% Text title : varadarAjapanchAshat % File name : varadarAjapanchAshat.itx % Category : vishhnu, panchAshata, vedAnta-deshika, vishnu % Location : doc\_vishhnu % Author : vedAntadeshika % Proofread by : PSA Easwaran psawaswaran % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : May 13, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Varadarajapanchashat ..}## \itxtitle{.. varadarAjapa~nchAshat ..}##\endtitles ## वेदान्तदेशिककृत (काञ्च्याम्) द्विरदशिखरिसीम्ना सद्मवान् पद्मयोनेः तुरगसवनवेद्यां श्यामलो हव्यवाहः । कलशजलधिकन्या वल्लरी कल्पशाखी कलयतु कुशलं नः कोऽपि कारुण्यराशिः ॥ 1॥ यस्यानुभावमधिगन्तुमशक्नुवन्तो मुह्यन्त्यभङ्गुरधियो मुनिसार्वभौमाः । तस्यैव ते स्तुतिषु साहसमश्नुवानः क्षन्तव्य एष भवता करिशैलनाथ ॥ 2॥ जानन्ननादिविहितानपराधवर्गान् स्वामिन् भयात्किमपि वक्तुमहं न शक्तः । अव्याजवत्सल तथापि निरङ्कुशं मां वात्सल्यमेव भवतो मुखरीकरोति ॥ 3॥ किं व्याहरामि वरद स्तुतये कथं वा खद्योतवत्प्रलघु सङ्कुचितप्रकाशः । तन्मे समर्पय मतिं च सरस्वतीं च त्वामञ्जसा स्तुतिपदैर्यदहं धिनोमि ॥ 4॥ मच्छक्तिमात्रगणने किमिहास्ति शक्यं शक्येन वा तव करीश किमस्ति साध्यम् । यद्यस्ति साधय मया तदपि त्वया वा किं वा भवेद्भवति किञ्चिदनीहमाने ॥ 5॥ स्तोत्रं मया विरचितं त्वदधीनवाचा त्वत्प्रीतये वरद यत्तदिदं न चित्रम् । आवर्जयन्ति हृदयं खलु शिक्षकाणां मञ्जूनि पञ्जरशकुन्तविजल्पतानि ॥ 6॥ यं चक्षुषामविषयं हयमेधयज्वा द्राघीयसा सुचरितेन ददर्श वेधाः । तं त्वां करीश करुणापरिणामतस्ते भूतानि हन्त निखिलानि निशामयन्ति ॥ 7॥ तत्तत्पदैरुपहितेऽपि तुरङ्गमेधे शक्रादयो वरद पूर्वमलब्धभागाः । अध्यक्षिते मखपतौ त्वयि चक्षुषैव हैरण्यगर्भ हविषां रसमन्वभूवन् ॥ 8॥ सर्गस्थितिप्रलयविभ्रमनाटिकायां शैलूषवद्विविधवेषपरिग्रहं त्वाम् । सम्भावयन्ति हृदयेन करीश धन्याः संसारवारिनिधिसन्तरणैकपोतम् ॥ 9॥ प्राप्तोदयेषु वरद त्वदनुप्रवेशात् पद्मासनादिषु शिवादिषु कञ्चुकेषु । तन्मात्रदर्शनविलोभितशेमुषीकाः तादात्म्यमूढमतयो निपतन्त्यधीराः ॥ 10॥ मध्ये विरिञ्चिशिवयोर्विहितावतारः ख्यातोऽपि तत्समतया तदिदं न चित्रम् । मायावशेन मकरादि शरीरिणं त्वां तानेव पश्यति करीश यदेष लोकः ॥ 11॥ ब्रह्मेति शङ्कर इतीन्द्र इति स्वराडि\- त्यात्मेति सर्वमिति सर्वचराचरात्मन् । हस्तीश सर्ववचसामवसानसीमां त्वां सर्वकारणमुशन्त्यनपाय वाचः ॥ 12॥ आशाधिपेषु गिरिशेषु चतुर्मुखेष्व\- प्यव्याहता विधि निषेधमयी तवाज्ञा । हस्तीश नित्यमनुपालनलङ्घनाभ्यां पुंसां शुभाशुभमयानि फलानि सूते ॥ 13॥ त्रातापदि स्थितिपदं भरणं प्ररोहः छाया करीश सरसानि फलानि च त्वम् । शाखागतत्रिदशवृन्दशकुन्तकानां किं नाम नासि महतां निगमद्रुमाणाम् ॥ 14॥ सामान्यबुद्धिजनकाश्च सदादिशब्दाः तत्त्वान्तरभ्रमकृतश्च शिवादि वाचः । नारायणे त्वयि करीश वहन्त्यनन्यम् अन्वर्थवृत्तिपरिकल्पितमैककण्ठ्यम् ॥ 