% Text title : Varadaraja Shatakam % File name : varadarAjashatakam.itx % Category : vishhnu, shataka % Location : doc\_vishhnu % Proofread by : Musiri Janakiraman % Description-comments : From stotrArNavaH 06-43 % Latest update : July 30, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Varadaraja Shatakam ..}## \itxtitle{.. shrIvaradarAjashatakam ..}##\endtitles ## काञ्च्यां काञ्चनरत्नशैलशिखरे शुण्डालशैलाग्रिमे देशे लोकविधातृधातृविहिते देवोऽश्वमेधे हरिः । प्रादुर्भावमुपागतो वरद इत्याख्यां गतश्च क्रिया\- द्वाचं वारिधिभङ्गडम्बरमुषं मोचासमानां मम ॥ 1॥ यस्याः सद्म सरोरुहं सह जनिश्चन्द्रेण यस्याः पयो\- रशौ यत्करुणावशाद्विधिरपि त्रैलोक्यराज्यं गतः । हृत्पद्मे महसा करोतु कमला वासं घनान्तर्गता विद्युद्वेति मतिं नृणां विदधती वक्षःस्थलस्था विभोः ॥ 2॥ वन्दे श्रियःपतिमुदारगुणैरुपेतं वन्दारुलोकतरणाय वसुन्धरायाम् । वासीकृतेभगिरिमध्यतलं विशुद्ध\- वैधात्रवाजिमखवैभवभागधेयम् ॥ 3॥ ज्योत्स्नायमानमृदुहासमुखेन्दुबिम्बः कस्तूरिकातिलककान्तललाटमध्यः । मुक्ताविभूषणविराजदुराः सदास्मान् संवीक्षतां वरदनामहरिः कटाक्षैः ॥ 4॥ वाग्वीचिमाला मम कैटभारे वर्ष्माम्बुधेस्ते तनुतां प्रकाशम् । गाम्भीर्यकान्त्यादिगुणैरुपेता सद्वृत्तरत्नश्रियमाददाना ॥ 5॥ लक्ष्मीसहायललिताङ्घ्रिसरोजयुग्मे वृत्तिं करोतु मम मानसमत्तभृङ्गः । नित्यं विशुद्धभुवनस्थितसेव्यगन्धे सन्मार्दवे श्रुतिशिरःपरिचेयरूपे ॥ 6॥ दत्तां मे दनुजारिपादकमलं सर्वाः सदा सम्पदः पुण्यं पुण्यजलां मरन्दलहरीसम्मानसम्पादिनीम् । गङ्गां शर्वशिरोविभूषणकरीमुत्पादयद्योगिभि\- र्ध्येयं ध्यानपरायणैः श्रुतिशिरःसंवेदनीयं सदा ॥ 7॥ पद्माकान्तपदारविन्दयुगलं संश्रित्य मन्मानसं ब्रह्मेन्द्रादिसुरोत्तमाङ्गमकुट प्रोद्भासिरत्नश्रिया । चित्रं तत्र निरन्तरं निवसतिं कुर्यात्तथा ह्यम्बुजे लब्धे लुब्धमधुव्रतः किमपरं पुष्पं श्रयेन्नीरसम् ॥ 8॥ नानार्थावगमाय कैटभरिपुर्मह्यं सुधीदीपिकां कृत्स्नेनान्धतमिस्रनाशनचणां देयाद्दयावारिधिः । सूर्यश्चेन्न ददाति पङ्कजचयोल्लासं श्रियं कोऽपरो देयान्मीलनहेतुकिल्बिषचयप्रध्वंसिनीं प्राणभृत् ॥ 9॥ वाक्कार्मुकं वरद मन्मथमल्लिकादि पुष्पायुधोद्वहनकार्मुकवन्मदीयम् । त्वत्पादपद्मयुगलं मुनिवृन्दवन्द्यं शुद्धैरलं परिकरोतु सुवृत्तरत्नैः ॥ 10॥ पद्माकान्तपदारविन्दनखरैर्निधूतदोषोदयै\- रक्षीणद्युतिभिः कलङ्करहितैस्ताराधिपो निर्जितः । भीत्या तिग्मकरे कदाचिदुदधौ शैले च मह्यन्तरे स भ्रान्तो विचरन् ह्रिया परिवृतः शङ्कामहे लीयते ॥ 11॥ एतत्किं कमलं न तज्जलवृतं किं वा प्रवालं न तत् काठिन्यं वहते परं तु सततं शाखाग्रसंशोभितम् । मन्ये पल्लवमित्यलं मुनिगणाः पद्माप्रियाङ्घ्रिद्वयं निज्ञातुं न हि शक्नुवन्ति तरसा साक्षात्कृतं सम्भ्रमात् ॥ 12॥ पद्मानायकपादभावमुररीकृत्याम्बुजं चन्द्रमः\- पादौघेन पराहतं नखमिषान्मन्ये निरुन्धे विधुम् । चन्द्रत्वे तु खवर्जनान्नखपदं युक्तं नखानां तथा पादाम्भोजयुगे पुनर्भवपदं युक्तं पुनस्सम्भवात् ॥ 13॥ शाखाग्रेषु कृतं स्थितिं सुमनसां वृन्देन नित्योच्छ्रितं सद्रागं पदपल्लवं मधुरिपुस्वर्भूरुहस्यादरात् । चेतोभृङ्ग ममामृतात्मकफलं भक्ताय सा त्कुर्वतो नित्यं संश्रयतां भवान् कुतुकवान् प्राप्नोति तस्मात्सुखम् ॥ 14॥ निर्वाणं नितरां न किं वितनुते स्वीयेन गन्धेन ते पद्माकान्तपदद्वयं न तनुते मोदं श्रितालेः किमु । नादत्ते किमु हंसकश्रियमहो केनारविन्दाभिधं न स्यात्तद्विधिसंश्रितं भवति चेदेतच्च का वा भिदा ॥ 15॥ पद्माकान्तपदारविन्दनखरः किं वा न वीक्ष्यः पदे वासं याति न किं कलापरिवृतश्चन्द्रः कुतो नो भवेत् । पद्मश्रीपरिभाविपादनिलयः चन्द्रो यदि श्रीपतेः पादद्वन्द्वनखोऽपि भेदकमतः किं वानयोर्वर्तते ॥ 16॥ त्वत्पादाब्जनखैर्मधुप्रमथन श्रीसम्पदा निर्जितः चन्द्रो जेतुमशक्नुवन् पुनरमूनेतच्चिताङ्घ्रिप्रभम् । पद्मं रश्मिवितानकेन तनुते तेजःपहीणं जनाः कुर्वन्ति द्विषता हताः प्रतिकृतिं तत्सङ्गते दुर्बले ॥ 17॥ कुप्यत्कालियभोगिभोगफलके रत्नाभिरामे हरे\- र्नाट्यं भूषणनिस्वनैः सुरुचिरं यत्पादपद्मं दधौ । तन्मे मङ्गलमातनोतु सततं हृत्पद्मनिष्ठं सदा यद्ध्यात्वा विबुधाः प्रयान्ति सकलश्रेयःपदं शाश्वतम् ॥ 18॥ यत्पादपद्मरजसा महिलात्वमाप पाषाणतामुपगतापि मुनीन्द्रपत्नी । यत्सम्भवा स्रगिव मूर्ध्नि हरस्य रेजे गङ्गा मदीयहृदये कुरुतां स्थितिं तत् ॥ 19॥ नागान्तकस्य करपल्लवघट्टनेन सञ्जातरागमिव भासुरमन्तरङ्गे । वृत्तिं करोतु मम सन्ततमङ्घ्रिपद्मं लोकैकरक्षणपरस्य रमाप्रियस्य ॥ 20॥ पुरन्दरपराजय\-प्रभवसर्वसम्पच्चयं बलेरपि मनःक्लमं मघवतः श्रियश्चेशितुः । परत्व\-विचिकित्सया पशुपति\-प्रभुत्वभ्रमं पराकुरुत यत्क्रमे पदयुगं हरेस्तद्भजे ॥ 21॥ प्रचण्डकरमण्डलप्रसृतरत्नजालाचित\- स्फुरद्रुचिरनूपुरच्छविभिरम्बरं छादयत् । विजृम्भिततमोनुदद्दिविजवृन्दवन्द्यं सदा विभातु हृदये पदद्वयमधीशितुः श्रीह्रियोः ॥ 22॥ कमण्डलुजलैर्विभोः कलुषदारिभिः क्षालितं कुरङ्गमदकुङ्कुमप्रचुरचन्दनावासितैः । विचित्रवरभूषणैर्विविधकान्तिरत्नोज्ज्वलैः विभूषितमुपास्महे विबुधवन्द्यविष्णोः पदम् ॥ 23॥ कपर्दि शिरसस्तटं कपिलहुङ्कृतिध्वंसितान् शतक्रतुहतक्रतोरपि रिरक्षिषाप्रोत्सुकान् । हयस्य पदवीं गतान् हतमहत्तमान् सागरान् पवित्रयति यज्जलं हृदि विभासतां तत्पदम् ॥ 24॥ भवत्पदभवन्नखैर्निभृतकान्तिपूरैर्हरे समीभवितुमुद्यते शशिनि रोषितैस्ते नखैः । भवत्पदभवद्धुनीचलजले स्वयं बिम्बितैः सृजद्भिरपरान् विधून् विधुरकारि पङ्काङ्कितः ॥ 25॥ श्रुतिप्रचयघोषिते गगनतो महत्त्वे हरे\- रसम्भवमतर्कयन् जगति जन्तवः केचन । त्रिविक्रमपदाक्रमाद्गगनदभ्रभावे स्फुटे जयध्वजपटीकृता हरिपदच्युता जाह्नवी ॥ 26॥ क्षितिं च बलिमस्तकं खमपि विक्षिपंस्त्रिक्रमैः क्रमेण पदयोहरिर्जयति पूर्वमध्योत्तरैः । न देशसमयैः कृतोऽवधिरपि व्यवस्थां श्रुते\- रसम्भवविशङ्किनां जगति कर्मणा स्पष्टयन् ॥ 