$1
श्रीवराहसहस्रनामस्तोत्रम्
$1

श्रीवराहसहस्रनामस्तोत्रम्

शङ्कर उवाच यः पूजयेत्परात्मानं श्रीमुष्णेशं महाप्रभुम् । वराहस्य सहस्रेण नाम्नां पुष्पसहस्रकैः ॥ १॥ हतकण्टकसाम्राज्यं लभाते नात्र संशयः । पार्वत्युवाच किं तन्नामसहस्रं मे येन साम्राज्यमाप्नुयात् ॥ २॥ ब्रूहि शङ्कर तत्प्रीत्या वराहस्य महात्मनः । श्रुत्वा वराहमाहाम्यं न तृप्तिर्जायते क्वचित् ॥ ३॥ को नु तृप्येत तनुभृद्गुणसारविदां वर । शङ्कर उवाच श‍ृणु देवि प्रवक्ष्यामि पवित्रं मङ्गलं परम् ॥ ४॥ धन्यं यशस्यमायुष्यं गोप्याद्गोप्यतरं महत् । इदं पुरा न कस्यापि प्रोक्तं गोप्यं तवापि च ॥ ५॥ तथाऽपि च प्रवक्ष्यामि मदङ्गार्धशरीरिणि । सदाशिव ऋषिस्तस्य वराहो देवता स्मृतः ॥ ६॥ छन्दोऽनुष्टुप् विश्वनेता कीलकं च शराग्रभृत् । ह्रीं बीजमस्त्रं क्लीङ्कारः कवचं श्रीमिहोच्यते ॥ ७॥ विश्वात्मा परमो मन्त्रो मन्त्रराजमुदीरयेत् । हुङ्कारं हृदये न्यस्य वराहायेति मुर्धनि ॥ ८॥ भूर्भुवः स्वः शिखायां च नेत्रयोर्भूपतिं न्यसेत् । सर्वज्ञाय नमोऽस्त्रं च श्रीं ह्रीं क्लिं हुं च भूमपि ॥ ९॥ हां हीं हूं हैं हौं ह इति स्वीयाङ्गुष्ठद्वयादिकः । एवं स्वाङ्गकृतन्यासो मन्त्रमेतमुदीरयेत् ॥ १०॥ नमः श्वेतवराहाय नमस्ते परमात्मने । लक्ष्मीनाथाय नाथाय श्रीमुष्ण ब्रह्मणे नमः ॥ ११॥ ॐ श्रीवराहो भूवराहः परं ज्योतिः परात्परः । परमः पुरुषः सिद्धो विभुर्व्योमचरो बली ॥ १२॥ अद्वितीयः परं ब्रह्म सच्चिदानन्दविग्रहः । निर्द्वन्द्वो निरहङ्कारो निर्मायो निश्चयलोऽमलः ॥ १३॥ विशिखो विश्वरूपश्च विश्वदृग्विश्वभावनः । विश्वात्मा विश्वनेता च विमलो वीर्यवर्धनः ॥ १४॥ विश्वकर्मा विनोदी च विश्वेशो विश्वमङ्गलः । विश्वो वसुन्धरानाथो वसुरेता विरोधहृत् ॥ १५॥ हिरण्यगर्भो हर्यश्वो दैत्यारिर्हरिसेवितः । महातपा महादर्शो मनोज्ञो नैकसाधनः ॥ १६॥ सर्वात्मा सर्वविख्यातः सर्वसाक्षी सतां पतिः । सर्वगः सर्वभूतात्मा सर्वदोषविवर्जितः ॥ १७॥ सर्वभूतहितोऽसङ्गः सत्यः सत्यव्यवस्थितः । सत्यकर्मा सत्यपतिः सर्वसत्यप्रियो मतः ॥ १८॥ आधिव्याधिभियो हर्ता मृगाङ्गो नियमप्रियः । बलवीरस्तपः श्रेष्ठो गुणकर्ता गुणी बली ॥ १९॥ अनन्तः प्रथमो मन्त्रः सर्वभावविदव्ययः । सहस्रनामा चानन्तोऽनन्तरूपो रमेश्वरः ॥ २०॥ अगाधनिलयोऽपारो निराकारो निरायुधः । अमोघदृगमेयात्मा वेदवेद्यो विशां पतिः ॥ २१॥ विहृतिर्विभवो भव्यो भवहीनो भवान्तकः । भक्तप्रियः पवित्राङ्घ्रिः सुनासः पवनार्चितः ॥ २२॥ भजनीयगुणोऽदृश्यो भद्रो भद्रयशा हरिः । वेदान्तकृद्वेदवन्द्यो वेदाध्ययनतत्परः ॥ २३॥ वेदगोप्ता धर्मगोप्ता वेदमार्गप्रवर्तकः । वेदान्तवेद्यो वेदात्मा वेदातीतो जगत्प्रियः ॥ २४॥ जनार्दनो जनाध्यक्षो जगदीशो जनेश्वरः । सहस्रबाहुः सत्यात्मा हेमाङ्गो हेमभूषणः ॥ २५॥ हरिद(ता)श्वप्रियो नित्यो हरिः पूर्णो हलायुधः । अम्बुजाक्षोऽम्बुजाधारो निर्जरश्च निरङ्कुशः ॥ २६॥ निष्ठुरो नित्यसन्तोषो नित्यानन्दपदप्रदः । निर्जरेशो निरालम्बो निर्गुणोऽपि गुणान्वितः ॥ २७॥ महामायो महावीर्यो महातेजा मदोद्धतः । मनोऽभिमानी मायावी मानदो मानल(र)क्षणः ॥ २८॥ मन्दो मानी मनः कल्पो महाकल्पो महेश्वरः । मायापतिर्मानपतिर्मनसः पतिरीश्वरः ॥ २९॥ अक्षोभ्यो बाह्य आनन्दी अनिर्देश्योऽपराजितः । अजोऽनन्तोऽप्रमेयश्च सदानन्दो जनप्रियः ॥ ३०॥ अनन्तगुणगम्भीर उग्रकृत्परिवेष्टनः । जितेन्द्रियो जितक्रोधो जितामित्रो जयोऽजयः ॥ ३१॥ सर्वारिष्टार्तिहा सर्वहृदन्तरनिवासकः । अन्तरात्मा परात्मा च सर्वात्मा सर्वकारकः ॥ ३२॥ गुरुः कविः किटिः कान्तः कञ्जाक्षः खगवाहनः । सुशर्मा वरदः शार्ङ्गी सुदासाभीष्टदः प्रभुः ॥ ३३॥ झिल्लिकातनयः प्रेषी झिल्लिकामुक्तिदायकः । गुणजित्कथितः कालः क्रोडः कोलः श्रमापहः ॥ ३४॥ किटिः कृपाकरः स्वामी सर्वदृक्सर्वगोचरः । योगाचार्यो मतो वस्तु ब्रह्मण्यो वेदसत्तमः ॥३५॥ महालम्बोष्ठकश्चैव महादेवो मनोरमः । ऊर्ध्वबाहुरिभस्थूलः श्येनः सेनापतिः खनिः ॥ ३६॥ दीर्घायुः शङ्करः केशी सुतीर्थो मेघनिःस्वनः । अहोरात्रः सूक्तवाकः सुहृन्मान्यः सुवर्चलः ॥ ३७॥ सारभृत्सर्वसारश्च सर्वग्र(ग्रा)हः सदागतिः । सूर्यश्चन्द्रः कुजो ज्ञश्च देवमन्त्री भृगुः शनिः ॥ ३८॥ राहुः केतुर्ग्रहपतिर्यज्ञभृद्यज्ञसाधनः । सहस्रपात्सहस्राक्षः सोमकान्तः सुधाकरः ॥ ३९॥ यज्ञो यज्ञपतिर्याजी यज्ञाङ्गो यज्ञवाहनः । यज्ञान्तकृद्यज्ञगुह्यो यज्ञकृद्यज्ञसाधकः ॥ ४०॥ इडागर्भः स्रवत्कर्णो यज्ञकर्मफलप्रदः । गोपतिः श्रीपतिर्घोणस्त्रिकालज्ञः शुचिश्रवाः ॥ ४१॥ शिवः शिवतरः शूरः शिवप्रेष्ठः शिवार्चितः । शुद्धसत्त्वः सुरार्तिघ्नः क्षेत्रज्ञोऽक्षर आदिकृत् ॥ ४२॥ शङ्खी चक्री गदी खड्गी पद्मी चण्डपराक्रमः चण्डः कोलाहलः शार्ङ्गी स्वयम्भूरग्र्यभुग्विभुः ॥ ४३॥ सदाचारः सदारम्भो दुराचारनिवर्तकः । ज्ञानी ज्ञानप्रियोऽवज्ञो ज्ञानदोऽज्ञानदो यमी ॥ ४४॥ लयोदकविहारी च सामगानप्रियो गतिः । यज्ञमूर्तिस्त्रिलोकेशस्त्रिधामा कौस्तुभोज्ज्वलः ॥ ४६॥ श्रीवत्सलाञ्छनः श्रीमान्श्रीधरो भूधरोऽर्भकः । वरुणो वारुणो वृक्षो वृषभो वर्धनो वरः ॥ ४७॥ युगादिकृद्युगावर्तः पक्षो मास ऋतुर्युगः । वत्सरो वत्सलो वेदः शिपिविष्टः सनातनः ॥ ४८॥ इन्द्रत्राता भयत्राता क्षुद्रकृत्क्षुद्रनाशनः । महाहनुर्महाघोरो महादीप्तिर्महाव्रतः ॥ ४९॥ महापादो महाकालो महाकायो महाबलः । गम्भीरघोषो गम्भीरो गभीरो घुर्घुरस्वनः ॥ ५०॥ ओङ्कारगर्भो न्यग्रोधो वषट्कारो हुताशनः । भूयान्बहुमतो भूमा विश्वकर्मा विशाम्पतिः ॥ ५१॥ व्यवसायोऽघमर्षश्च विदितोऽभ्युत्थितो महः । बलबिद्बलवान्दण्डी वक्रदंष्ट्रो वशो वशी ॥ ५२॥ सिद्धः सिद्धिप्रदः साध्यः सिद्धसङ्कल्प ऊर्जवान् । धृतारिरसहायश्च सुमुखो बडवामुखः ॥ ५३॥ वसुर्वसुमनाः सामशरीरो वसुधाप्रदः । पीताम्बरी वासुदेवो वामनो ज्ञानपञ्जरः ॥ ५४॥ नित्यतृप्तो निराधारो निःसङ्गो निर्जितामरः । नित्यमुक्तो नित्यवन्द्यो मुक्तवन्द्यो मुरान्तकः ॥ ५५॥ बन्धको मोचको रुद्रो युद्धसेनाविमर्दनः । प्रसारणो निषेधात्मा भिक्षुर्भिक्षुप्रियो ऋजुः ॥ ५६॥ महाहंसो भिक्षुरूपी महाकन्दो महाशनः । मनोजवः कालकालः कालमृत्युः सभाजितः ॥ ५७॥ प्रसन्नो निर्विभावश्च भूविदारी दुरासदः । वसनो वासवो विश्ववासवो वासवप्रियः ॥ ५८॥ सिद्धयोगी सिद्धकामः सिद्धिकामः शुभार्थवित् । अजेयो विजयीन्द्रश्च विशेषज्ञो विभावसुः ॥ ५९॥ ईक्षामात्रजगत्स्रष्टा भ्रूभङ्गनियताखिलः । महाध्वगो दिगीशेशो मुनिमान्यो मुनीश्वरः ॥ ६०॥ महाकायो वज्रकायो वरदो वायुवाहनः । वदान्यो वज्रभेदी च मधुहृत्कलिदोषहा ॥ ६१॥ वागीश्वरो वाजसनो वानस्पत्यो मनोरमः । सुब्रह्मण्यो ब्रह्मधनो ब्रह्मण्यो ब्रह्मवर्धनः ॥ ६२॥ विष्टम्भी विश्वहस्तश्च विश्वाहो विश्वतोमुखः । अतुलो वसुवेगोऽर्कः सम्राट् साम्राज्यदायकः ॥ ६३॥ शक्तिप्रियः शक्तिरूपो मारशक्तिविभञ्जनः । स्वतन्त्रः सर्वतन्त्रज्ञो मीमांसितगुणाकरः ॥ ६४॥ अनिर्देश्यवपुः श्रीशो नित्यश्रीर्नित्यमङ्गलः । नित्योत्सवो निजानन्दो नित्यभेदी निराश्रयः ॥ ६५॥ अन्तश्चरो भवाधीशो ब्रह्मयोगी कलाप्रियः । गोब्राह्मणहिताचारो जगद्धितमहाव्रतः ॥ ६६॥ दुर्ध्येयश्च सदाध्येयो दुर्वासादिविबोधनः । दुरापो दुर्धियां गोप्यो दूराद्दूरः समीपगः ॥ ६७॥ वृषाकपिः कपिः कार्यः कारणः कारणक्रमः । ज्योतिषां मथनज्योतिः ज्योतिश्चक्रप्रवर्तकः ॥ ६८॥ प्रथमो मध्यमस्तारः सुतीक्ष्णोदर्ककार्यवान् । सुरूपश्च सदावेत्ता सुमुखः सुजनप्रियः ॥ ६९॥ महाव्याकरणाचार्यः शिक्षाकल्पप्रवर्तकः । स्वच्छश्छन्दोमयः स्वेच्छास्वाहितार्थविनाशनः ॥ ७०॥ साहसी सर्वहन्ता च सम्मतोऽनिन्दितोऽसकृत् । कामरूपः कामपालः सुतीर्थ्योऽथ क्षपाकरः ॥ ७१॥ ज्वाली विशालश्च परो वेदकृज्जनवर्धनः । वेद्यो वैद्यो महावेदी वीरहा विषमो महः ॥ ७२॥ ईतिभानुर्ग्रहश्चैव प्रग्रहो निग्रहोऽग्निहा । उत्सर्गः सन्निषेधश्च सुप्रतापः प्रतापधृत् ॥ ७३॥ सर्वायुधधरः शालः सुरूपः सप्रमोदनः । चतुष्किष्कुः सप्तपादः सिंहस्कन्धस्त्रिमेखलः ॥ ७४॥ सुधापानरतोऽरिघ्नः सुरमेड्यः सुलोचनः । तत्त्ववित्तत्त्वगोप्ता च परतत्त्वं प्रजागरः ॥ ७५॥ ईशान ईश्वरोऽध्यक्षे महामेरुरमोघदृक् । भेदप्रभेदवादी च स्वाद्वैतपरिनिष्ठितः ॥ ७६॥ भागहारी वंशकरो निमित्तस्थो निमित्तकृत् । नियन्ता नियमो यन्ता नन्दको नन्दिवर्धनः ॥ ७७॥ षड्विंशको महाविष्णुर्ब्रह्मज्ञो ब्रह्मतत्परः । वेदकृन्नाम चानन्तनामा शब्दातिगः कृपः ॥ ७८॥ दम्भो दम्भकरो दम्भवंशो वंशकरो वरः । अजनिर्जनिकर्ता च सुराध्यक्षे युगान्तकः ॥ ७९॥ दर्भरोमा बुधाध्यक्षे मानुकूलो मदोद्धतः । शन्तनुः शङ्करः सूक्ष्मः प्रत्ययश्चण्डशासनः ॥ ८०॥ वृत्तनासो महाग्रीवः कुम्बुग्रीवो महानृणः । वेदव्यासो देवभूतिरन्तरात्मा हृदालयः ॥ ८१॥ महाभागो महास्पर्शो महामात्रो महामनाः । महोदरो महोष्ठश्च महाजिह्वो महामुखः ॥ ८२॥ पुष्करस्तुम्बुरुः खेटी स्थावरः स्थितिमत्तरः । श्वासायुधः समर्थश्च वेदार्थः सुसमाहितः ॥ ८३॥ वेदशीर्षः प्रकाशात्मा प्रमोदः सामगायनः । अन्तर्भाव्यो भावितात्मा महीदासो दिवस्पतिः ॥ ८४॥ महासुदर्शनो विद्वानुपहारप्रियोऽच्युतः । अनलो द्विशफो गुप्तः शोभनो निरवग्रहः ॥ ८५॥ भाषाकरो महाभर्गः सर्वदेशविभागकृत् । कालकण्ठो महाकेशो लोमशः कालपूजितः ॥ ८६॥ आसेवनोऽवसानात्मा बुद्ध्यात्मा रक्तलोचनः । नारङ्गो नरकोद्धर्ता क्षेत्रपालो दुरिष्टहा ॥ ८७॥ हुङ्कारगर्भो दिग्वासाः ब्रह्मेन्द्राधिपतिर्बलः । वर्चस्वी ब्रह्मवदनः क्षत्रबाहुर्विदूरगः ॥ ८८॥ चतुर्थपाच्चतुष्पाच्च चतुर्वेदप्रवर्तकः । चातुर्होत्रकृदव्यक्तः सर्ववर्णविभागकृत् ॥ ८९॥ महापतिर्गृहपतिर्विद्याधीशो विशाम्पतिः । अक्षरोऽधोक्षजोऽधूर्तो रक्षिता राक्षसान्तकृत् ॥ ९०॥ रजःसत्त्वतमोहान्ता कूटस्थः प्रकृतेः परः । तीर्थकृत्तीर्थवासी च तीर्थरूपो ह्यपां पतिः ॥ ९१॥ पुण्यबीजः पुराणर्षिः पवित्रः परमोत्सवः । शुद्धिकृच्छुद्धिदः शुद्धः शुद्धसत्त्वनिरूपकः ॥ ९२॥ सुप्रसन्नः शुभार्होऽथ शुभदित्सुः शुभप्रियः । यज्ञभागभुजां मुख्यो यक्षगानप्रियो बली ॥ ९३॥ समोऽथ मोदो मोदात्मा मोददो मोक्षदस्मृतिः । परायणः प्रसादश्च लोकबन्धुर्बृहस्पतिः ॥ ९४॥ लीलावतारो जननविहीनो जन्मनाशनः । महाभीमो महागर्तो महेष्वासो महोदयः ॥ ९५॥ अर्जुनो भासुरः प्रख्यो विदोषो विष्टरश्रवाः । सहस्रपात्सभाग्यश्च पुण्यपाको दुरव्ययः ॥ ९६॥ कृत्यहीनो महावाग्मी महापापविनिग्रहः । तेजोऽपहारी बलवान् सर्वदाऽरिविदूषकः ॥ ९७॥ कविः कण्ठगतिः कोष्ठो मणिमुक्ताजलाप्लुतः । अप्रमेयगतिः कृष्णो हंसश्चैव शुचिप्रियः ॥ ९८॥ विजयीन्द्रः सुरेन्द्रश्च वागिन्द्रो वाक्पतिः प्रभुः । तिरश्चीनगतिः शुक्लः सारग्रीवो धराधरः ॥ ९९॥ प्रभातः सर्वतोभद्रो महाजन्तुर्महौषधिः । प्राणेशो वर्धकस्तीव्रप्रवेशः पर्वतोपमः ॥ १००॥ सुधासिक्तः सदस्यस्थो राजराट् दण्डकान्तकः । ऊर्ध्वकेशोऽजमीढश्च पिप्पलादो बहुश्रवाः ॥ १०१॥ गन्धर्वोऽभ्युदितः केशी वीरपेशो विशारदः । हिरण्यवासाः स्तब्धाक्षो ब्रह्मलालितशैशवः ॥ १०२॥ पद्मगर्भो जम्बुमाली सूर्यमण्डलमध्यगः । चन्द्रमण्डलमध्यस्थः करभागग्निसंश्रयः ॥ १०३॥ अजीगर्तः शाकलाग्र्यः सन्धानः सिंहविक्रमः । प्रभावात्मा जगत्कालः कालकालो बृहद्रथः ॥ १०४॥ साराङ्गो यतमान्यश्च सत्कृतिः शुचिमण्डलः । कुमारजिद्वनेचारी सप्तकन्यामनोरमः ॥ १०५॥ धूमकेतुर्महाकेतुः पक्षिकेतुः प्रजापतिः । ऊर्ध्वरेता बलोपायो भूतावर्तः सजङ्गमः ॥ १०६॥ रविर्वायुर्विधाता च सिद्धान्तो निश्चलोऽचलः । आस्थानकृदमेयात्माऽनुकूलश्चाधिको भुवः ॥ १०७॥ ह्रस्वः पितामहोऽनर्थः कालवीर्यो वृकोदरः । सहिष्णुः सहदेवश्च सर्वजिच्छात्रुतापनः ॥ १०८॥ पाञ्चरात्रपरो हंसी पञ्चभूतप्रवर्तकः । भूरिश्रवाः शिखण्डी च सुयज्ञः सत्यघोषणः ॥ १०९॥ प्रगाढः प्रवणो हारी प्रमाणं प्रणवो निधिः । महोपनिषदो वाक् च वेदनीडः किरीटधृत् ॥ ११०॥ भवरोगभिषग्भावो भावसाढ्यो भवातिगः । षड् धर्मवर्जितः केशी कार्यवित्कर्मगोचरः ॥ १११॥ यमविध्वंसनः पाशी यमिवर्गनिषेवितः । मतङ्गो मेचको मेध्यो मेधावी सर्वमेलकः ॥ ११२॥ मनोज्ञदृष्टिर्मारारिनिग्रहः कमलाकरः । नमद्गणेशो गोपीडः सन्तानः सन्ततिप्रदः ॥ ११३॥ बहुप्रदो बलाध्यक्षे भिन्नमर्यादभेदनः । अनिर्मुक्तश्चारुदेष्णः सत्याषाढः सुराधिपः ॥ ११४॥ आवेदनीयोऽवेद्यश्च तारणस्तरुणोऽरुणः । सर्वलक्षणलक्षण्यः सर्वलोकविलक्षणः ॥ ११५॥ सर्वदक्षः सुधाधीशः शरण्यः शान्तविग्रहः । रोहिणीशो वराहश्च व्यक्ताव्यक्तस्वरूपधृत् ॥ ११६॥ स्वर्गद्वारः सुखद्वारो मोक्षद्वारस्त्रिविष्टपः । अद्वितीयः केवलश्च कैवल्यपतिरर्हणः ॥ ११७॥ तालपक्षस्तालकरो यन्त्री तन्त्रविभेदनः । षड्रसः कुसुमास्त्रश्च सत्यमूलफलोदयः ॥ ११८॥ कला काष्ठा मुहूर्तश्च मणिबिम्बो जगद्धृणिः । अभयो रुद्रगीतश्च गुणजिद्गुणभेदनः ॥११९॥ देवासुरविनिर्माता देवासुरनियामकः । प्रारम्भश्च विरामश्च साम्राज्याधिपतिः प्रभुः ॥१२०॥ पण्डितो गहनारम्भः जीवनो जीवनप्रदः । रक्तदेवो देवमूलः वेदमूलो मनःप्रियः ॥१२१॥ विराचनः सुधाजातः स्वर्गाध्यक्षो महाकपिः । विराड्रूपः प्रजारूपः सर्वदेवशिखामणिः ॥१२२॥ भगवान् सुमुखः स्वर्गः मञ्जुकेशः सुतुन्दिलः । वनमाली गन्धमाली मुक्तामाल्यचलोपमः ॥१२३॥ मुक्तोऽसृप्यः सुहृद्भ्राता पिता माता परा गतिः । सत्वध्वनिः सदाबन्धुर्ब्रह्मरुद्राधिदैवतम् ॥१२४॥ समात्मा सर्वदः साङ्ख्यः सन्मार्गध्येयसत्पदः । ससङ्कल्पो विकल्पश्च कर्ता स्वादी तपोधनः ॥१२५॥ विरजा विरजानाथः स्वच्छश‍ृङ्गो दुरिष्टहा । घोणो बन्धुर्महाचेष्टः पुराणः पुष्करेक्षणः ॥१२६॥ अहिर्बुध्न्यो मुनिर्विष्णुर्धर्मयूपस्तमोहरः । अग्राह्यश्शाश्वतः कृष्णः प्रवरः पक्षिवाहनः ॥१२७॥ कपिलः खपथिस्थश्च प्रद्युम्नोऽमितभोजनः । सङ्कर्षणो महावायुस्त्रिकालज्ञस्त्रिविक्रमः ॥१२८॥ पूर्णप्रज्ञः सुधीर्हृष्टः प्रबुद्धः शमनः सदः । ब्रह्माण्डकोटिनिर्माता माधवो मधुसूदनः ॥१२९॥ शश्वदेकप्रकारश्च कोटिब्रह्माण्डनायकः । शश्वद्भक्तपराधीनः शश्वदानन्ददायकः ॥१३०॥ सदानन्दः सदाभासः सदा सर्वफलप्रदः । ऋतुमानृतुपर्णश्च विश्वनेता विभूत्तमः ॥१३१॥ रुक्माङ्गदप्रियोऽव्यङ्गो महालिङ्गो महाकपिः । संस्थानस्थानदः स्रष्टा जाह्नवीवाहधृक्प्रभुः ॥१३२॥ माण्डुकेष्टप्रदाता च महाधन्वन्तरिः क्षितिः । सभापतिसेसिद्धमूलश्चरकादिर्महापथः ॥१३३॥ आसन्नमृत्युहन्ता च विश्वास्यः प्राणनायकः । बुधो बुधेज्यो धर्मेज्यो वैकुण्ठपतिरिष्टदः ॥१३४॥ फलश्रुतिः - इति श्वेतवराहस्य प्रोक्तं हे गिरिकन्यके । समस्तभाग्यदं पुण्यं भूपतित्वप्रदायकम् ॥१३५॥ महापातककोटिघ्नं राजसूयफलप्रदम् । य इदं प्रातरुत्थाय दिव्यं नामसहस्रकम् ॥१३६॥ पठते नियतो भूत्वा महापापैः प्रमुच्यते । सहस्रनामभिर्दिव्यैः प्रत्यहं तुलसीदलैः ॥१३७॥ पूजयेद्यो वराहं तु श्रद्धया निष्ठयान्वितः । एवं सहस्रनामभिः पुष्पैर्वाथसुगन्धिभिः ॥१३८॥ अभिजातकुले जातो राजा भवति निश्चितम् । एवं नामसहस्रेण वराहस्य महात्मनः ॥१३९॥ न दारिद्र्यमवाप्नोति न याति नरकं ध्रुवम् । त्रिकालमेककालं वा पठन् नामसहस्रकम् ॥ १४०॥ मासमेकं जपेन्मर्त्यो भविष्यति जितेन्द्रियः । महतीं श्रियमायुष्यं विद्यां चैवाधिगच्छति ॥ १४१॥ यो वा श्वेतवराहस्य दिव्यैर्नामसहस्रकैः । प्रवर्तयेन्नित्यपूजां दत्वा निर्वाहमुत्तमम् ॥ १४२॥ भवेज्जन्मसहस्रैस्तु साम्राज्याधिपतिर्ध्रुवम् । रात्रौ श्वेतवराहस्य सन्निधौ य इदं पठेत् ॥ १४३॥ क्षयापस्मारकुष्ठाद्यैर्महारोगैस्तथाऽपरैः । मासादेव विनिर्मुक्तः स जीवेच्छरदां शतम् ॥ १४४॥ सर्वेषु पुण्यकालेषु पठन्नामसहस्रकम् । सर्वपापविनिर्मुक्तो लभते शाश्वतं पदम् ॥ १४५॥ सहस्रनामपठनाद्वराहस्य महात्मनः । न ग्रहोपद्रवं याति याति शत्रुक्षयं तथा ॥ १४६॥ राजा च दासतां याति सर्वे यान्ति च मित्रताम् । श्रियश्च स्थिरतां यान्ति यान्ति सर्वेऽपि सौहृदम् ॥ १४७॥ राजदस्युग्रहादिभ्यो व्याध्याधिभ्यश्च किञ्चन । न भयं जायते क्वापि वृद्धिस्तस्य दिने दिने ॥ १४८॥ विप्रस्तु विद्यामाप्नोति क्षत्रियो विजयी भवेत् । वार्धुष्यविभवं याति वैश्यः शूद्रः सुखं व्रजेत् ॥ १४९॥ सकामः काममाप्नोति निष्कामो मोक्षमाप्नुयात् । महाराक्षसवेतालभूतप्रेतपिशाचकाः ॥ १५०॥ रोगाः सर्पविषाद्याश्च नश्यन्त्यस्य प्रभावतः । य इदं श‍ृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नामङ्गलमवाप्नोति सोऽमुत्रेह च मानवः ॥ १५१॥ नमः श्वेतवराहाय नमस्ते परमात्मने । लक्ष्मीनाथाय नाथाय श्रीमुष्णब्रह्मणे नमः ॥ १५२॥ यः पठेच्छृणुयान्नित्यं इमं मन्त्रं नगात्मजे । स पापपाशनिर्मुक्तः प्रयाति परमां गतिम् ॥ १५३॥ इति श्रीवराहसहस्रनामस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : varAhasahasranAmastotram
% File name             : varAhasahasranAmastotram.itx
% itxtitle              : varAhasahasranAmastotram
% engtitle              : varAhasahasranAmastotram
% Category              : sahasranAma, vishhnu, dashAvatAra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (Scanned book)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : October 6, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org