15॥ सञ्चिन्तयन्त्यखिलहेयविपक्षभूतं शान्तोदितं शमवता हृदयेन धन्याः । नित्यं परं वरद सर्वगतं सुसूक्ष्मं निष्पन्दनन्दथुमयं भवतः स्वरूपम् ॥ 16॥ विश्वातिशायि सुखरूप यदात्मकस्त्वं व्यक्तिं करीश कथयन्ति तदात्मकां ते । येनाधिरोहति मतिस्त्वदुपासकानां सा किं त्वमेव तव वेति वितर्कडोलाम् ॥ 17॥ मोहान्धकारविनिवर्तनजागरूके दोषा दिवापि निरवग्रहमेधमाने । त्वत्तेजसि द्विरदशैलपते विमृष्टे श्लाघ्येत सन्तमसपर्वसहस्रभानोः ॥ 18॥ रूढस्य चिन्मयतया हृदये करीश स्तम्बानुकारि परिणामविशेषभाजः । स्थानेषु जाग्रति चतुर्ष्वपि सत्त्ववन्तः शाखाविभागचतुरे तव चातुरात्म्ये ॥ 19॥ नागाचलेश निखिलोपनिषन्मनीषा मञ्जूषिकामरकतं परिचिन्वतां त्वाम् । तन्वी हृदि स्फुरति कापि शिखा मुनीनां सौदामिनीव निभृता नव मेघगर्भा ॥ 20॥ औदन्वते महति सद्मनि भासमाने श्लाघ्ये च दिव्यसदने तमसः परस्तात् । अन्तःकलेवरमिदं सुषिरं सुसूक्ष्मं जातं करीश कथमादरणास्पदं ते ॥ 21॥ बालाकृतेर्वटपलाशमितस्य यस्य ब्रह्माण्डमण्डलमभूदुदरैकदेशे । तस्यैव तद्वरद हन्त कथं प्रभूतं वाराहमास्थितवतो वपुरद्भुतं ते ॥ 22॥ भक्तस्य दानवशिशोः परिपालनाय भद्रां नृसिंह कुहनामधिजग्मुषस्ते । स्तम्भैकवर्जमधुनापि करीश नूनं त्रैलोक्यमेतदखिलं नरसिंहगर्भम् ॥ 23॥ क्रामन् जगत्कपटवामनतामुपेतः त्रेधा करीश स भवान् निदधे पदानि । अद्यापि जन्तव इमे विमलेन यस्य पादोदकेन विधृतेन शिवा भवन्ति ॥ 24॥ येनाचलप्रकृतिना रिपुसङ्क्षयार्थी वारां निधिं वरद पूर्वमलङ्घयस्त्वम् । तं वीक्ष्य सेतुमधुनापि शरीरवन्तः सर्वे षडूर्मिबहुलं जलधिं तरन्ति ॥ 25॥ इत्थं करीश दुरपह्नवदिव्यभव्य\- रूपान्वितस्य विबुधादि विभूतिसाम्यात् । केचिद्विचित्रचरितान् भवतोऽवतारान् सत्यान् दयापरवशस्य वदन्ति सन्तः ॥ 26॥ सौशील्यभावितधिया भवता कथञ्चित् सञ्छादितानपि गुणान् वरद त्वदीयान् । प्रत्यक्षयन्त्यविकलं तव सन्निकृष्टाः पत्युस्त्विषामिव पयोदवृतान् मयूखान् ॥ 27॥ नित्यं करीश तिमिराविलदृष्टयोऽपि सिद्धाञ्जनेन भवतैव विभूषिताक्षाः । पश्यन्त्युपर्युपरि सञ्चरतामदृश्यं मायानिगूढमनपाय महानिधिं त्वाम् ॥ 28॥ सद्यस्त्यजन्ति वरद त्वयि बद्धभावाः पैतामहादिषु पदेष्वपि भावबन्धम् । कस्मै स्वदेत सुखसञ्चरणोत्सुकाय कारागृहे कनकशृङ्खलयाऽपि बन्धः ॥ 29॥ हस्तीश दुःखविषदिग्धफलानुबन्धि\- न्याब्रह्मकीटमपराहतसम्प्रयोगे । दुष्कर्मसञ्चयवशाद्दुरतिक्रमे नः प्रत्यस्त्रमञ्जलिरसौ तव निग्रहास्त्रे ॥ 30॥ त्वद्भक्तिपोतमवलम्बितुमक्षमाणां पारं परं वरद गन्तुमनीश्वराणाम् । स्वैरं लिलङ्घयिषतां भववारिराशिं त्वामेव गन्तुमसि सेतुरभङ्गुरस्त्वम् ॥ 31॥ अश्रान्तसंसरणधर्मनिपीडितस्य भ्रान्तस्य मे वरद भोगमरीचिकासु । जीवातुरस्तु निरवग्रहमेधमानो देव त्वदीयकरुणामृतदृष्टिपातः ॥ 32॥ अन्तःप्रविश्य भगवन्नखिलस्य जन्तोः आसेदुषस्तव करीश भृशं दवीयान् । सत्यं भवेयमधुनापि स एव भूयः स्वाभाविकी तव दया यदि नान्तरायः ॥ 33॥ अज्ञातनिर्गममनागमवेदिनं मां अन्धं न किञ्चिदवलम्बनमश्नुवानम् । एतावतीं गमयितुः पदवीं दयालोः शेषाध्वलेश नयने क इवातिभारः ॥ 34॥ भूयोऽपि हन्त वसतिर्यदि मे भवित्री याम्यासु दुर्विषहवृत्तिषु यातनासु । सम्यग्भविष्यति ततः शरणागतानां संरक्षितेति बिरुदं वरद त्वदीयम् ॥ 35॥ पर्याकुलं महति दुःखपयोनिधौ मां पश्यन् करीश यदि जोषमवस्थितस्त्वम् । स्फारेक्षणेऽपि मिषति त्वयि निर्निमेषं पारे करिष्यति दया तव दुर्निवारा ॥ 36॥ किं वा करीश कृपणे मयि रक्षणीये धर्मादि बाह्यसहकारिगवेषणेन । नन्वस्ति विश्वपरिपालनजागरूकः सङ्कल्प एव भवतो निपुणः सहायः ॥ 37॥ निर्यन्त्रणं परिणमन्ति न यावदेते नीरन्ध्रदुष्कृतभवा दुरितप्ररोहाः । तावन्न चेत्त्वमुपगच्छसि शार्ङ्गधन्वा शक्यं त्वयापि न हि वारयितुं करीश ॥ 38॥ यावन्न पश्यति निकामममर्षणो मां भ्रूभङ्गभीषणकरालमुखः कृतान्तः । तावत्पतन्तु मयि ते भगवन् दयालोः उन्निद्रपद्मकलिका मधुराः कटाक्षाः ॥ 39॥ स त्वं स एव रभसो भवदौपवाह्यः चक्रं तदेव शितधारमहं च पाल्यः । साधारणे त्वयि करीश समस्तजन्तोः मातङ्गमानुषभिदा न विशेषहेतुः ॥ 40॥ निर्वापयिष्यति कदा करिशैलधामन् दुर्वारकर्मपरिपाकमहादवाग्निम् । प्राचीनदुःखमपि मे सुखयन्निव त्वत् पादारविन्दपरिचाररसप्रवाहः ॥ 41॥ मुक्तः स्वयं सुकृतदुष्कृतशृङ्खलाभ्यां अर्चिर्मुखैरधिकृतैरतिवाहिताध्वा । स्वच्छन्दकिङ्करतया भवतः करीश स्वाभाविकं प्रतिलभेय महाधिकारम् ॥ 42॥ त्वं चेत्प्रसीदसि तवास्मि समीपतश्चेत् त्वय्यस्तभक्तिरनघा करिशैलनाथ । संसृज्यते यदि च दासजनस्त्वदीयः संसार एष भगवन्नपवर्ग एव ॥ 43॥ आहूयमानमनपायविभूतिकामैः आलोकलुप्तजगदान्ध्यमनुस्मरेयम् । आलोहितांशुकमनाकुलहेतिजालं हैरण्यगर्भहयमेधहविर्भुजं त्वाम् ॥ 44॥ भूयो भूयः पुलकनिचितैरङ्गकैरेधमानाः स्थूलस्थूलान् नयनमुकुलैर्बिभ्रतो बाष्पबिन्दून् । धन्याः केचिद्वरद भवतः संसदं भूषयन्तः स्वान्तैरन्तर्विनयनिभृतैः स्वादयन्ते पदं ते ॥ 45॥ वरद तव विलोकयन्ति धन्याः मरकतभूधर मातृकायमाणम् । व्यपगतपरिकर्मवारवाणं मृगमदपङ्कविशेषनीलमङ्गम् ॥ 46॥ अनिभृतपरिरम्भैराहितामिन्दिरायाः कनकवलयमुद्रां कण्ठदेशे दधानः । फणिपतिशयनीयादुत्थितस्त्वं प्रभाते वरद सततमन्तर्मानसं सन्निधेयाः ॥ 47॥ तुरगविहगराजस्यन्दनान्दोलिकादि\- ष्वधिकमधिकमन्यामात्मशोभां दधानम् । अनवधिकविभूतिं हस्तशैलेश्वरं त्वां अनुदिनमनिमेषैर्लोचनैर्निर्विशेयम् ॥ 48॥ निरन्तरं निर्विशतस्त्वदीयमस्पृष्टचिन्तापदमाभिरूप्यम् । सत्यं शपे वारणशैलनाथ वैकुण्ठवासेऽपि न मेऽभिलाषः ॥ 49॥ व्यातन्वाना तरुणतुलसीदामभिः स्वामभिख्यां मातङ्गाद्रौ मरकतरुचिं पुष्णती मानसे नः । भोगैश्वर्यप्रियसहचरैः कापि लक्ष्मीकटाक्षैः भूयः श्यामा भुवनजननी देवता सन्निधत्ताम् ॥ 50॥ इति विहितमुदारं वेङ्कटेशेन भक्त्या श्रुतिसुभगमिदं यः स्तोत्रमङ्गीकरोति । करिशिखरि विटङ्कस्थायिनः कल्पवृक्षात् भवति फलमशेषं तस्य हस्तापचेयम् ॥ 51॥ इति वेदान्तदेशिककृत वरदराजपञ्चाशत् समाप्ता । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}