27॥ मणिप्रवरचित्रितैर्वरविभूषणैर्भूषितं त्रिविक्रमपदद्वयं ध्वजरथाङ्गवज्राङ्कुशैः । सरोजमुखलाञ्छनैरपि परत्वविद्योतनै\- रलङ्कृतमुपेयुषो मम विराजतां मस्तके ॥ 28॥ श्रुतिप्रचयदूरगं श्रमविदारणं भूतले प्रसार्य सरमः पुमांश्चरणमम्बरे चापरम् । प्रसन्ननखचन्द्रिकाततिभिरन्धकारं नुदन् प्रपन्नजनताहृदां जयति वर्धयन् स्वं वपुः ॥ 29॥ त्रिविक्रमनखक्षपाकरकरालिविध्वंसिते जगत्त्रितयसद्मनां मलिनचक्षुषां पातके । अनादिमिलदंहसां जगति मादृशां पातक\- प्रमार्जनपटीयते हरिपदच्युता जाह्नवी ॥ 30॥ त्रिविक्रमपदोन्नतेरपघनो नृणां मानसे\- ष्वतुल्यकलुषाद्रिषु प्रतिविजृम्भितेष्वम्बरे । हरेः कुलिशमादिशत् कलुषशैलभेदार्थमि\- त्यवैमि विचलज्जलां हरिपदच्युतां जाह्नवीम् ॥ 31॥ त्रिविक्रमपराक्रमात् तिमिरवृन्दविध्वंसनात् नखच्छविभिरद्रिराड् रजतरूपतामभ्यगात् । सुमेरुरपि हंसकच्छविभिराप सौवर्णतां पयोधिरपि नीलतां पदयुगस्य भासाध्यगात् ॥ 32॥ त्रिविक्रमपदेऽम्बरे विलसति स्वभासा सुरा जगत्त्रयतमोऽपहे हरिमथार्थयन् सन्नताः । सदा तिमिरनुत्तये स च रमापतिर्हंसक\- प्रभाभिरकरोद्रविं नखररश्मिलेशैर्विधुम् ॥ 33॥ वटच्छदपुटे शिशोः शयितुरङ्घ्रिपङ्केरुहं मुखाब्जविनिवेशितं मधुरसौघनिष्यन्दनम् । युगान्ततरणिप्रभाप्रसरदग्धदेहात्मनां रसेन सुखदं भजे शुभशरीरसंवर्तिनाम् ॥ 34॥ भजज्जनमनःस्थितः सुहरितत्त्वसंस्फोरणा\- दजस्रपरिपीडितो हरिपदं हि रागः श्रयन् । विजृम्भणमुपेयिवान् विजयते विरोधं स्मरन् वटच्छदपुटस्थितं सुहरितत्त्वमेव श्रिया ॥ 35॥ हिरण्यकशिपुप्रभृत्यसुरमुख्यसम्पीडिताः विमोहपरिधूमित\-प्रचुरशोकवह्न्यर्दिताः । सुरा अपि यदाश्रयान्नखसुधांशुसन्धुक्षिताः स्वधामनि सुनिर्वृता हरिपदं तदाशास्महे ॥ 36॥ आक्रान्तं भुवनं मयेति विबुधा गन्धेन वै निर्वृताः सेव्ये पुण्यकृतां शिरोभिरतुलं रूपं ममास्तीति च । मा कार्षीररविन्द गर्वमधिकं राजत्सतां मौलिभिः पद्मानायकपादपद्ममनघं त्वत्तोऽधिकं वर्तते ॥ 37॥ नित्यं विष्णुपदाश्रिताः कुवलयं संरोचयन्तः कला\- सन्दोहेन निरस्तपङ्कजगणाः सद्भिः सदा संश्रिताः । आह्लादं सततं नृणां विदधतः के वा न कुर्यस्तमो\- भेदं शीतलरश्मिवत् सुमनसः सत्त्वाभिवृद्धिप्रदाः ॥ 38॥ चतुर्मुखपदोद्धतै\-श्चलितवज्रिहृत्पङ्कजैः सुमालिमुखराक्षसैः सुमथितं सुराणां बलम् । चतुर्मुखशिवादिषु प्रबलभीतिषु प्रेक्षितुं सुवर्णकरपङ्कजस्थितपदत्वरा रक्षति ॥ 39॥ सुवर्णकमलाकरे सुबहुदिव्यरत्नाकरे सुनीलघनडम्बरे हरिवपुःसुधाम्भोनिधौ । समुत्थितपदाम्बुजं सकललोकसम्मोहनं सदावतु धराश्रियोर्ललितहस्तसंवाहितम् ॥ 40॥ फणीन्द्रशयने फणामणिविचित्रकान्त्युज्ज्वले कुशेशयमृदुत्वचि क्लमपरीमुषः सङ्गमात् । पदाम्बुजयुगस्य ते कटकधारिहस्ताब्जया सुलोहितमभूत् किला किमु मुकुन्द संवाहनात् ॥ 41॥ सुवर्णकनकाद्रिराडुपरिनीलमेघायित\- स्तदीयकरपङ्कजद्वयविषक्तपादाम्बुजः । सरोवरजवोच्छलन्मकरदष्टदन्तावलं ररक्ष यदुपक्रमान्नरकहावतात्तत्पदम् ॥ 42॥ प्रपन्नजनगोप्तृताव्रतमथ प्रभोर्मूलतां प्रसिद्धकरुणं च तं द्विरदपुङ्गवं यत्त्वरा । जुगोप जगदन्तरा विततचन्द्रसच्चन्द्रिका\- विशुद्धयशसः श्रियं हरिपदं तदाभातु नः ॥ 43॥ गुणाधिककृपासखी भगवतस्त्वरा रक्षितुं समस्तजगदालयान् भगवदङ्घ्रिपङ्केरुहम् । प्रयापयति तत्कृपावशसमीरितान्मानसान् पुरः स्वयमुपार्जितुं भुवनरक्षणोद्यद्यशः ॥ 44॥ महायवनसेनया मरुदधीशसेनाद्रुहो निरुद्धतलगोपुरे यदुकुलोद्वहानां पुरे । महाभयमपाकरोद्यवनमुख्यजातं त्वरा मुकुन्दपदगोचरा सुमुचुकुन्दमुक्तिप्रदा ॥ 45॥ स्फुरत्फणिवराकुलं प्रबलशक्रनक्राकुलं सुरेन्द्रबलसागरं क्षुभितमुत्कटं कुर्वतः । हिरण्यकशिपोरुरःस्थलविदारणप्रोच्चल\- त्प्रभूतरुधिरोक्षिताः करनखा हरेर्भान्तु नः ॥ 46॥ सन्मार्गस्खलनप्रधानकरणैः स्वीयैर्जलैः पङ्किलं कुर्वन्तो भुवनं विचेरुरनिशं यत्रैव रक्षोधनाः । तत्रैवोदयमाससाद समये रामाङ्घ्रिपङ्केरहं चित्रं प्राप पुरः श्रियं च भुवनं निष्पङ्कमत्यातनोत् ॥ 47॥ दम्भोलिः कलुषाद्रिषु श्रितवतां हृत्पङ्कजेष्वर्यमा रक्षोवृन्दतमोविदारणविधौ साक्षाज्ज्वलन् पावकः । कौसल्यादिदृगुत्पलोत्सवविधौ चन्द्रश्चयः स्यात् स्वयं रामस्याङ्घ्रिसरोरुहस्थनखरो मन्मानसे सर्वदा ॥ 48॥ कौसल्योदरसर्वसम्भवरमानेत्रोत्पलश्रीकल\- श्रीमत्सुन्दररामचन्द्रचरणश्चञ्चूड्यतां मानसे । यन्नेत्रैस्तृषितैः पिबन्ति मुनयः सन्तप्तदेहाः पुरा दुर्वारत्रयनवादिदुःसहमहातापैश्चकोरा इव ॥ 49॥ चित्रं रामकराभिमृष्टमनिशं भाति श्रिया स्वोदया\- दुष्णांशोः कुलमुत्पुनाति भुवने रामाङ्घ्रिपङ्केरुहम् । नित्यं पुण्यजनोत्तमाङ्गमहितं निष्पादयत्यद्भुतं लोकं पुण्यजनप्रहीणममलैर्जन्मध्रुगप्यर्च्यते ॥ 50॥ रक्षोभिः खरदूषणप्रभृतिभिर्नेतुं जगद्दूषितं रक्षंल्लक्ष्मणपूजिताङ्घ्रिकमलो यात्रां हि यत्राकरोत् । रामस्तत्र तदीयपादकमलस्पर्शात् सुरेन्द्रादिभिः दुष्प्रापं पदमाप वृक्षलतिकागुल्मादि सर्वं जगत् ॥ 51॥ तमःप्रकृतिषु स्फुरत्सुरवधूमुखाम्भोरुह\- स्थिताधरसुधाशिषु द्विजवराशिषु स्वद्रुहः । (यदा)ननविधुन्तुदेष्वसहनं गतश्चन्द्रमा रघूद्वहपदोल्लसन्नखशरत्वमेत्याक्षिपत् ॥ 52॥ पादः पुनातु रघुवंशसमुद्रजात श्रीरामचन्द्र भवतो मम मस्तकाग्रम् । क्षिप्तानि येन भुवनस्थितपङ्कजानि येनैव तत्कुवलयं भजति प्रकाशम् ॥ 53॥ क्षिप्तो वेदपथः क्षमाक्षयबलैः क्षेमक्षयात्क्षोभिता क्षीणाः क्षोणिभृतः क्षरत्क्षतजयुक्क्षेत्राः क्षितोत्क्षेपिताः । इत्थं क्षोणितलं क्षपाचरगणैः क्षिप्तं क्षणात् प्रापितं क्षेमं लक्ष्मणपूज्यलक्षणभृता लक्ष्मीप्रियाङ्घ्रिश्रिया ॥ 54॥ किरीटनिक्षिप्तमणिप्रकाश\- नीराजितं पादसरोजयुग्मम् । रामस्थ सेवे रघुपुङ्गवस्य ब्रह्मेन्द्ररुद्रादिसुरेश्वराणाम् ॥ 55॥ पायात् पोषितराजहंसनिचये भूभृत्प्रभोर्मानसे नित्यं जातबलापवारणकरे सञ्जीवनत्यागिनि । स्वोत्पत्त्या विदधत्प्रसादमतुलं रामाङ्घ्रिपङ्केरुहं पङ्कच्छेदि शिरोभिरुत्तमजनैः संसेव्यमानं सदा ॥ 