$1
श्रीवटपत्यष्टकम्
$1

श्रीवटपत्यष्टकम्

भवं सृष्ट्वा देवः स्वयमिह निविष्टो भवमुखे सहस्रास्यो भूत्वा फलमनुभवञ्छास्त्यविकृतः । परं देवैः सेव्यं रसमुपनिषद्वेद्यममितं नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ १॥ चिदानन्दं सत्यं जगदुदयरक्षालयकरं यदज्ञानाच्छुक्तौ रजतमिव विश्वं विलसितम् । पुनर्यद्विज्ञानं भ्रमहरमभेदं तमनघं नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ २॥ पुराणो यो देवो निवसति वटेशस्तनुभृतां हृदम्भोजे द्रष्टा विदितमहिमा सौख्यसदनम् । तमाराध्यं सिद्धैः सुरमनुजसंसेवितपदं नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ ३॥ महामोहागारेऽतिविपदि भवाब्धौ निपतितो न पश्यामि त्वत्तोऽन्यदिह शरणं मे सुखकरम् । दयासिन्धो मामुद्धर सपदि तस्माच्छरणदं नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ ४॥ असारे संसारे विकृतिनिलये क्लेशबहुले रुचिं बध्नन्त्यज्ञाः सुखमधुलवायान्तविरसे । त्वमेवास्मिन्सारो जगति तमहं त्वा रसघनं नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ ५॥ कदाऽहं मोक्ष्येऽस्मान्निबिडतमसो बन्धनगृहात् प्रभो संसारात्त्वच्छ्रवणमननध्यानरहितः । न योगं साङ्ख्यं वा कमपि सदुपायं च कलये नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ ६॥ निराकारं स्वामिञ्जयतु तव रूपं श्रुतिनुत- महं तु त्वां मन्ये करचरणयुक्तं गुणनिधिम् । शिवेशः श्रीशो वा भवतु न भिदा यत्र तमहं नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ ७॥ जडे दृश्ये दुःखे निपुणमतिहेये च जगति मृषारूपे पुंसां सदिति सुखमादेयमिति धीः । यदस्तित्वानन्दप्रतिफलनमूला तममृतं नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ ८॥ विभातु तन्नाथ मदीयमानसे त्वदीयरूपं सुमनोहरं विभो । अजादिदेवैरपि यस्य चिन्तनं स्वचित्तशुद्ध्यै सततं विधीयते ॥ ९॥ मायारामप्रोक्तमेतत्सुरम्यं श्रीशस्तोत्रं श्रीवटेशाष्टकाख्यम् । अस्तु श्रीशस्तेन तुष्टः स्तुवभ्द्यो दिश्याच्छ्रेयः शाश्वतं स्वाश्रितेभ्यः ॥ १०॥ तत्त्वज्ञानप्रदं भक्तिवैराग्यपरिवर्धनम् । पठितव्यमिदं नित्यं स्तोत्रं श्रीपतितुष्टिदम् ॥ ११॥ व्याधिकाले च मोहान्ध्ये विपत्तौ श्रद्धया पठेत् । य इदं स भयान्मुक्तः सुखमक्षय्यमश्नुते ॥ १२॥ इति वेदान्ततीर्थपण्डितश्रीमायारामकृतं वटपत्यष्टकं समाप्तम् । Gopal, NA
$1
% Text title            : vaTapatyaShTakam
% File name             : vaTapatyaShTakam.itx
% itxtitle              : vaTapatyaShTakam
% engtitle              : vaTapatyaShTakam
% Category              : vishhnu, aShTaka, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal
% Proofread by          : NA
% Indexextra            : (Sanskrit and Gujarati Commentary)
% Latest update         : September 26, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org