% Text title : Vrittakusumarpanam a hymn to Vishnu and a guide to Sanskrit Metres % File name : vRRittakusumArpaNam.itx % Category : vishhnu, sAhitya % Location : doc\_vishhnu % Author : G S S Murthy % Transliterated by : G S S Murthy % Proofread by : G S S Murthy % Latest update : January 30, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vritta Kusumarpanam ..}## \itxtitle{.. vR^ittakusumArpaNam ..}##\endtitles ## ## Vritta Kusumarpanam, a hymn to Vishnu and a guide to Sanskrit Metres by G S S Murthy## \section{pUrvArdham} योगमुद्रामुपारूढं नरसिंहं हृदि स्मरन् । (अनुष्टुभ्) वृत्तलक्षणजिज्ञासुः नामसङ्कीर्तनं हरेः ॥ 1॥ कुर्वन्नाप्नोत्ववगमं वृत्तानां लक्षणे जवात् । इति सञ्चिन्त्य यतते कर्तुमेषां कृतिं ह्रिया ॥ 2॥ गोरूरुग्रामसञ्जातः शेल्वपिल्लैसुतोऽल्पधीः । मूर्त्युपाह्वः श्रीनिवासः सावधानं निबोधत ॥ 3॥ प्रारम्भकांशाः शास्त्रस्य पूर्वार्धेऽत्र दर्शिताः । ह्रस्वाक्षरोच्चारणाय यः कालः समपेक्षितः ॥ 4॥ स एकमात्रामित इत्युच्यते पूर्वसूरिभिः । दीर्घाक्षरमनुस्वारविसर्गान्ताक्षराणि च ॥ 5॥ मात्राद्वयमितानीति च्छन्दःशास्त्रे निगद्यते । संयुक्ताक्षरपृष्ठस्थं द्विमात्रमिति गण्यते ॥ 6॥ ह्रस्वाक्षरं चेत्त्पादान्ते द्विमात्रं तदपि स्मृतम् । एकमात्रामितः कालः लघुरित्यादृतैर्बुधैः ॥ 7॥ द्विमात्राप्रमितस्तावद्गुरुरित्यभिधीयते । छन्दसां लक्षणं वक्तुं सुकरं भवतादिति ॥ 8॥ अक्षराणि त्रिशः पद्ये गुम्फितान्यादितः क्रमात् । तमक्षरगणं प्राहुः वृन्दं त्र्यक्षरसम्मितम् ॥ 9॥ लघ्वादिर्यगणः प्रोक्तः रगणः लघुमध्यमः । लघ्वन्तस्तगणश्चाथ गुर्वादिर्भगणः स्मृतः ॥ 10॥ गुरुमध्यस्तु जगणः गुर्वन्तः सगणो भवेत् । नगणः स्यात्सर्वलघुर्मगणो लघुवर्जितः ॥ 11॥ यत्रावश्यो विरामः स्यात् पद्यवाचनकर्मणि । तत्स्थानं यतिमाहुः सा पादान्ते नियता भवेत् ॥ 12॥ यतिस्थाने पदान्तस्स्यादितिच्छन्दोविदां मतम् । प्रदर्श्यन्तेऽत्रोत्तरार्धे हृद्यवृत्तानि कानिचित् ॥ 13॥ समवृत्तस्याद्यपादे दृश्यते वृत्तलक्षणम् । यत्राक्षरगणस्याद्यमक्षरं गणसूचकम् ॥ 14॥ \ldq{}यशस्विन्\rdq{} यगणं ब्रूते \ldq{}रक्ष मां\rdq{} रगणं तथा । \ldq{}तृप्तोऽस्मि\rdq{} तगणं वक्ति \ldq{}सततं\rdq{} सगणं तथा ॥ 