56॥ सरयूपवने वरयूपमये चरतः परितः समया रमया । कलये वलयाभरणौ चरणौ सुनखावनघौ मनसा शिरसा ॥ 57॥ हृदये सदये निदधे विदध\- च्चरणे शरणे निरतं विरतम् । करुणावरुणावसथः सपथः प्रभुवं प्रभवो जगतः स्वगतं (?) ॥ 58॥ जम्भारिमर्दनविमर्दितदिव्यदेहा बर्हिर्मुखा युधि दिशो दश विद्रवन्तः । भानोः कुले भगवतः पदपद्मयुग्मं ध्यात्वाभवन् सुमनसः सुमहारिनाशात् ॥ 59॥ मारीचादिसुरारिवृन्दनिधनव्याजेन भूमण्डलं सञ्चारेण पदारविन्दयुगलं यद्राघवस्यापुनात् । विश्वामित्रमुनीन्द्रयज्ञतपसां सिद्धिश्च यद्दर्शनात् तन्निःश्रेयसमातनोतु मुनिभिः सम्पूज्यमानं सदा ॥ 60॥ चरणौ शरणागतप्रियः करुणावारिधिरब्जलोचनः । वरुणालयपाणिमर्दिता\- वरुणाम्भोजनिभौ ददातु मे ॥ 61॥ जङ्घे जगत्रितयविक्रमजाङ्घिकत्वे हेतू मधुप्रमथनस्य मनोज्ञरूपे । नीलाश्मनिर्मितमनोज्ञगदासरूपे मालिन्यखण्डनपरे भवतां मनःस्थे ॥ 62॥ लक्ष्मीनायकजानुनी भुजयुगायामावधी मामके भासेतां हृदये कराम्बुजयुगस्पर्शेन रोमाञ्चिते । उत्सङ्गोपरि सुन्दरे विनिहिते संवाहनार्थं श्रिया रत्नादर्शसभानरूपसहिते सत्कान्तिपूरावृते ॥ 63॥ कुम्भीन्द्रहस्तकदलीकरभेन्द्रनील\- स्तम्भाभिभूतिचतुरौ गुणवैभवेन । ऊरू रमाप्रणयिनः कमनीयशोभौ नित्यं मदीयहृदये कुरुतां निवासम् ॥ 64॥ मेघः किमेष चपलानिचयेन युक्तः सिन्धुः किमेष बडबामुखवह्नियुक्तः । इत्थं सदामरगणा हि विचिन्तयन्ति पीताम्बरेण सहितं हरिमीक्षमाणाः ॥ 65॥ लल्मीकान्तकटीतटीनवमणिश्रेणीसमुल्लासित\- स्वच्छस्वर्णमयप्रभाकरकरश्रीचोरसन्मेखला । वर्णोत्कृष्टसुतप्तहाटकपटीसञ्छादिता मानसे नित्यं भातु तदन्तरालनिवसद्ध्वान्तच्छटापाटिका ॥ 66॥ यस्मात्तोयरुहाद्विधिस्त्रिजगतामीशः प्रभूतः पुरा यस्मिन्नीलसरोजपत्रसदृशं व्योम द्विरेफाकृतिम् । गत्वाराजत तच्च यत्र सरसि प्रादुर्बभूवाम्बुजं नाभौ तद्गुणसंहतेर्विवरणे देवो न शक्तो विधिः ॥ 67॥ श्रीवत्सं दनुजार्दनस्य रुचिरे वक्षःस्थले संश्रितं श्रीर्वत्सं किमु जानती करुणया तत्सन्निधौ वर्तते । यद्वा क्षीरपयोनिधावुदयनात् सौन्दर्यबुद्ध्या शुभं हृद्यं कौस्तुभनामकं मणिवरं द्रष्टुं किमत्रागता ॥ 68॥ लक्ष्मीकटाक्षा मधुमर्दनोरःस्थले विराजन्ति सदा भ्रमन्तः । षडङ्घ्रयः श्रीतुलसीसुगन्धमत्रागता लेढुमिव प्रवृद्धम् ॥ 69॥ मधुद्विषदुरःस्थले मृदुलरत्नसिंहासने मनोभवतनोरपि श्रियमुपेयुषि श्रेयसि । चराचरविचारणक्रममुपेयुषा श्रेयसा कटाक्षविसरेण नोऽवति रमेक्षमाणा स्थिता ॥ 70॥ सर्वाभीष्टफलप्रदानचतुरे भूभर्तृभावोज्ज्वले नित्यं भावविवर्धने घनरसाश्लेषे प्रिये मारुतैः । नित्यं वृद्धिमुपागते निवसतिं लब्धावताद्रूपिणी विद्युद्विष्णुपदाश्रयाद्विलसती जन्म श्रितावारिधौ ॥ 71॥ सर्वाभीष्टफलप्रदानचतुरे शाखाभिरुद्भासिते स्निग्धश्रीकरपल्लवारुणशुभस्कन्धोज्ज्वले श्यामले । मध्यस्था हरिचन्दने विलसती श्रीकल्पवल्ली श्रिता\- नस्माँल्लोचनषट्पदैः करुणया संवीक्षमाणा सदा ॥ 