% Text title : shrIveMkaTeshastotram 3 % File name : veMkaTeshastotram.itx % Category : vishhnu, venkateshwara, stotra, vishnu % Location : doc\_vishhnu % Author : vIrarAghavAchArye % Transliterated by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com % Proofread by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com % Description-comments : with shrIpadmAvatIstotra % Source : Venkatesha Kavyakalapa % Latest update : May 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIvenkaTeshastotram ..}## \itxtitle{.. shrIve~NkaTeshastotram ..}##\endtitles ## श्रिया परिष्कृतोरस्कं दयामय शुभाकृतिम् । श्रीवेङ्कटशिखारत्नं श्रीनिवासं भजामहे ॥ 1॥ सते वैकुण्ठखण्डेऽस्मिन्ननन्ताश्चर्यवैभवे । सुलभाय नमः पुंसे दुर्लभात्मसमाय नः ॥ 2॥ अञ्जनाद्रिशिरस्यात्तव्यञ्जनायाञ्जनच्छिदे । अञ्जनाभाय शुद्धाय रञ्जनायात्मने नमः ॥ 3॥ अव्यक्ताय सुसूक्ष्माय स्वयंव्यक्ताय भास्वते । वृषभाद्रिविनोदाय विशुद्धज्योतिषे नमः ॥ 4॥ तस्मै परस्मै कस्मैचित्पुंसे संसेविताङ्घ्रये । सुरासुरनरैर्मुक्तैरिव नित्यश्रिये नमः ॥ 5॥ अद्रीकृतमहातल्पमविकल्पदयानिधिम् । आश्रितप्रार्थनाकल्पमाकल्पयतु मे मनः ॥ 6॥ अखर्वपूर्वदेवादिगर्वसर्वङ्कषौजसे । नमः श्रीशाय शर्वादिसुपर्वस्तुतपर्वणे ॥ 7॥ उत्तुङ्गाचलशृङ्गस्थो दयारङ्गैरपाङ्गितैः । समानपि समान्पश्यन् जन्तून् मन्तून्क्षिपेत्स नः ॥ 8॥ आकृष्य भविनो व्याजैः आधिव्याध्येकभेषजम् । अनुभावयते रूपं निधये श्रीश्रियै नमः ॥ 9॥ नित्यश्रीवासनिर्दुष्टहृदयाय दयात्मने । निखिलानुग्रहैकार्थविग्रहाय नमोऽस्तु नः ॥ 10॥ अर्चिताय नमो दिव्यैस्सुमनोभिस्सुगन्धये । विबुधामृतदायास्तु वृषभाद्रिविशोभिने ॥ 11॥ घनपत्रलसिम्हाद्रिवनच्छायेन वर्प्भणा । घनाघनसमानेन जनतापच्छिदे नमः ॥ 12॥ नानाशाखोपपन्नाय सुपर्णोद्भासितात्मने । निश्शेषफलदायास्तु नमः कल्पद्रुमाय नः ॥ 13॥ यामुनाध्वगतोद्बोधसुमनस्संस्तुतात्मने । नित्यगोपजनेष्टाय गोविन्दाय नमोऽस्तु नः ॥ 14॥ बालोपच्छन्दनन्यायकृतविश्वहितं परम् । अवतीर्णं प्रभुं तीर्णक्लेशं कारणमाश्रये ॥ 15॥ कप्यासकञ्जनेत्राय नमः कल्मषहारिणे । मनःप्रग्रहरूद्वाक्षवशीकार्याय विष्णवे ॥ 16॥ प्रशस्तनागपृष्टेऽस्मिन्नाकपृष्ठ इव स्थितम् । नित्यसूर्याश्रयं धाम जगत्सवितृ तन्नुमः ॥ 17॥ अपारविभवानेकतीर्थे दिव्ये वृषाचले । मध्यलोकमहारत्ने वसते विष्णवे नमः ॥ 18॥ आनन्दनिलयख्यातविमानान्तर्विभूषणम् । अशेषेश्वरमानन्दमयं ब्रह्म परं स्तुमः ॥ 19॥ सेवे तौ दम्पती दिव्यौ यावेनांसि भवार्दितान् । हरावः प्रणिपात्येति वराहक्षेत्रमाश्रितौ ॥ 20॥ प्रणिपात्यानुगृह्यापि पद्मया प्रेषितान् जनान् । प्रपाद्य परमानन्दे मज्जयित्रे नमो नमः ॥ 21॥ सप्तपर्वतसोपानसमारोहश्रमैर्भवान् । अघानि फलयन् श्रीश स्वात्मसात्कुरुते श्रितान् ॥ 22॥ आरुह्य पर्वतानुच्चैः अधःस्थान् वीक्ष्य साधवः । भक्ताभक्तान्तरं श्रीमन्नेतावदिति मन्वते ॥ 23॥ यं त्वां मुक्तामयाकल्पं सदा मुक्तामयाः श्रिताः । मुक्ता मयापि पाप्मानः येन श्रीनाथ ते नमः ॥ 24॥ अदृष्टश्रीनिवासानामश्रिताहीन्द्रभूभृताम् । परो दूरेऽस्ति वैकुण्ठः इति धीरस्त्यपवित्रमा ॥ 25॥ अमृतस्यन्दिभिर्मुक्तैर्नित्यमुक्तैस्सभक्तिकम् । सुमैस्सुवर्णैस्त्वं नित्यमुक्तैश्च श्रीनिधेऽर्च्यसे ॥ 26॥ चित्रभूरमृतं तेजः प्राणः खं ब्रह्म माधव । मूलं फलं रसो वै स सुखं तत् सर्वमप्यसि ॥ 27॥ घनाघनप्रभं शेषधराधरशिरःस्थितम् । रमारमणमाहुस्त्वां परापरविदो गतिम् ॥ 28॥ वन्दे वैकुण्ठशैलेशं वैकुण्ठं कुण्ठितांहसम् । एककण्ठ्यं प्रमाणानां यत्र\, यस्यापि च श्रिया ॥ 29॥ निहत्यान्तस्तमो लोकानवते नवतेजसे । सर्वगन्धरसाय स्याद्विचित्र श्रीश ते नमः ॥ 30॥ अस्तदोषं समस्ताढ्यं शस्तं कस्तं स्तवैस्स्तुवन् । पारं द्रक्ष्यत्यतो नैष परीहासाय मे श्रमः ॥ 31॥ \section{} श्रीवेङ्कटेशाय नमः । ज्ञानशीलनिधिं नौमि मुनिं श्रीरङ्गलक्षणम् । गुरुं\, गुरोर्मुखाद्यस्य श्रीवासो भरमग्रहीत् ॥ 32॥ प्रपद्ये पञ्चसंस्कारगुरुं त्रव्यन्तलक्ष्मणम् । नित्यश्रीवासनिध्यानपूर्णेज्यं प्राज्ञयोगिनम् ॥ 33॥ नानाकृतिकृतक्षेमं नारायणगिरिस्थितम् । प्रपत्तिदर्शनं वन्दे देशिकं वेङ्कटेश्वरम् ॥ 34॥ श्रुतिचक्षुर्बलद्योऽसौ श्रीनिधिं देवतोत्तमम् । स्थापयामास योगीन्द्रश्शेष एतं श्रयेऽनिशम् ॥ 35॥ बद्धाञ्जलिपुटो नित्यं प्रपद्ये सप्त पर्वतान् । श्रिया विहरते सार्धं येषु नः पुरुषोत्तमः ॥ 36॥ अहीन्द्रशैलवास्तव्यमद्भुतं धाम तन्मयि । अपाङ्गरिङ्गणं किञ्चिदातनोत्वनुकम्पया ॥ 37॥ आनन्दात्म यदाश्रित्य सुखमिन्धे जगत्त्रयम् । शेषशैलशिरोरत्नं प्रत्नं तद्दयतां मयि ॥ 38॥ महिमाऽनन्यसामान्यो मान्यं सौलभ्यमीश्वरे श्रूयतेऽस्तीति यत्तस्य देव एष निदर्शनम् ॥ 39॥ कटाक्षाय नमस्तस्मै वेङ्कटब्रह्मणो विभो । अनुकम्पामुपाश्लिष्य जाग्रद्यः कुरुते जगत् ॥ 40॥ निःश्रेयसस्थलमिवैष फणिन्द्रशैलो । नाथ त्वया भवति मङ्गलविग्रहेण तन्मादृशाननुगृहाण तथा यथा त्वाम् । आराधयेयुरपि तामनपेक्ष्य मुक्तिम् ॥ 41॥ नूनं वसन्नपि भवानमृते विभूतौ आत्मप्रभाभिरतसीसुममेचकाभिः । व्याप्नोति वेङ्कटविभो भुवनान्यथापि भाग्याय नस्तव तु मङ्गलविग्रहोऽयम् ॥ 42॥ पित्रोरनुग्रहपदं न परं सुपुत्राः दुष्टास्सुता अपि तदस्तु रमानिवास । बाढं तु विश्वसिमि हानपदं न चाहं क्केवोपयोक्ष्यत इयं करुणा विना माम् ॥ 43॥ याचे भवन्तमिह काङ्क्षितमर्पयेति नो चेद्विभो क्क तव गच्छतु शेष एषः । त्रायस्व वा वृषगिरीश दयाप्रभावात् आहो त्यज ध्रुवमिदं शरणं त्वमेव ॥ 44॥ द्विदशशतरसज्ञो नायमीष्टेऽपराधान् मम गणयितुमेषा निष्कृतिस्सा क्क कोणे । अतिविमलधियो यां यां मुनीन्द्रास्स्मरन्ति त्वयि शमयतु तत्तान् साञ्जलिर्मे प्रणामः ॥ 45॥ सकृदपि यदि शेषश्शेषशैलेश्वर त्वां नमति निहितबुद्धिः तत्प्रभृत्येष धन्यः । मम तु किमिह कुर्यां चञ्चलं मानसं यत् क्षणमपि न पुनस्त्वद्व्युग्रतामेति कृच्छात् ॥ 46॥ त्वयि विनिहितबुद्धिर्नाथ जात्वेष भूयात् भवतु मयि दया ते मा प्रतीक्षस्व किञ्चित् । तृणमपि न चलेत्त्वामन्तरेणेति सत्ये मम कथमिह यत्नस्सिध्यतु त्वां विनैव ॥ 47॥ अनुदिनमतिभाग्यादाश्रयन्ते भवन्तं य इह विमलचित्ताः द्विष्टसंसारदुःखाः । न न भवति तदा नः तैस्सह त्वत्स्तवेच्छा वृषगिरिभुवि विष्णो मां यदि त्वं दयेथाः ॥ 48॥ पुनन्तु पादाम्बुजयुग्मरेणवः फणीन्द्रशैलेश्वर ते प्रतिक्षणम् । स्मरन् ध्रुवं यान् समयेषु सादरं प्रगल्भते प्रार्थितलम्भने जनः ॥ 49॥ वृषाद्रिशृङ्गे विभवं श्रियःपते विभाव्य ते विस्मरतात् कथं जनः । मुहुर्मुहुर्यः क्रमशोऽनुसंहितो विधास्यति त्वय्यतुलां दृढां मतिम् ॥ 50॥ श्रियःपते वैभवमेव ते महत् यदाश्रितस्सप्त गिरीनहो जनः । अखिन्नपादस्सुखमेव लङ्घयन् सिसेविषुस्त्वामभिवन्द्य मोदते ॥ 