे तन्त्वां वृन्दावनेश्वरम् । स्मरताममृतोद्गारिकैशोरकदयाद्भुदुतम् ॥ 40॥ वृन्दारण्ये वीरगोपालबालं वारं वारं वारितोदान्तदैत्यम् । नागांल्लोकान्निष्पतत्तुष्पवीचीधारावर्षस्मेरमौलिं स्मरामः ॥ 41॥ भजतां हृदयाम्भोजभागधेयमुपास्महे । यजतामधिदैर्व यद्यच्च ब्रजभृगीदृशाम् ॥ 42॥ पङ्केरुहप्रतिभटं पदपल्लवेन पारङ्गतं त्रिभुवनाद्भुतविभ्रमाणाम् । पिञ्छावतंसपरिलाञ्छितकेशहस्तं पीताम्बरं किमपि धाम वयं भजामः ॥ 43॥ यशोदाया यशःपुञ्जमञ्जनाभमुपास्महे । विस्मयं यत्र विन्दन्ति वृन्दावनमृगा अपि ॥ 44॥ वृन्दावनचरं देवं वृन्दादृतपदाम्बुजम् । नन्दात्मजमुपासीना नन्दाम शरदःशतम् ॥ 45॥ न हन्त तपसा सिद्धा न च मुग्धाः प्रजाङ्गनाः । (व्रजाङ्गनाः) तदिह त्वद्दृशोः पात्रं भवितुं देव के वयम् ॥ 46॥ पश्येम तव विश्वेश वृन्दावनविहारिणः । वैभवं शैशवोद्गन्धिसिन्धुकन्यारतनादृतम् ॥ 47॥ कस्तूरिकाकर्बुरकण्ठकाण्डं कञ्चित्किशोरं कमलायताक्षम् । विस्तारिणीभिः स्मितचन्द्रिकाभिर्विलोचनं लोचनयोर्वहामः ॥ 48॥ गोगोपीगोपलक्षैः परिवृतमभितः कल्पकच्छायशीतं गीतं वंश्या दुहानं त्रिदशपुरमहापुष्पवृष्टिप्रहृष्टम् । ऊर्ध्वाधस्तिर्यगाशामखशतभरितैर्भाग्यभाजां परार्धेः दैवं लेलिह्यमानं त्रिभुवनविजयं दीप्यतां नेत्रयोमे ॥ 49॥ चपला सफला ममास्तु दृष्टि श्चतुरं वीक्ष्य चतुर्भुजस्य बाल्यम् । अधरामृतवाहिवेणुनादै रधिवृन्दावनमिन्दिरावलेह्यम् ॥ 50॥ इन्दीवरदलश्याममिन्दिरानयनोत्सवम् । वृन्दावनचरं बालं वन्देमहि कथं दृशाम् ॥ 51॥ मन्दस्मितामृतार्द्रेण वदनेन मनोहरम् । कन्दर्पतातकैशोरं कदा मम दृशोः पदम् ॥ 52॥ नन बजाङ्गनालक्षनयनोत्सवनिःसितम् । (नत) कन्दर्पतातसौभाग्यं कदा मम दृशा स्पृशे ॥ 53॥ साधारणपदातीतराधारणरसादृतः । नारायणभवन्बाल्यपारयणपरे दशौ ॥ 54॥ कदा नु कमलाबन्धो वृन्दावनदिलासिनः । विलासि बदनाम्भोजं विलह्य सफले दृशौ ॥ 55॥ (विलोक्य सफले) सफले चपले कृष्ण कदा तव मदालसम् । वदनाम्बुरुहं बुन्दावनेऽप्याचुम्ब्य गद्दृशौः ॥ 56॥ वृन्दावने विहरतस्तव दिव्यवेषं दृग्भ्यां निपातुमतिलम्पटयोर्दृशोर्मे । यावत्प्रशस्यसि जगत्त्रयकान्त कृष्ण तावत्तवानुचरणं चरणे करोमि ॥ 57॥ त्वत्पादपङ्कजरजःपरिचारकस्य किन्नाम किङ्करजनस्य जगत्यसाध्यम् । दिव्यां दृशं दिश यया किल दिव्यवेषं त अन्तर्बहिस्तव विलय भवन्ति धन्याः ॥ 58॥ यद्वा चित्तपथे विचिन्त्य भवतो भक्तैकचिन्तामणे भावं भावनया कयापि भगवन् प्राप्स्याम्यभीप्सास्पदम् । किं वा केवलया तवैव कृपया हे कृष्ण कृष्णासख स्वामिन् कामदुधैः कटाक्षविभवैः सार्धं लभे लिप्सितम् ॥ 59॥ वृन्दावनव्यसनिनस्तव देव कृष्ण लीलाशुकेन रचित निचितं रसौघैः । प्रत्यक्षरं परिदुहन्मधुकर्णयोस्ते स्तोत्रं तदेतदनिशं विलिहन्तु धन्या ॥ 60॥ इति श्रीकृष्णलीलाशुकमहाकविमुनिविरचिन्तं षष्टिसङ्खयं स्तोत्ररत्नसोदरन्नाम वृन्दावनस्तोत्रं सम्पूर्णम् । ## Proofread by Gopalakrishnan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}