72॥ कार्यद्रव्यनिदानकारणतया जोघुष्यमाणे गुणै\- राश्लिष्टे निजरूपसम्पदुचितात् सत्त्वान्महत्त्वात् सताम् । प्रत्यक्षे निरपायसङ्गमुचितं प्राप्ता परा जातिवत् द्रव्येऽस्माकमुपेयुषां नयनभूर्भूयात् सदा सेन्दिरा ॥ 73॥ विद्वद्भिः पुरुषार्थसाधनतया सम्प्रार्थ्यमाने गुणै\- रङ्गैः कर्मभिरुज्ज्वले घनरुचा रूपश्रिया राजिते । क(श)स्ते स्तोत्रमुखैः प्रकाशमतुलं सम्प्रापिते दक्षिणां विष्णावध्वरदक्षिणेव कमला संराजतेऽस्मादृशाम् ॥ 74॥ धातुर्व्याप्तचिरन्तनप्रकृतिसंस्थानश्रिते साधुता\- शालिन्यन्तकृदादिशिक्षणयुते विद्वद्भिरत्यादृते । शाब्दब्रह्मणि दुर्विवेचनतया नित्यानुबन्धं गता श्रीरास्तां करुणामयी प्रकृतिवज्जिह्वाग्रभागेषु नः ॥ 75॥ पङ्कच्छेदिनि पालितत्रिभुवने पङ्केरुहश्रीकरे पादस्पर्शपराकृताखिलतमस्तोमे परे ब्रह्मणि । पायादंशुमति प्रभेव परमव्योमाश्रये संस्थिता पद्मापाङ्गनिरीक्षणैः प्रतिकलं पश्यन्त्यनन्याश्रितान् ॥ 76॥ पद्माया मुखमम्बुजं सुविमले नेत्रे च नीलोत्पले तस्याश्चित्तमशोकमब्जवसतेर्वेण्यां स्थिता मल्लिका । चूतं पाणितलं ततः स्मरशराः पञ्चापि तत्रासते तैर्नित्यं परिमोहितः किमु हरिर्निद्राति गेहे चिरम् ॥ 77॥ पद्माया मुखमम्बुजं सुविमले तत्रापि नीलोत्पले नेत्रे तत्र कनीनिका मधुकराः सञ्चारकाः सर्वदा । नीलाम्भोदरुचिर्हरेः कलियुगेष्वातन्वि तेनान्यथा शुद्धस्फाटिककान्तियुक्ततनुता प्रौढिं गतस्य ध्रुवम् ॥ 78॥ मुक्ताहारविराजिते मणिवरश्रीसम्पदोद्भासिते लक्ष्मीलोचनषट्पदैरनुकलं पेपीयमाने मुदा । श्रीवत्साङ्कितवक्षसि श्रीतवतामानन्दसन्दोहने श्रीशस्यानिशमन्तरङ्गमधिकं सक्तं भवेन्मामकम् ॥ 79॥ लक्ष्मीपादसरोजयावकरसस्पर्शेन मुद्राङ्किते गोपीतुङ्गपयोधरादरवतो गोपालकस्याद्भुते । मुक्ताहारमयी विराजति रमाकान्तस्य वक्षःस्थले लक्ष्मीमन्दिररक्षिबाह्यपरिघा क्षीराम्बुधेः कुल्यका ॥ 80॥ सूर्याटोपदलत्सदाघनरुचिव्याप्तं स्फुरत्तारकं कान्तं नित्यमनन्तमाश्रितवती विश्वप्रियाधायिनी । लक्ष्मीरिन्दुकलेव राजति तमस्स्तोमच्छिदां कुर्वती ह्यस्मन्नेत्रचकोरपारणकरी सत्सञ्चयश्रीकरी ॥ 81॥ राज्याभिषेकसमये रघुपुङ्गवस्य शक्रेण सादरसमर्पितपद्ममाला । वक्षःस्थले वहति वारिदमध्यगामि\- विद्युत्प्रभां कनकरत्नमयी विचित्रा ॥ 82॥ लक्ष्मीमन्दिरमिन्दिराप्रणयिनो वक्षःस्थलं राजतां कस्तूरीधनसारकुङ्कुमरजःपङ्कैः सदा वासितम् । मुक्तादामभिरुज्ज्वलं मणिमयैः सम्भूषितं भूषणैः अस्मन्मानसपङ्कजे हरिधनुश्चित्रं स्फुरत्कौस्तुभम् ॥ 83॥ लक्ष्मीरिन्दुकलेव राजति शुभानन्तस्य वक्षःस्थले नित्यं पङ्कजबाधिनी कुवलयानन्दप्रदा वारिधौ । जाता विष्णुपदाश्रिता हरशिरःसंसेविता शारदो\- ल्लासैः सर्वजगत्प्रमोदनकरी हृत्पुण्डरीकस्थिता ॥ 84॥ लक्ष्मीस्तुङ्गपयोधरावृततले मुख्यामृतास्वादना\- यानर्धैर्मणिभिर्विराजिततले मीनादिभावोज्ज्वले । रामालब्धनिजान्तरे विलसती श्यामेन्द्रनीलाम्बुधौ सङ्गं प्राप्तवती निरन्तरमियं मन्मानसावासिनी ॥ 