51॥ जगन्नियन्ता न भवेद्भवेद्वा नास्ते यतो जातु न दृश्यतेऽपि यद्यस्ति दृश्येत तदेति पक्षः त्वया वृषाद्रीश विलीयते स्म ॥ 52॥ आम्नायबाह्ये जगति प्रभूते न कश्चन त्वां ध्रुवमभ्युपैष्यत् । नचेद्भवान् शेषमहीध्रभूमौ अद्योतयिष्यत्स्वमनन्यवेद्यः ॥ 53॥ मन्ये य एतादृशमीश्वरं त्वां प्रवर्तते हन्त जनो निरोद्धुम् । कलेस्स कोऽपि प्रभवः प्रमूढः कथञ्च केनापि न शिक्षणीयः ॥ 54॥ भोक्तव्यं कृतमिति निश्चिता मतिर्मे खेदस्तु प्रतिदिनमप्यसह्य एषः । याचेऽहं वृषगिरिनाथ दीनदीनः पापानि प्रशमय मे कटाक्षितैस्ते ॥ 55॥ धन्यास्ते फणधरभूधरे तु वृक्षाः धन्यास्ते प्रतिदिवसं तु किङ्करास्ते । धन्यास्ते विमलधियः स्तुवन्ति ये त्वां धन्यस्स्यामहमिह ते कटाक्षितेन ॥ 56॥ ब्रह्माद्याः प्रणिहितमानसास्सुरास्ते सन्तीति श्रितदय मा भवानुदास्ताम् । सत्यं यत्तव न सुदुर्लभाः स्तवास्ते दिष्ठ्या तु क्षणमिह दत्तदृष्टिरस्मि ॥ 57॥ इष्टं यद्भवति तदाप्तये जगत्यां सुस्पष्टं वदति जनो ह्युपायभेदान् सन्त्वेते\, यदि न भवान् दयेत किं स्यात् त्तद्याचे द्रुतमिह मे फलं प्रयच्छ ॥ 58॥ यस्यादरेण भवतो ननु वेङ्कटाख्यः पापापनोदनविधौ पटुरेष शैलः यस्यानुभावमनुमाय महर्षयस्ते वाञ्छन्ति तत्र तृणतां तमहं भजामि ॥ 59॥ श्रीश त्वया किमिति वाऽऽद्रियते वृषाद्रिः तस्याथवा फलमिदं तपसस्तु कस्य । ज्ञानेन वा किमथ तस्य वृषाद्रिनाथ चित्ते तु मे वस न किञ्चन कर्तुमीशे ॥ 60॥ लज्जे न कर्तुमिह किञ्चन यन्निषिद्धम् बद्धाञ्जलेस्त्वयि नतिस्तु न बुद्धिपूर्वा । भव्यं तथापि भवितेति वृषाद्रिनाथ मन्ये दयार्द्रभवदीयकटाक्षलाभात् ॥ 61॥ कदाचिदासाद्य वृषाद्रिशृङ्गं विलोक्य ते वैभवमाश्रितस्त्वाम् । सत्यं हरे वेङ्कटशैलनाथ विहातुमिच्छेन्न कदापि तु त्वाम् ॥ 622॥ अहमहमिकया सिसेविषूणां यदि निचयं प्रतिवासरं जनानाम् । वृषगिरिशिखरे विलोक्य ऋध्नो\- त्यथ किमु ते पदसेविनां विचारः ॥ 63॥ विसृत्वरो यस्य कटाक्ष एष विनम्रमिष्टैरभिषिञ्चति द्राक् । भजे तमेतं वृषशैलदेवं श्रियःपतिं शेखरमागमानाम् ॥ 64॥ निरत्ययं खेलतु भावना मे यथा च ते मङ्गलविग्रहेऽस्मिन् । तथा दयेथाः वृषशैलनाथ यथा च नान्यत्र गतिर्ममास्तु ॥ 65॥ यस्यानुभावं स्वयमैकमत्यात् उच्चैर्वदन्ति श्रुतयो विभिन्नाः । अहीन्द्रशैलस्य शिरोमणिं तम् आश्रित्य नारायणमस्मि तुष्टः ॥ 66॥ हृदयेषु सतां वृषाद्रिशृङ्गे निगमान्तेषु च नित्यमुल्लसन्तम् । कमपि श्रितवत्सलञ्च लक्ष्मी\- पदलाक्षाङ्कितवक्षसं स्मरामि ॥ 67॥ अस्माकमार्तिशमनाय वृषाचलेऽस्मिन् अध्यक्षितः कलशवारिधिकन्यकेशः । कारुण्यसारकलितेन कटाक्षितेन श्रेयस्तनोतु शरणम् जगतां त्रयाणाम् ॥ 68॥ निरीक्षमाणः कृपयाऽर्थिनं जनं परीक्षमाणश्च वृषाचलेश तम् । यथा न खेदोऽस्य भवेत्तथा भवान् हितं वितन्नन्नखिलञ्च रक्षति ॥ 69॥ रमामुखाम्बुजोल्लासवीक्षणस्मेरचक्षुषः प्रसीदन्तु कटाक्षास्ते वृषशैलेशितुर्मयि ॥ 70॥ अर्थादौ प्रौढिमाभावेप्यपरित्याज्यतां विदन् श्रीनिवासस्तुतिं वेगाद्व्यतानीद्वीरराघवः ॥ 71॥ \section{} श्रीनिवासाय नमः सम्यग् विभाव्य सकलं पुनरैहिकाद्यं मायावशेन भवता कमलेश सृष्टम् । सर्वात्मकं सुखमयञ्च भवन्तमीहे दृष्ट्वा गुरोश्च भवति स्वयमैकतान्यम् ॥ 72॥ अत्यन्तसुन्दरमुखाम्बुजमन्दहासात् नेत्रोत्पलप्रहितनिस्तुलवीक्षितैश्च । क्षेमं दधत्सकललोकनिदानमेष शेषाद्रिशेखरमणिश्शरणं ममास्तु ॥ 73॥ कलशपयोधिजाकमलसोदरनेत्रयुग\- प्रहितकटाक्षवर्षकृतनीलिममूर्तिरसौ । निगमशिरोभिराकलितनैजगुणांशकलः कलयतु मङ्गलं सततमेष वृषाद्रिपतिः ॥ 74॥ पद्मयाऽलङ्कृतोरस्स्थलं प्रार्थये पूरुषञ्चोत्तमं शेषशैलेश्चरम् । दुःखमागन्तु मे दूरतः प्रक्षिपत् भूरिकल्याणकृद्वीक्षितं प्रेष्यताम् ॥ 75॥ सुरमौलिमकुटमण्डनमन्दारस्रङ्मरन्दमेदुरितम् । संवाहितं श्रिया नः श्रियं समेधयतु शौरिपदपद्मम् ॥ 76॥ कलशाम्बुराशिकन्याकौस्तुभवनमालिकादिकलितं तत् वक्षस्स्थलं विधत्तां वेङ्कटनाथस्य मङ्गलानि मम ॥ 77॥ दिवि तिष्ठति वृक्ष इव स्तब्ध इति त्वां धरेऽत्र तिष्ठन्तम् । सकलफलकल्पवृक्षं पुरुषं श्रीमन् श्रुतिस्स्तौति ॥ 78॥ कलयामि सन्ततमिमं कमपि कृपावारिशेवधिं देवम् । विनतजनजातरक्षादीक्षं श्रीभूमिवल्लभं शरणम् ॥ 79॥ वेङ्कटभूधरशिखरद्योति परं किमपि धाम निर्हेतु । निखिलजगदेकहेतुर्नैसर्गिकगुणगभीरमस्तु हृदि ॥ 80॥ आश्रितरक्षणसूचकहस्ताम्बुजमुद्रमखिलदेवमिमम् । शेषमहीधरभूषणमेष जनः श्रीनिधिं नमति ॥ 81॥ अनिदम्प्रथमानि वचांस्यशेषतो बोधयन्ति यं देवम् । विनतातनयमहीधरशिखरपरिष्कारमाश्रये श्रीशम् ॥ 82॥ सर्वत्र जगति तिष्ठन् सर्वस्याप्यश्रयः श्रियःकान्तः । नारायणशिखरिशिरःपरिष्कृतिश्शरणमस्तु देवो नः ॥ 83॥ विद्युदुदञ्चितदीप्तिस्तरुणो धाराधरो यथा देवः । अञ्जनगिरिमधितिष्ठन्नञ्जनमखिलं व्यपोहतु श्रीशः ॥ 84॥ जगतस्सुखमेधयते मेधां भक्तिञ्च सम्पदं ददते । वृषपर्वतशिखरजुषे श्रीमण्डितवक्षसे नमम्सततम् ॥ 85॥ प्रह्लादमन्वगृह्णात्कृपानिधिः श्रीनृसिंहमूर्तिर्यः । सिंहाचलशिखरगतो देवः श्रीवल्लभस्स एष गतिः ॥ 86॥ सप्ताचलाधिनाथो द्विसप्तलोकाधिराज एष हरिः । सङ्ख्यातीतै रूपैस्समुल्लसन् श्रीपतिः परं शरणम् ॥ 87॥ सप्तशैलस्वामिने नमः । ॥ श्रीमते हयवदनपरब्रह्मणे नमः ॥ \section{|| varNamAlAstavaH ||} अस्तु वस्त्विदमनन्तभूधरे निस्तुलद्युति समस्तदैवतम् । शस्तदं श्रितवतामुरस्तलन्यस्तमानितरमं परं हृदि ॥ 88॥ आदरेण वृषभूधरेशितुर्मेदुरेण भयधैर्यनिश्चयैः । पङ्कजातसदृशे पदे नतिः पङ्कजातशमनीयमस्तु नः ॥ 89॥ इज्ययाऽहमहिराजभूभृतः प्राज्यया परिबृढं प्रहर्षयन् । नित्यमस्य पदपद्मचिन्तया कृत्यकृद्भवितुमस्मि कामनः ॥ 90॥ ईडितुं श्रुतिगणैस्सदोद्यतैः व्रीडितं हि यमनन्तभूमकम् । तस्य शेषगिरिशृङ्गवासिनः न्यस्य पद्यधिमुदस्मि मे भरम् ॥ 91॥ उच्चनीचपदभेदचिन्तनां व्युच्चरन्त्यविकलं विना यतः । पद्मवासरसिकापतेर्दयासद्मनो दृश इमं श्रयेऽनिशम् ॥ 92॥ ऊर्जितं किमपि धाम संश्रये वर्जितं स्वयमशेषहेयतः । शेषशैलशिखराग्र्यभूषणं शेषभूतनिखिलं श्रियःपतिम् ॥ 93॥ ऋद्धिरत्र च परत्र चार्थ्यते सिद्धिरात्मशुभकर्मणो यतः । व्यक्तिमेत्य वृषपर्वते स्थितं सक्तिमेति तमवेक्षितुं मनः ॥ 94॥ नॄनसावनुजिघृक्षुरादरादेनसा दिवमुपैतुमक्षमान् । अञ्जनाचलशिरः श्रितो रमारञ्जनो य इममाश्रयेमहि ॥ 95॥ क्लप्तचेतसमदुष्टरक्षणे दृप्तदुष्टदमने च माधवम् । अंहसां निधिरयं जनो हरिं रंहसा शरणमेति विश्वसन् ॥ 96॥ एति यो गिरिमुपैति ते पदं हेतिभूषणलसद्विभूतिक । स श्रयत्यभिमतानि सत्पदान्यश्रमेण भुवनेष्वपि त्रिषु ॥ 97॥ ऐन्द्रमुख्यपदचिन्तनं वृथा चन्द्रकोटिजयिनो वृषेश्वर । व्याकृतानवधिनामरूप ते ह्याकृतेः पदमिदं परं पदम् ॥ 98॥ ओजसैष विदधद्भुवं वशे भो जनाः नस्यति शेषभूभृति । विप्रतीपविधिभिः किमस्ति वः क्षिप्रमेष शरणं चिकीर्ष्यताम् ॥ 99॥ औदरैकनिरतान् धनार्थिनोप्यादरेण हरिरेप मुक्तिदः । पश्यतीह वृपवल्लभो जनाः नश्यथ स्वयमुपेत्य किं परान् ॥ 100॥ अम्बुजाक्ष इह शेषभूधरे कम्बुचक्रलसदंसकुण्डलः । प्रत्ननव्यबहुभव्यभूषणो रत्नराशिरिव राजति स्थिरः ॥ 101॥ अः परो यदिह तत्परः स्थितः\, कः परश्शुभकरश्श्रयेम तम् । शेषवासरसिकेऽत्र शेषिता शेषतापि यदशेषतस्स्थिरा ॥ 102॥ कमलदळविमलशीतळकर्णान्तविशाललोचनोदारम् । कमपि कमलासनाथं कलये वृषशैलविहरणं कृष्णम् ॥ 103॥ खरशठकठोरहृदयस्वभावभेदिप्रभावभूमानम् । खरकिरणकोटिभास्वरमखरकराह्लादमच्युतं वन्दे ॥ 104॥ गतिमन्येष्वात्मनि वा फलार्थिनामप्यनर्थिनाञ्च परम् । सर्वान्तरं समेतं समया रमया दयानिधिं नौमि ॥ 105॥ घनसुकृतजनसमर्चित घनाघनप्रार्थ्यदिव्यभव्याभ । अघनोदन जीवघनात् परं श्रियस्त्वां पतिं समीक्षेय ॥ 106॥ ङ्सङ्सिनित्यविचारो द्रव्यगुणस्पन्दसततघोषश्च । व्यर्थो वृषशैलपतेस्सन्तश्चिन्तयत सन्ततं रूपम् ॥ 107॥ चरणं वृषशैलमणेस्तरणं जगतस्समाश्रये शरणम् । अरुणाम्बुजदळसुन्दर करुणारसनिर्भरायताक्ष तव ॥ 108॥ छविभिस्सकलं तेजश्छादयते यस्स्वयम्प्रभः प्रभवः । तमहं तरुणपयोधरवर्णं वृषशैलविहरणं प्रणतः ॥ 109॥ जगदवन\-हरण\-भवनाद्याश्चर्यक्रीडमञ्जनापीडम् । रमया सनाथममलं हृदये मे प्रार्थये स्थितये ॥ 110॥ झटिति त्यजति भवन्तं सन्ततमभ्यस्तलोलुपं चित्तम् । वृषशैलशिखरविहरण विवरीतुं त्वां कदा नु ते कामः ॥ 111॥ ञाव् ञाविति कलहपरो भक्षे मार्जार इव जनो यत्र । परहानि\-स्वात्मसुखप्रवणस्तस्माद्रमेश रक्ष भवात् ॥ 112॥ टीकाश्शतं विधत्तां व्याचष्टां शृतिषु काममर्थशतम् । किं तेन यदि विरज्य न भृङ्क्तेन ध्यायतीह विष्णो त्वाम् ॥ 113॥ ठक्किति यावत्प्राणाः न तनोर्निर्यान्ति तावदस्त्वेषः । परिपोषितभक्तिरसो भुवि भवति ध्यानपूजनैश्श्रीश ॥ 114॥ डयत इति विहगमात्रं न कथञ्चन ते रथो यथा विष्णो । अहमपि तथा न विधिरिव तथापि नाथ स्तुतिप्रियेक्षस्व ॥ 115॥ ढक्कादिवादनोल्बणनाट्यरसेन स्तवेन भव्येन । अनुभूय राधयति यं शम्भुस्तं सिंहशैलगं स्तौमि ॥ 116॥ ण इति हि वर्णो वार्णासिद्धेर्विष्णोश्च वर्णने हेतुः । नारायणसंज्ञां त्वयि नियमयति श्रीवृषाद्रीश ॥ 117॥ तटिदुज्ज्वलो घनो यो वनमालाशोभनो वृषाधीनः तद्दृष्टौ न भवेयुः केकाः कथमत्र पक्षिणां मध्ये ॥ 118॥ स्थिरकृष्ण पक्षरम्या हंसाः प्राप्ता अहं स इति यागम् । स्वपरभिदैकपरा इह चित्रं शुद्धाश्चरन्ति वृषे ॥ 119॥ दक्षास्सन्ति गिरीशास्तदैव ते सर्वमङ्गलाकाराः । सद्गणपतयस्सुगुहाश्शेषगिरीशान भक्तौघाः ॥ 120॥ धावन्ति च धोरन्ति च धयन्ति च त्वां स्तवैश्च धिन्वन्ति । लब्धञ्च धारयन्ति श्रीशेत्थं पञ्चधा भक्ताः ॥ 121॥ नागेन्द्रनगवरं यो न गतो नगतो नरस्य नास्य भिदा । फलदं नगस्य जन्म स्यादस्य तु निष्फलं जन्म ॥ 122॥ पाणिपयोजगतस्ते शङ्खो हंसस्सुदर्शनश्लिष्टः । श्रीमन् पदपद्मगतैर्हंसैर्दृष्टोऽथ मानसे लसति ॥ 123॥ फलमिदमेवेति सतां फलदं त्वरयेति संसृतिं वहताम् । यत्र परा प्रतिपत्तिः तत् त्वद्रूपं वृषाद्रीश ॥ 124॥ बेरैः पञ्चभिरेतैस्सव्यूहः पर इव त्वमुल्लससि । वृक्ष इवैकस्स्तब्धो दिवि तिष्ठ्न् शेषशैलशिखरे त्वम् ॥ 125॥ भवतु भगवन्मुकुन्द श्रीवल्लभ वेङ्कटाद्रिशृङ्गमणे । कुलदैव कल्पवृक्षन्त्येवं त्वयि मे वचोऽजस्रम् ॥ 126॥ मदनकदनैर्धंनायावेताल्या पारलौकिकैर्धर्मैः । भृशमत्र कर्शितानां परायणं त्वं रसायनं भगवन् ॥ 127॥ यस्याः कणास्सरन्तो भाग्यवशात्संहतास्सुखाय भुवः । विलसन्ति तत्रतत्र श्रीमन् वात्सल्यदीर्घिका सा त्वम् ॥ 