% Text title : Shri Mangalacharyamahamunindrapranitah Vaishnavadharmopadeshah % File name : vaiShNavadharmopadeshaHmangalAchAryamahAmunIndra.itx % Category : vishhnu, rAmAnanda, upadesha, advice, vishnu % Location : doc\_vishhnu % Author : maNgalAchAryamahAmunIndra % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampradaya Dig-Darshanm % Latest update : December 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vaishnavadharmopadeshah ..}## \itxtitle{.. vaiShNavadharmopadeshaH ..}##\endtitles ## शृणु रूप! प्रवक्ष्यामि वैष्णवधर्मलक्षणम् । यज्ज्ञात्वा वैष्णवाः सर्वे मुच्यन्ते कर्मबन्धनैः ॥ 1॥ संस्कृताः पञ्चसंस्कारात्प्रभवन्ति च वैष्णवाः । न कुर्वन्ति परद्रोहं कुर्वन्ति चात्मचिन्तनम् ॥ 2॥ यथा यज्ञोपवीतं च न त्याज्यं ब्राह्मणैः क्षणम् । वैष्णवैर्न तथा माला न त्याज्या क्षणमेव च ॥ 3॥ मूलाच्छतगुणं पुण्यं जीर्णोद्धारे कृते भवेत् । तस्मात्सर्वं प्रयत्नेन जीर्णस्योद्धारमाचरेत् ॥ 4॥ गीतं नृत्यं च वाद्यं च सामवेदस्य गायनम् । पूजाकाले भवेन्नित्यं शङ्खध्वनिश्च सुस्वरः ॥ 5॥ आद्यस्तु वैष्णवः प्रोक्तो धनुर्बाणाङ्कितो हरेः । तुलसी चोर्ध्वपुण्ड्राणां तन्मन्त्राणां परिग्रहः ॥ 6॥ अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः । न फलन्ति वटो! तेषां शिलायामुप्तबीजवत् ॥ 7॥ यज्ञो दानं जपो होमः स्वाध्यायः धर्मकर्म च । वृथा भवन्ति हे शिष्य! ऊर्ध्वपुण्ड्रं विना कृतम् ॥ 8॥ ध्येयो ज्ञेयश्च रामो हि गेयो वाल्मीकिवाङ्गमयः । जप्यः श्रीराममन्त्रश्चेत्याहुर्वैष्णवदेशिकाः ॥ 9॥ अस्माकं परिवारे तु सम्भविष्यन्ति वैष्णवाः । इतिहासस्य कर्त्तारः सम्प्रदायस्य रक्षकाः ॥ 10॥ अस्माकं सम्प्रदायस्य भविष्यन्ति प्रचारकाः । वृत्तस्य गुरुवर्याणां पूर्वेषां चानुयायिनः ॥ 11॥ एतत्स्थानस्य सूरीणां सानिध्याच्चानुयायिनाम् । भवेयुर्वैष्णवाः सर्वे वैष्णवधर्मशिक्षिताः ॥ 12॥ सर्वशास्त्रेषु निष्णाताः सर्वेषां हितकारकाः । विरक्ता वैष्णवा ये च शिखासूत्रसमन्विताः ॥ 13॥ संन्यासिनस्तु विज्ञेया सन्ति ते साधुसत्तमाः । टीलाचार्येण संन्यासिपरिभाषा विनिश्चिता ॥ 14॥ चतुर्थ आश्रमो ज्ञेयो टीलाचार्येण भाषितः । विरक्तानां च साधूनां वैष्णवानां विशेषतः ॥ 15॥ नीतिशास्त्रोपदेशः~ आत्मबुद्धिः सुखायैव गुरुबुद्धिर्विशेषतः । भृत्यबुद्धिर्विनाशाय स्त्रीबुद्धिः प्रलयावहा ॥ 16॥ द्वाविमौ पुरुषौ लोके न भूतौ न भविष्यतः । प्रार्थितं यश्च दीयते यश्च नार्थयते परम् ॥ 17॥ अक्षरद्वयमभ्यस्तं नास्ति नास्तीति यत्पुरा । तदिदं देहि देहीति विपरीतमुपस्थितम् ॥ 18॥ सम्पत्सरस्वती सत्यं सन्तानं सदनुग्रहः । सत्ता सुकृतसम्भारः सकाराः सप्त दुर्लभाः ॥ 19॥ उपभोक्तुं न जानाति श्रियः प्राप्यापि मानवः । आकण्ठजलमग्नोऽपि श्वा लेढि जिह्वया जलम् ॥ 20॥ श्रुत्वा धर्म विजानाति श्रुत्वा त्यजति दुर्मतिम् । श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षं च विदन्ति ॥ 21॥ पण्डितैः सह साङ्गत्यं पण्डितैः सह सत्कथाः । पण्डितैः सह मित्रत्वं कुर्वाणो नावसीदति ॥ 22॥ स जीवति गुणा यस्य धर्मो यस्य स जीवति । गुणधर्मविहीनो यो निष्फलं तस्य जीवितम् ॥ 23॥ शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि । सर्वदा सर्वप्रयत्नेन पुत्रे शिष्यवदाचरेत् ॥ 24॥ लालने बहवो दोषास्ताडने बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन्न तु लालयेत् ॥ 25॥ अविद्यं जीवनं शून्यं दिक्षून्या चेदबान्धवाः । शिष्यहीनो मठः शून्यः सर्वशून्या दरिद्रता ॥ 26॥ घृतकुम्भसमा नारी तप्ताङ्गारसमः पुमान् । तस्माद् घृतं च वह्निं च नैकत्र स्थापयेद् बुधः ॥ 27॥ प्रथमे नर्जिता विद्या द्वितीये नार्जितं धनम् । तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति ॥ 28॥ प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः ॥ 29॥ धर्मार्थे यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ 30॥ सन्देहो वैष्णवे मार्गे न कार्योऽन्यैः कुदर्शनैः । रामप्रभावमद्यापि पयोब्धौ पश्य सेतुना ॥ 31॥ तत्र शिष्य! न वस्तव्यं\-यत्र नास्ति चतुष्टयम् । ऋणदाता च वैद्यश्च श्रोत्रियः सजला नदी ॥ 32॥ नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा । कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा ॥ 33॥ दानं वित्तादृतं वाचः कीर्तिधर्मौ तथायुषः । परोपकरणं कुर्यादसारात्सारमाहरेत् ॥ 34॥ आसुरं कुलमनादरणीयं चित्तमेतदमलीकरणीयम् । रामधामशरणीकरणीयं लीलया भवजलं तरणीयम् ॥ 35॥ अर्थातुराणां न गुरुर्न बन्धुः कामातुराणां न भयं न लज्जाः । विद्यातुराणां न सुखं न निद्रा क्षुधातुराणां न रुचिर्न बेला ॥ 36॥ गलारत्नं गीतं गगनतलरत्नं दिनमणिः । सभारत्नं विद्वाञ्श्रवणपुटरलं हरिकथा ॥ 37॥ निशारलं चन्द्रः शयनतलरत्नं च सुन्दरी । महीरत्नं श्रीमाञ्जयति रघुनाथो नृपवरः ॥ 38॥ उपकारः परो धर्मः परार्थ कर्म नैपुणम् । पात्रे दानं परः कामः परो मोक्षो वितृष्णता ॥ 39॥ परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् । न हीदृशमनायुष्यं त्रिषु लोकेषु विद्यते ॥ 40॥ मात्रा स्वस्रा दुहित्रा\-वा नैकशय्यासनो भवेत् । बलवानिन्द्रियग्रामो विद्रांसमपि कर्षति ॥ 41॥ उत्तमा आत्मना ख्याताः पितुः ख्याताश्च मध्यमाः । अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमाः ॥ 42॥ कुभोज्येन दिनं नष्टं कुमार्गेण च जीवनम् । कुशिष्येण मठो नष्टस्तन्नष्टं यन्न दीयते ॥ 43॥ अप्युन्नतपदारूढः पूज्यान्नैवापमानयेत् । नहुषः शक्रतां प्राप्य च्युतोऽगस्त्यावमाननात् ॥ 44॥ हितोपदेशं शृणुयात्कुर्वीत च यथोदितम् । विदुरोक्तमकृत्वाभूत्कौरवः शोकशल्यभाक् ॥ 45॥ व्याकुलोऽपि विपत्पातैः स्मरेद्रामं सदा हृदि । शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ 46॥ मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च । द्विषतां सम्प्रयोगेण पण्डितोऽप्यवसीदति ॥ 47॥ गुरूणां स गुरुः श्रेष्ठो यस्य शिष्यस्तु पण्डितः । शिष्याणां स वरः शिष्यो येन विश्रूयते गुरुः ॥ 48॥ अपूज्या यत्र पूज्यन्ते पूज्यानान्तु विडम्बना । त्रीणि तत्र प्रवर्तन्ते दुर्भिक्षं मरणं भयम् ॥ 49॥ धनानि जीवितश्चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ 50॥ अनुकूले हरौ देयं यतः पूरयिता हरिः । प्रतिकूले हरौ देयं यतः सर्वं हरिष्यति ॥ 51॥ स्वाचार्यजन्मतिथ्यां च यः करोति न पूजनम् । प्राचार्यस्य मनुष्येषु स चाधमाधमःश्रुतः ॥ 52॥ प्राचार्यपूजनं नित्यं कुर्वन्ति वैष्णवा बुधाः । न हि कुर्वन्ति पूजां च धूर्ताः पाखण्डिनस्तथा ॥ 53॥ पूर्वोक्तेन प्रकारेण भविष्यति परम्परा । रूपदास! वचः सत्यं ममानुयायिनामिदम् ॥ 54॥ इति श्रीमङ्गलाचार्यमहामुनीन्द्रप्रणीतः वैष्णवधर्मोपदेशः सम्पूर्णः । ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}