15॥ भगणं \ldq{}भार्गव\rdq{}पदं सूचयत्यत्र पश्यत । \ldq{}जयन्त\rdq{}पदमेवं हि जगणं सूचयेदिह ॥ 16॥ तथा \ldq{}निमिष\rdq{}शब्दस्तु निर्दिशेन्नगणं स्तुतौ । \ldq{}माजाने\rdq{} मगणं ब्रूते \ldq{}हरे\rdq{} लघुगुरू तथा ॥ 17॥ स्तोत्रे \ldq{}विष्णो\rdq{}.अथवा \ldq{}शौरे\rdq{} गुरुद्वन्द्वे प्रयुज्यते । पुनरुक्तिनिरोधार्थं युज्यन्तेऽन्यपदानि च ॥ 18॥ क्वचिल्लघुगुरुद्वन्द्वं गुरुद्वन्द्वं गुरु क्वचित् । पृथङ्निर्दिश्यते तत्र हेतुर्यतिनिबन्धनम् ॥ 19॥ पद्योत्तरार्धे दत्तौ स्तः यतिर्वृत्तस्य नाम च । गुणाश्च वसवश्चैव मुनयोऽन्यपदानि च । 20॥ सङ्ख्यावाचीनि युज्यन्ते यतिनिर्देशने क्वचित् । न सर्वेषां तु वृत्तानां लक्षणं दिश्यतेऽधुना ॥ 21॥ निर्दिशेदन्यवृत्तानि यथानिर्दिष्टमञ्जसा । बाल एव यथाशक्ति च्छन्दोव्युत्पत्तिहेतुना ॥ 22॥ \section{uttarArdham} तृप्तोऽस्मि तुष्टोऽस्मि जयन्त शौरे (इन्द्रवज्रा) गोविन्द नारायण कृष्ण विष्णो । नाम्नेन्द्रवज्रेति वदन्ति लोके छन्दोविदो वृत्तमिदं प्रतीच्छ ॥ 23॥ जयन्त तुष्टोऽस्मि जयेश शौरे (उपेन्द्रवज्रा) रमेश लक्ष्मीश मुकुन्द विष्णो । उपेन्द्रवज्रेति बुधैः प्रतीतं समर्प्यते पादयुगे तवात्र ॥ 24॥ शौरे विष्णो राम हे रक्ष शार्ङ्गिन् (शालिनी) त्रातासि त्वं मत्प्रमादान् क्षमस्व । भिद्येतादौ देव वर्णैश्चतुर्भिः शालिन्याख्यं वृत्तमेतत्प्रतीच्छ ॥ 25॥ रक्ष मां निमिष राम हे हरे (रथोद्धता) कृष्ण शार्ङ्गधर राघव प्रभो । आमनन्ति कवयो रथोद्धतां\- वृत्तमेतदधुना समर्प्यते ॥ 26॥ रक्ष मां निमिष भार्गव शौरे (स्वागत) राम हे वरद केशव कृष्ण । स्वागतेति विदितं कविवृन्दे सन्निधौ तव समर्पितमद्य ॥ 27॥ भार्गव भावन भूषण शौरे (दोधकम्) श्रीधर केशव मोहनमूर्ते । दोधकमेतदितिप्रथितं भोः स्वीकुरु मामव राघव विष्णो ॥ 28॥ तृप्तोऽस्मि तुष्टोऽस्मि जयन्त शौरे (उपेन्द्रवज्रा) जनेश तोत्रास्त्र जयेश विष्णो । उपेन्द्रवज्रा क्वचिदिन्द्रवज्रा नाम्नोपजातिः कृपया प्रतीच्छ ॥ 29॥ भार्गव विष्णो निमिष यशस्विन् (मौक्तिकमाला) भूषण शौरे दमय ममत्वम् । भूतयतिस्स्यादिह नरकारे मौक्तिकमालां वरद गृहाण ॥ 30॥ रक्ष मां निमिष जयन्त विष्णो (चन्द्रिका) प्रत्यहं वितर मनः प्रशान्तिम् । अक्षरैर्भवति यतिस्तु षड्भिः चन्द्रिकाख्यनववृत्तमवेहि ॥ 