85॥ पा(पु)ण्या कराङ्घ्रिकमलेक्षणतारकादि\- नीलोत्पलभ्रमरशोभितगात्रवल्ली । लक्ष्मीर्विभाति तटिनीव महीभृतोऽन्त\- र्नागेन्द्रवासरसिकस्य रमाप्रियस्य ॥ 86॥ लक्ष्मीतुङ्गपयोधरावृततले सत्यश्रियोद्भासिते नानाधातुविमिश्रिते शुभगुहावासे हरिक्ष्माभृति । पद्मा निर्झरिणीव भाति मकरीचित्रा मनोहारिणी सन्मीनाद्यवतारनित्यरसिका ह्यस्मादृशां पावनी ॥ 87॥ रेखाभिस्तिसृभिस्त्रयीमवधृतश्चोल्लासयन् सीमभिः वर्णोत्कर्षविराजितो रिपुगणान् सम्भीषयन् स्वोद्भवैः । गम्भीरध्वनिभिर्विराजति हरेः कण्ठः सदा कम्बुवत् मुक्ताहारमयूखशुक्लिमयुतो मन्मानसाम्भोरुहे ॥ 88॥ ग्रीष्मर्तुस्फुरदंशुमत्करसमश्रीमन्मणिश्रेणिका\- रोचीराजिविराजिताङ्गदलसद्वाहूदारलङ्कृतः । तद्भोगायितहेमरत्नकटकश्रीमत्कराम्भोरुहः पायान्नः परमः पुमान् करुणया संवीक्षमाणः सदा ॥ 89॥ चत्वारो भुजगा इवासुररिपोर्विंष्णोरराजन् भुजाः तद्भोगा इव सुन्दरा मुररिपोस्तेषामराजन् कराः । तद्भोगस्थितरत्नवत्कररुहा राजन्ति रत्नश्रिया तद्भासेव करा विरेजुरनिशं रक्तोत्पलश्रीमुषः ॥ 90॥ भास्वत्कोटिनिरासकारिकिरणस्तोमेन सर्वं जगत् कुवणिं भयहीनमुज्ज्वलशिखाजालैः सुरद्वेषिणाम् । भास्वद्रत्नकिरीटकुण्डललसच्छीर्षच्छिदाकारणं चक्रज्योतिरुपास्महे मधुरिपोर्वामान्यहस्ताश्रयम् ॥ 91॥ वैरिञ्चप्रलयानलप्रतिभटं भास्वत्परार्धप्रभं कृत्याभेदविनाशि खण्डपरशोः काशीपुरप्लोषणम् । सर्त्विक्सङ्घसुदक्षिणप्रशमनं चैद्यादिनिर्वापणं चक्रं ज्योतिरुपास्महे निरुपमं विष्णोः करश्रीकरम् ॥ 92॥ सूर्येन्द्राग्नियमानिलादिभयदज्वालासहस्रावृतं कृत्याप्रेषणदुर्नयेन कुपितं दुर्वाससः पार्थिवम् । कल्पान्तानलभीषणं मुनिवरप्राणापहारोत्सुकं कान्तं स्तोत्रगणैर्महीभृदुदितैश्चक्रं महः पातु नः ॥ 93॥ एतत्किं मह एव नाधिकरणं षट्कोणसंस्थाकृते\- यद्येतन्महसो निदानमपरं ज्वालाः कुतः सर्वगाः । धारास्ता इति चेन्न भेदधिषणाभावान्महश्चक्रयोः भेदो वा किमभेद एव न वयं जानीमहे तत्त्वतः ॥ 14॥ ज्वालाकेसरभासिमध्यनिवसत्षद्कोटिसिंहासन\- श्रीमत्कोशविराजितं हरिकरस्पर्शाद्विकासं गतम् । नित्यं मामकमानसे विलसताच्चक्राब्जमन्तस्तम\- स्तोमच्छेदिसहस्ररश्मिविलसद्भास्वत्परार्धप्रभम् ॥ 95॥ रूपं यस्य शशिप्रभं श्रुतिमयो यस्मिन् रसः सर्वदा यत्पानादवनीभृदुत्तमपदं दुष्प्रापमापद्ध्रुवः । शब्दो यस्य सुरारिमुख्यहृदये शोकप्रदः सर्वदा सोऽस्तु श्रीधरवामहस्तनिलयः शङ्खः स्फुरन्मानसे ॥ 96॥ यन्निर्ह्रादविदारिताः सुररिपुप्राकारदुर्गादयो यन्निर्ह्रादविभीषिता दश दिशो विद्राविताः शत्रवः । यन्निध्यानविनिर्मलीकृतधियः सन्तः समुत्तारिताः सोऽस्मन्मानसपङ्कजे विलसतु श्रीशङ्खराजः सदा ॥ 97॥ कौमोदक्यनिशं विभातु हृदये वैकुण्ठपाणिग्रहा रत्नोद्भासिसुवर्णविग्रहवती सन्मेरुसारास्पदम् । सम्पिष्टासुरवृन्दमांसरुधिरश्लक्ष्णाङ्गरागान्विता नित्यं वीररसोत्सुकाश्रितजनश्रेयोऽभिवृद्धिप्रदा ॥ 98॥ देवारातिकठोरकण्ठनिकषग्रावच्छिदोल्लेखनात् तैक्ष्ण्यं प्राप्तमतीव केशवकटिश्रीकारणं नन्दकम् । नीलं वर्णमिवाश्रयादुपगतं वह्निं विहायस्थितं धूमस्तोममिवाश्रयेऽहमनिशं पापाद्रिभेदक्षमम् ॥ 99॥ ज्यानिस्वानविदीर्णवैरिहृदयप्राणोरगोत्सारण\- प्रादुर्भूतपराक्रमार्जितयशोव्याप्ताखिलाशान्तिमम् । भास्वद्रश्मिसमानबाणनिकरोच्छुष्मीकृतारिप्रभा\- नीरं कार्मुकमाश्रयेऽहमनिशं विष्णोः करश्रीकरम् ॥ 100॥ चक्रं दक्षिणपाणिपङ्कजदले सूर्यायमाणं वहन् शङ्खं वामकराम्बुजे कृतरुचिं हंसायमानं वहन् । भृङ्गावल्युपमं कराम्बुजतले खड्गं परे संवहन् विष्णू राजति वारिताखिलरिपुर्हस्तान्तरे सद्गदाम् ॥ 101॥ सौरभ्यरक्तिममृदुत्वसमञ्चितस्य विष्णो तवाधरदलस्य मनोज्ञरूपाः । एकद्वियोगसहिता मधुकैटभारे बिम्बप्रवालविटपा न ससा भवन्ति ॥ 102॥ मुक्ता मुखाम्भोजनिवासमेत्य दन्तच्छलात्ते दनुजेन्द्रशत्रो । मुक्ता बभूवुर्जलजन्मवत्त्वेऽ प्यहो महीयान् गुणसन्निकर्षः ॥ 103॥ मन्दस्मितं मधुरिपोर्मुखचन्द्रबिम्बे ज्योत्स्नायते जितनिशाचरबालकस्य । करतूरिकातिलकमेति कलङ्कशोभां लीलावशेन विधृतं रुचिरे ललाटे ॥ 104॥ कन्दर्पः कमलापतेर्मुखरथं दन्ताधराम्भोजस\- न्मुक्ताविद्रुमभूषितं त्रिजगतां सम्मोहना यध्रुवम् । नासाभ्रू युगवीक्षणादिशरधीष्वासेषुमुख्यायुधैः सज्जंह्यातनुते ततो हि मुनयस्तद् ध्यानिनो मोहिताः ॥ 105॥ आकर्णान्तविशाललोचनयुगं पद्मादरात् संश्रिता भृङ्गाणामि मियमालिरित्यकुरुतां बुद्धिं जनानां भ्रुवौ । वेतण्डाचलवासिनो मधुरिपोर्यत्रासने तत्सदा पश्येयं वरदप्रभोर्मुखमहं रत्नस्फुरत्कुण्डलम् ॥ 106॥ सौन्दर्यामृतदीर्घिका मुररिपोः कर्णद्वयी कुण्डल\- प्रत्युप्तानघरत्नकान्तिनिचयप्रद्योतिगण्डस्थला । नेत्रद्वन्द्वविशालतावधिरघश्रेणीसमुत्सारिणी शष्कुल्या सदृशी विभातु हृदये रेखाभिरुद्भासिता ॥ 107॥ विष्णोर्दक्षिणलोचनं दिनकरो वामं तु ताराधिपो लोकानन्दक इत्यलं मुनिगणा वक्तुं प्रवृत्ता मृषा । दृग्रूपेण तयोः स्थितौ मुररिपोर्नास्ति प्रसक्तिः परं तत्तुल्यं प्रतिबिम्बितं नयनयोस्तच्छङ्खचक्रद्वयम् ॥ 108॥ कस्तूरीतिलकाङ्कमन्दहसितज्योत्स्नाननेन्दुं हरे\- रस्मन्नेत्रचकोरयुग्ममनिशं पेयान्मुदा यस्तमः । कौटिल्यालयकुन्तलाकृतियुतं सद्रत्ननिर्यत्प्रभा\- | जालोल्लासिकिरीटसूर्यसहितश्चक्रेऽन्तरापीडितम् ॥ 109॥ पद्मानायकपादपद्मयुगलीमास्वाद्य तज्जङ्घयोः स्थित्वोरुद्वयमाप्य तत्कटितटीमाश्रित्य तन्नाभिजम् । पद्मं प्राप्य रमापरिग्रहमुरः प्राप्यायुधालङ्कृतान् हस्तानाप्य मुखाब्जतन्मकुटयोर्मन्मानसं स्याद्ध्रुवम् ॥ 110॥ श्रीमत्कौशिकवंशवारिनिलयादाचार्यरत्नाकरात् कृष्णार्यः समभूत् कलापरिवृतः शीतांशुना निर्मितः । सूनुर्वेङ्कटकृष्णनामसहितस्तस्याकरोद्वैष्णवं श्रीपादादिशिखावधिस्तवमिमं मुख्यं समृद्धार्थकम् ॥ 111॥ ॥ इति श्रीवरदराजशतकं सम्पूर्णम् ॥ ## Proofread by Musiri Janakiraman \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}