% Text title : roganashana or sarva vyAdhi hara vaiShNava kavacha stotram from garuDapurANa % File name : vaiShNavakavachastotramgaruDapurANa.itx % Category : vishhnu, kavacha % Location : doc\_vishhnu % Proofread by : NA % Source : Garudapurana purvArdha adhyAya 194 % Latest update : January 13, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Roganashana or Sarva Vyadhi Hara Vaishnava Kavacham ..}## \itxtitle{.. सर्वव्याधिहर अथवा रोगनाशनवैष्णवकवचम् ..}##\endtitles ## हरिरुवाच । सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् । येन रक्षा कृता शम्भोर्दैत्यान्क्षपयतः पुरा ॥ 1॥ शम्भोर्नात्र कार्या विचारणा प्रणम्य देवमीशानमजं नित्यमनामयम् । देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ॥ 2॥ बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्दनम् । प्रतीकारं अमोघाप्रतिमं सर्वं सर्वदुःखनिवारणम् ॥ 3॥ विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः । हरिर्मे रक्षतु शिरो हृदयञ्च जनार्दनः ॥ 4॥ मनो मम हृषीकेशो जिह्वां रक्षतु केशवः । प्रातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणो विभुः ॥ 5॥ प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु चर्म च । वनमाली गलस्यान्तं श्रीवत्सो रक्षतामधः ॥ 6॥ पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम् । दक्षिणन्तु गदादेवी सर्वासुरनिवारिणी ॥ 7॥ उदरं मुसलं पातु पृष्ठं मे पातु लाङ्गलम् । ऊर्ध्वं रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ॥ 8॥ पार्ष्णी रक्षतु शङ्खश्च पद्मं मे चरणावुभौ । सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ॥ 9॥ वराहो रक्षतु जले विषमेषु च वामनः । अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥ 10॥ हिरण्यगर्भो भगवान्हिरण्यं मे प्रयच्छतु । साङ्ख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ॥ 11॥ श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः । सर्वान्सूदयतां शत्रून्मधुकैटभमर्दनः ॥ 12॥ सूदनः सदाकर्षतु विष्णुश्च किल्बिषं मम विग्रहात् । हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतो दिशम् ॥ 13॥ त्रिविक्रमस्तु मे देवः सर्वपापानि कृन्ततु । सर्वपापान्निगृह्णतु तथा नारायणो देवो बुद्धिं पालयतां मम ॥ 14॥ शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् । वडवामुखो नाशयतां कल्मषं यत्कृतं मया ॥ 15॥ पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः । दत्तात्रेयः प्रकुरुतां सपुत्रपशुबान्धवम् ॥ 16॥ दत्तात्रेयः कलयतु सर्वानरीन्नाशयतु रामः परशुना मम । रक्षोघ्नस्तु दशरथिः पातु नित्यं महाभुजः ॥ 17॥ शत्रून्हलेन मे हन्याद्रमो यादवनन्दनः । प्रलम्बकेशिचाणूरपूतनाकंसनाशनः । कृष्णस्य यो बालभावः स मे कामान्प्रयच्छतु ॥ 18॥ अन्धकारतमोघोरं पुरुषं कृष्णपिङ्गलम् । पश्यामि भयसन्त्रस्तः पाशहस्तमिवान्तकम् ॥ 19॥ ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः । धन्योऽहं निर्भयो नित्यं यस्य मे भगवान्हरिः ॥ 20॥ ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम् । वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥ 21॥ अप्रधृष्योऽस्मि भूतानां सर्वदेवमयो ह्यहम् । स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ॥ 22॥ सिद्धिर्भवतु मे नित्यं यथा मन्त्रमुदाहृतम् । यो मां पश्यति चक्षुर्भ्यां यञ्चः पश्यामि चक्षुषा । सर्वेषां पापदुष्टानां विष्णुर्बध्नातु चक्षुषी ॥ 23॥ वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः । ते हि छिन्दन्तु पापान्मे मम हिंसन्तु हिंसकान् ॥ 24॥ पापानि राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च । विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥ 25॥ नदीसन्तारणे घोरे सम्प्राप्ते प्राणसंशये । अग्निचौरनिपातेषु सर्वग्रहनिवारणे ॥ 26॥ विद्युत्सर्पविषोद्वेगे रोगे वै विघ्नसङ्कटे । जप्यमेतज्जपेन्नित्यं शरीरे भयमागते ॥ 27॥ अयं भगवतो मन्त्रो मन्त्राणां परमो महान् । विख्यातं कवचं गुह्यं सर्पपापप्रणाशनम् । स्वमायाकृतिनिर्माणं कल्पान्तगहनं महत् ॥ 28॥ OM अनाद्यन्त जगद्बीज पद्मनाभ नमोऽस्तु ते । OM कालाय स्वाहा । OM कालपुरुषाय स्वाहा । OM कृष्णाय स्वाहा । OM कृष्णरूपाय स्वाहा । OM चण्डाय स्वाहा । OM चण्डरूपाय स्वाहा । OM प्रचण्डाय स्वाहा । OM प्रचण्डरूपाय स्वाहा । OM सर्वाय स्वाहा । OM सर्वरूपाय स्वाहा । OM नमो भुवनेशाय त्रिलोकधात्रे इह विटि सिविटि सिविटि स्वाहा । OM नमः अयोखेतये ये ये संज्ञापय ## वर् ## संज्ञायापात्र दैत्यदानवयक्षराक्षसभूतपिशाचकूष्माण्डान्तापस्मारकच्छर्दनदुर्धराणा\- मेकाहिकद्व्याहिकत्र्याहिकचातुर्थिक मौहूर्तिकदिनज्वररात्रिज्वरसन्ध्याज्वरसर्वज्वरादीनां लूताकीटकण्टकपूतनाभुजङ्गस्थावरजङ्गमविषादीनामिदं शरीरं मम पथ्यं त्वं कुरु स्फुट स्फुट स्फुट प्रकोट लफट विकटदंष्ट्रः पूर्वतो रक्षतु । OM है है है है दिनकर्सहस्रकालसमाहतो जय पश्चिमतो रक्ष । OM निवि निवि प्रदीप्तज्वलनज्वालाकार महाकपिल उत्तरतो रक्ष । OM विलि विलि मिलि मिलि गरुडि गरुडि गौरीगान्धारीविषमोहविषमविषमां महोहयतु स्वाहा दक्षिणतो रक्ष । मां पश्य सर्वभूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय विजय तेन हीयते रिपुत्रासाहङ्कृतवाद्यतोभय रुदय वोभयोऽभयं दिशतु च्युतः तदुदरमखिलं विशन्तु युगपरिवर्तसहस्रसङ्ख्येयोऽस्तमलमिव प्रविशन्ति रश्मयः । वासुदेवसङ्कर्षणप्रद्युम्नश्चानिरुद्धकः । सर्वज्वरान्मम घ्नन्तु विष्णुर्नारायणो हरिः ॥ 29॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैष्णवकवचकथनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः ॥ ## Garudapurana पूर्वार्ध अध्याय 194 Proofread NA. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}