31॥ रक्ष मां निमिष भार्गव शौरे (नन्दन) पुष्कराक्ष मधुसूदन कृष्ण । नूत्नवृत्तमिह नन्दननाम प्रार्थये भवतु तेऽमितभोग्यम् ॥ 32॥ जयन्त तृप्तोऽस्मि जयेश राम हे (वंशस्थम्) मुकुन्द गोविन्द रमेश मध्वरे । वदन्ति वंशस्थमिदं पुरातनाः समर्पयाम्यत्र तवाङ्घ्रिपङ्कजे ॥ 33॥ सततं सुमते सदयं सहसे (तोटकम्) मम मन्दमतिं मम धार्ष्ट्यमहो । कथयन्ति हि तोटकमेतदिति प्रथिताः कृपयानुगृहाण हरे ॥ 34॥ निमिष भार्गव भावन राम हे (द्रुतविलम्बितम्) वरद केशव माधव रक्ष माम् । द्रुतविलम्बितमद्य मयार्पितं सदयमद्य गृहाण बलानुज ॥ 35॥ तृप्तोऽस्मि तुष्टोऽस्मि जयन्त राम हे (इन्द्रवंशा) गोविन्द लक्ष्मीश नमामि मध्वरे । भक्त्येन्द्रवंशाख्यमिदं कृतं मया स्वीकृत्य मां पाहि कृपापयोनिधे ॥ 36॥ यशस्विन् यथेष्टं यदीत्थं यतेऽहं (भुजङ्गप्रयात) कवित्वे क्षमस्व प्रभो वेङ्कटेश । भुजङ्गप्रयाते मदीयं प्रयासं प्रतीच्छात्र दोषानशेषान्क्षमस्व ॥ 37॥ निमिष यशस्विन् नियम यतेऽहं (कुसुमविचित्रा) मम कविताया कुसुममकिञ्चित् । तव पदयुग्मे सपदि निधातुं वितरतु तोषं कुसुमविचित्रा ॥ 38॥ राम हे रक्ष मां रंहसा राविणं (स्रग्विणी) कृच्छ्रगर्ते गतं श्रीनिधे मध्वरे । पण्डिता मण्डिताः स्रग्विणीं मन्वते वृत्तमेतत्प्रभो स्वीकुरु प्रार्थये ॥ 39॥ सततं भार्गव रक्ष मां यशस्विन् (मधुरा) सदयं सान्त्वय दुःखितं कृपालो । मधुराख्यं नवमर्पयामि वृत्तं यदि हृद्यं न भवेत्तदा क्षमस्व ॥ 40॥ माजाने निमिष जयन्त रक्ष मां भोः (प्रहर्षिणी) कंसारे वरद रमेश राम शौरे । प्रोक्तं यद्भुवनयतिः प्रहर्षिणीति प्रेम्णा ते पदयुगले समर्पयामि ॥ 41॥ निमिष भार्गव जयन्त जनेश भोः (मदनिका) वरद केशव रमेश हरे प्रभो । अभिनवं तव पदेऽद्य निवेशितं मदनिकाख्यमिह वृत्तमधोक्षज ॥ 42॥ तृप्तोऽस्मि भार्गव जयन्त जयेश शौरे (वसन्ततिलका) गोविन्द केशव रमेश रथाङ्गपाणे । ख्यातं वसन्ततिलकेति कविप्रधानैः वृत्तं भवत्पदयुगेऽद्य समर्पयामि ॥ 43॥ निमिष राम विष्णो रक्ष मां रम्यमूर्ते (बदरिकाख्य) शमय कामबाधां दुर्भरां सत्वरं मे । बदरिकाख्यवृत्ते सप्तवर्णैर्यतिः स्यात् इदमपूर्वमीश प्रार्थये स्वीकुरु त्वम् ॥ 44॥ निमिष नियम विष्णो रक्ष मां राम शौरे (मालिनी) वरद सुखद भक्तं पश्य मां सत्यवाक्य । यतिरिह वसुसंज्ञा मालिनीति प्रसिद्धं तवपदयुगलेऽहं वृत्तमार्तोऽर्पयामि ॥ 45॥ यतेऽहं माजाने निमिष सततं भार्गव हरे (शिखरिणी) कवित्वे वैदुष्यं न मयि सुतरां यादवपते । यतिः षड्भिर्वर्णैरिह शिखरिणीवृत्तमधुना प्रतीच्छेदं विष्णो परिहर मदीयानघगणान् ॥ 46॥ जगत्सु सततं हरे नियम राम हे रक्षकाः (पृथ्वी) भवन्ति न भवद्विधाः प्रणतपालने जागराः । रमेश भुवि कथ्यते बुधजनेषु पृथ्वीति यन्\- मयात्र हि समर्प्यते यतिरिहाष्टवर्णैः प्रभो ॥ 47॥ शौरे विष्णो शार्ङ्गिन् निमिश सुमते भूषण हरे (संरम्भम्) दृप्तं मत्तं दुष्टं शमद सुरुचे मामव विधो । वृत्तं संरम्भाख्यं ऋतुयतियुतं स्वीकुरु नवं प्रीत्यै भूयात्तेऽदो वरद करुणाब्धे नरहरे ॥ 48॥ विष्णो शौरे निमिष सततं रक्ष मां राम दासं (मन्दाक्रान्ता) प्रह्वं भक्तं रघुवर हरे देव कारुण्यमूर्ते । मन्दाक्रान्तेत्यभिहितमिदं वृत्तमास्वाद्यलास्यं त्वत्पादाब्जे मुनियतियुतं न्यस्य शान्तिं व्रजामि ॥ 49॥ शौरे विष्णो यशस्विन् निमिष सुमते भार्गव हरे (मन्दार) पश्चात्तापात्प्रदग्धं वरद कृपया पारय भवात् । प्रोक्तं मन्दारनाम्ना मुनियतियुतं स्वीकुरु नवं भूयात्तुभ्यं मुदार्थं सहृदयहितं माधव विभो ॥ 50॥ माजाने सततं जडोऽस्मि सुमतेऽतृप्तोऽस्मि तप्तोऽस्मिभोः (शार्दूलविक्रीडित) शान्तिं देहि भवत्कटाक्षसलिलैर्मद्विग्रहं स्नापयन् । वर्णैर्द्वादशभिर्यतिर्नियमिता शार्दूलविक्रीडिते वृत्तेऽस्मिन् भवते समर्पितमिदं लक्ष्मीप्रिय स्वीकुरु ॥ 51॥ विष्णो शौरे यशस्विन् नियत नियम ते देव तृप्तोऽस्मि दासः (स्रग्धरा) कंसाराते विधातः मधुमथन हरे चक्रपाणे दयालो । यस्मिन् द्विः स्यान्मुनियतिनियमः स्रग्धरेतीरिते भोः तत्त्वत्प्रीत्यै कृपालो तवपदयुगले सादरं निक्षिपामि ॥ 52॥ सुमते सततं जयन्त भोः सदयं भावन रक्ष मां हरे । (ललिता) ललितेति बुधैरुदाहृते तव नेत्रद्युतिपातमादिशेः ॥ 53॥ वरद निमिष रक्ष मां यशस्विन् (पुष्पिताग्रा) नियम जयन्त जनेश रामभद्र । तव पदयुगले निवेश्य भक्त्या दृढचरणां प्रणमामि पुष्पिताग्राम् ॥ 54॥ वृत्तकुसुमानि तवपदयुगले भक्त्या समर्पितानि हरे । (आर्या) स्वीकुर्वकिञ्चननृणा सुरभिःप्रसरतु तव करुणया ॥ 55॥ इति वृत्तकुसुमार्पणं समाप्तम् । ## Composed, encoded, proofread by G S S Murthy murthygss at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}