128॥ रमयितुमेव रमां त्वं भूमिमविन्दः प्रजाश्च पासीति । गमयति घोषो नाम्नोः कथां रमारमण गोविन्द ॥ 129॥ लक्ष्मीं शुकपुरि तपसा प्राप्य श्रीशैलशृङ्गशृङ्गारः । तपसो विदूरभविनस्तपस्विनो वीक्षसे दयया ॥ 130॥ वन्दारुनन्दथुवहं वृन्दावनचारि वारिजाऽऽताम्रम् । शुभशेषभोगवासं श्रीवास त्वत्पदं विभातु हृदि ॥ 131॥ शक्तो दिवि स्थितस्त्वं सर्वत्र तथापि शेषमायातः । असमर्थबद्धभक्तव्रातसमाश्लेषविरहसन्तप्तः ॥ 132॥ षड्गुणमन्नं दिव्यं त्रिगुणरतान् सादरं समास्वाद्य । अक्लेशतो विरक्तिं वर्धयसे वृषगिरीश त्वम् ॥ 133॥ सद्यः फलं प्रयच्छति कल्पतरौ सत्पशैलशिखरस्थे । अनुकल्पभूतमल्पदमन्यद्दैन्येन किं सेव्यम् ॥ 134॥ हयवदनाद्यवतारैराब्रह्ममनुष्यमान्ध्यहर्तारम् । वेदगिरिशिखरशेखरमिमं नुमो भक्तिधीवृद्व्यै ॥ 135॥ ॥ इति वर्णमालास्तवः ॥ \section{} कुण्डलिराजगिरिस्थः खण्डितसकलान्तराय एष हरिः । कल्याणं कलयतु नः कलशाकूपारकन्यकानिलयः ॥ 136॥ वृषगिरिशिखरविहारी वृषमुखविबुधाभिवन्द्यपदपद्मः । वृषमस्मासु विधत्तां वीक्षावलितैर्विशिष्टकारुण्यैः ॥ 137॥ पुष्णासि भोगमखिलं क्लिश्नाति न किञ्चिदाश्रित इह त्वाम् । तमिमं मुकुन्द वन्दे देवं त्वां वृषगिरीशानम् ॥ 138॥ अञ्जनाचलविभूषणं भजे कञ्जलोचनमशेषदैवतम् । आदरेण निगमान्तदेशिको यो बभूव जगदुद्दिधीर्षया ॥ 139॥ श्रीनिधानमनपायि वत्सलं तन्निधानमधिशेषभूधरम् । सावधानमनुभोक्तुमादरात्संविधानपरमस्तु मे मनः ॥ 140॥ आश्रये श्रितजनावने स्थितं धाम दिव्यमनघं दयानिधिम् । वेङ्कटाचलविहारि वारिदश्यामसुन्दरमघापनुत्तये ॥ 141॥ कामये कमलकोमलं तव क्षान्तिसागर पदं परायणम् । काम एष मम कापथे बत प्रस्थितिं न पुनरेतु किञ्चन ॥ 142॥ खेदवर्षकरकाभिराहते मोदहेतुरिह नो मनागपि । कापथे पुनरिदं प्रवर्तते कष्टमीश्वर मनो रुणत्सि नो ॥ 143॥ इष्टमेतदिति वेङ्कटेश्वर स्वल्पमप्यमल नैव चिन्तये । पारतन्त्र्यपरिकर्मितस्य मे तन्न युज्यत इति स्थितः पुनः ॥ 144॥ अञ्जनेश भुवि रञ्जयन्श्रितान् भञ्जनं न कुरुषे ममैनसः । कञ्जलोचन कृपानिधे कथं कल्मषक्षपणनामकीर्तन ॥ 145॥ पापमच्युत कृतं पुनःपुनर्धीहरं खलु मयाऽनुभूयते । पुण्यमस्ति यदि मे यदृच्छया पद्मवासरसिकेश पाहि माम् ॥ 146॥ दुष्कृतस्य करणे दृढं मनः दूयते पुनरथो मनागिव । प्रत्यहं यदिदमीदृशं हरे कीदृशी गतिरहो भविष्यति ॥ 147॥ नास्ति मे गतिरनन्यवत्सल श्रीनिधे सकललोकरक्षक । देहि दिव्यजलदोपमद्युते तापशान्तिमभयङ्करो भव ॥ 148॥ यावदच्युत पवित्रमानसप्राज्ञसादरसुभाषितास्पदम् । जीवितं सकललोकमानितं तावदस्तु न तु चेत् मृतिं कुरु ॥ 149॥ देशिकैरनघदिव्यमानसैरादृते पथि भवन्मनोहरे । श्रीनिवास कृपया मनाग्गतं पार्श्वगर्तपतनाच्च पाहि माम् ॥ 150॥ अम्बुजासनमुखैस्सुरैस्स्तुतं तुम्बुरुप्रभृतिगीतमप्यहम् । शम्बरारिविवशोच्युतं श्रये त्वं बलेन तव रक्ष माधव ॥ 151॥ कामलेशहतचेतनो न यो माननीयविभवस्स संसृतौ । सर्वशेषिशुभदिव्यदम्पतिप्रीतिमात्रमपि किन्न काम्यते ॥ 152॥ सर्वकामपरिपूर्णसेवया घोरकामवशता विनश्यति । अद्भुतं तमिममञ्चनाचलद्योतमाश्रय मनः परां गतिम् ॥ 153॥ इन्द्रियाणि न वशे मनागपि श्रीनिवास तमसा वृत्तोऽस्म्यहम् । जातु हन्त भवता भवत्प्रियैश्चेक्षितं सपदि मामुपेक्षसे ॥ 154॥ रक्ष सम्प्रति रमानिवास मां रागसम्भृतपरागपांसुलम् । कालमेघ करुणारसैश्शुभैश्शोधयन् विहितशुद्धजीवनः ॥ 155॥ वेदपर्वतशिरस्स्थितं पदं वेद यत्तव रमानिधे जनः । वेदनाभिरनुपप्लुतस्सुखं वेद सोऽत्र च परत्र चाखिलम् ॥ 156॥ इत्थमाश्रितजनावनप्रियं देवदेवमनघं दयानिधिम् । श्रीनिवासमिह वीरराघवो दुष्कृतोद्यमहतीप्सयाऽऽश्रितः ॥ 157॥ उपनिषद्भिरुदीरितमादरादुदयतामुपबृंहणवर्णितम् । सुरमहर्षिमुखस्तुतमद्भुतं मनसि सिंहमहीधरणं महः ॥ 158॥ किमिह नः कथया भवितान्यया त्वनयकल्पितया कथयानया । अवहितं भव वेङ्कटभूधरे तव हितं निहितं महितं मनः ॥ 159॥ प्रणतलोकपरायणमानसं प्रणमत प्रणयेन परायणम् । निखिलवेदगवेषितमद्भुतं वृषमहीधरदीप्तमिदं महः ॥ 160॥ निखिलतापनिबर्हणचुञ्चुना नियमितस्वकयुग्मविभूतिना । श्रितरमः करुणासहचारिणा दिशति वीक्षितकेन स नस्सुखम् ॥ 161॥ सकलहंससमाश्रयणीयतां सकलहंसमिदं मणिनूपुरैः । सपदि नः प्रतिपादयतीव ते कमलकान्ति पदं कमलापते ॥ 162॥ हितकृते कृपयेह महीतले महितमञ्जनशैलमधिश्रितम् । अनघमद्भुतमङ्गलविग्रहं कमपि यामि गतिं कमलानिधिम् ॥ 163॥ आश्चर्यभूतनिरपायदयामयीभि\- रार्द्रीकृताखिलवृषाद्यचलस्थलाभिः । बद्धादराऽऽहितनिमज्जनपावनीभि\- र्धाराभिराढ्यमवनीधरमाश्रितोऽस्मि ॥ 164॥ अभितो विशोभिगिरिकूटशेखर\- द्रुमशृङ्गतुङ्गतरशाखिकोज्ज्वलैः । अधिनीरजातललितैरनोकहै\- र्हृदि पापनाशशुभतीर्थमस्तु नः ॥ 165॥ इतस्ततो भिन्ननिजप्रसारया प्रभूतपापक्षयवारिधारया । अदभ्रवेगोत्थकणाऽऽहिताभ्रया मनश्शरीरञ्च ममास्तु शोधितम् ॥ 166॥ आकाशगं गामपि सम्प्रविष्टं आकाशगङ्गासलिलं महान्तः । श्रेय प्रदं संविनियोजयन्तो भजन्ति लक्ष्मीश भवत्प्रियत्वम् ॥ 167॥ सहस्रसूर्योज्ज्वलदिव्यतेजस\- स्सरोजवासासहधर्मचारिणः । सुखैस्सुशीतैर्हरितैः प्रभाभरैः वनं मुदे तद घनपत्रचित्रितम् ॥ 168॥ वने निवासोऽप्यवनेन जीविता जनेष्वसक्तिर्जनतापहारिता । घने स्थितिस्त्वय्यघनाशशीलता त्वदद्रिलीनेषु हरे जनेरिताः ॥ 169॥ हरे गिरेरस्य हि सर्वतोमुख\- प्रदानशुद्धान्तरभावशोभिताः । निवासिनोऽन्ते स्वयमात्तगौरवा भवन्ति मान्या मुदिरा भवत्पदे ॥ 170॥ न श्रधा न मतिः न शक्तिरथ मे किं स्याददृष्टं शुभम् धूर्तानां मम चास्ति का खलु भिदा वेषः प्रजामोहनः । हे शेषाचलशेखरेश्वर रमानाथ प्रभो शाश्वत ज्ञानानन्दविभूतिनायक नय त्वं मां स्वयं सत्पथम् ॥ 171॥ अन्तर्मे न हि मात्रयापि भवति प्रेम श्रियः प्रेयसि स्वामिन्यद्भुतनिस्समाधिकगुणग्रामे शुभालम्बने । कामोऽथापि भवद्विलोकनविधौ कामैकवश्यस्य मे बाष्पस्वेदसगद्गदस्वरमुखप्राप्त्यै कथं युज्यते ॥ 172॥ भक्ताः केचन पावितन्निजगतस्त्वय्येव् पातिव्रतीं बिभ्राणास्तव पादपद्मनतये शैलं समायान्ति ये । तादृक्षाः मयि नित्यदुष्टहृदये नाथ प्रभो नीरद\- श्याम श्रीधर वीक्षणं सकरुणं याचे क्षिपन्तु स्वयम् ॥ 173॥ कामार्तन्न कथं मनो मम हरे यन्नाम नारीमयीं हा कष्टं प्रतिमामपीक्षणपदं प्राप्तां जहात्येव न । कल्याणे कमनीय उज्ज्वलतमे कालाम्बुदश्यामळे काङ्क्षाकरुपतरौ वृषाचलमणौ कुर्यात्कदैतां रतिम् ॥ 174॥ भाग्यं भूरि वृषाचलेश कलये स्त्रीजन्महेतुं यतः । तारुण्योज्ज्वल तोयवाहसुभगे त्वय्यस्तु लीनं मनः । एतत्साम्प्रतमम्बुजेक्षण यथा गोप्योऽपि कृष्णे त्वयि प्रेमोद्गारकषायिकोमलहृदो नैवं मुनीन्द्रा यतः ॥ 175॥ आचार्यैरुपदिष्टमस्ति सुदृढं सञ्चिन्तितञ्च स्वयं नातो बाह्यकुदृष्टिमोहनवशं मन्ये मनो यास्यति । एवन्त्वेपि यदञ्जनाद्रिशिखरप्रद्योत लक्ष्मीनिधे त्वद्रूपानुभवस्थमस्ति न मनः पापिष्ठमेतत्ततः ॥ 176॥ आगत्यान्तरवेक्षणाय भवतश्चित्तं न यत्तं बत प्रस्थाने कृपया बहिश्च मनुते प्रान्ते समायात्विति । ईदृक्तन्द्रि महाघमेतदनघं त्वाञ्चेत् दिदृक्षेत जा\- त्वेतद्वेङ्कटशैलनाथ भगवन् प्रत्यूहितं मा कुरु ॥ 177॥ त्वामेष प्रणतोऽस्मि ते परिजनान् येऽन्ये त्वदीयाश्च तान् मा मे जातु मनः क्रुधा कलुषितं भूयाद्वृषाद्रीश्वर । सह्यं सर्वमहो विचिन्त्य बहुना यज्जन्मना स्वार्जितम् क्रोधः किन्तु महागसे पुनरतश्शान्तोऽस्मि वीक्षस्व माम् ॥ 178॥ बुध्धा यानि कृतानि सम्प्रति कथं पापानि तानि प्रभो न स्मर्यन्त इहाञ्जनेश्वर मनो धूर्तं मदीयं ध्रुवम् । स्थातव्यन्तु यथा तथा न भवितुं यत्नो भवन्तं पुन\- स्माक्षेपं स्मरयामि सर्वसमतां लक्ष्म्या सह त्वं हस ॥ 179॥ दूरेऽपोहय दुष्कृतानि कृपया पुण्यानि चेत्सन्ति मे तानि श्रीश बलात्समूहय मयि प्रेम स्वय पोषय । हे गोपीजनबान्धव प्रणिपताम्यन्या गतिर्नास्ति मे तत् त्वं तत्त्वमनुत्तमं तव पदद्वन्द्वं सुखं दर्शय ॥ 180॥ भ्राजत्पीतसुवर्णचित्रवसनं काञ्चीकृतालङ्क्रियं सालग्रामसुवर्णरत्नकुसुमप्रख्यातमाल्याञ्चितम् । कान्तं ते घनसारपुण्ड्रललितस्मेरारविन्दोल्लस\- द्वक्त्रं दिव्यकिरीटमञ्जनपते रूपं स्वयं दर्शय ॥ 181॥ \section{viraktagR^ihasthaprArthanA} श्रीमानेष वृषाचलेन्द्रशिखरप्रान्तप्रदीपायित\- स्वैरव्यक्तसमस्तमङ्गलनिधिश्रीमूर्तिराधित्सताम् । पद्मापादपयोजयुग्मविगलल्लाक्षापदेशोज्ज्वल\- न्मन्दस्यन्दिमरन्दमेदुरमहोरस्को विरक्तिं मम ॥ 182॥ कृत्याकृत्यविवेकदुर्विधमहानर्थोपनद्धोन्मद\- प्राज्ञंमन्यकरत्यजद्दरदृढप्रोन्माथि मन्मानसम् । तन्मे सम्प्रति तं प्रति प्रणतयस्सन्तु प्रियो यश्श्रियः प्रेमार्द्रं प्रणिधापयेन्मन इदं कामञ्च निर्यापयेत् ॥ 183॥ शृङ्गे शेषभुङ्गपुङ्गवगिरेस्तुङ्गे परं मङ्गलं शृङ्गारं तमनङ्गभङ्गविधये सोऽहं शरण्यं गतः । यो लक्ष्मीमुखपद्मलम्भितमहामोदानघापाङ्गित\- श्रेणीभृङ्गपरम्परास्वरसमस्वाङ्घ्रिश्रितस्वागतः ॥ 184॥ यत्खल्वाश्रममद्वितीयमनघं तत् सद्वितीयं श्रियः प्रेयः प्राप्तमिदं द्वितीयमिह मे धर्मः परं वर्धताम् । मा भूदञ्जनशैलशेखर हरे त्वत्पादपङ्केरुह\- प्राप्तस्यास्य कदापि कामकदनस्वल्पप्रसङ्गोऽपि मे ॥ 185॥ इज्यौपासनवैश्वदेवविधिना पूर्वं परञ्चाश्रमं प्रत्यप्यन्नसमर्पणेन सुहितां वृत्तिं सुखं प्रेप्सतः । श्रीमन्नञ्जनशैलशृङ्गविलसत्सन्तान सङ्कल्पय स्वेनैव स्वककिङ्करत्वविभवस्थैर्यं सयूथस्य मे ॥ 186॥ त्वामेवानुभवन्निरन्तरमहं त्वत्पाददास्यप्रियः त्वत्प्रीत्यै नियतं विधाय विधिवत्सर्वं गृहस्थोचितम् । कामोद्दामकदर्थनानि कमलाकान्त प्रभावेण ते दूरीकृत्य कृतार्थयेयमनिशं दीनं मदीयञ्च माम् ॥ 187॥ यस्तु प्राथमिकाश्रमस्स भगवन् क्षिप्रं व्यतीयाय मे वानप्रस्थ इतीदमद्य जगति प्राप्तं भृशादर्शनम् । संन्यासस्तु गृहस्थधर्मवहनव्याक्षिप्तनैजस्थितिः तद्गार्हस्थ्यमिदं विधत्स्व नियतं धर्म्यं प्रियं ते मम ॥ 188॥ इत्थं वेङ्कटशैलशेखरपदाम्भोजद्वयैकप्रियः कन्दर्पोद्भटदर्पधूननकृते देवं तमेव श्रयन् । धर्म्ये वर्त्मनि वीरराघवकविर्वाञ्छन् शुभं वर्तनं तत्तः प्रार्थितवानथास्य पठिताप्यस्त्वेतदीक्षापदम् ॥ 189॥ \section{adhamarNaprArthanA} श्रीकान्त श्रितसर्वलोकशरण श्रेयोनिधे शाश्वत स्वाधीनाखिल शान्त वत्सल शुभप्रज्ञानशक्त्युज्ज्वल । देवाधीश वृषाचलेश्वर दृढं त्वत्पादपद्मप्रियः त्वद्भृत्यस्तव किङ्करोऽस्मि किमिति प्राप्तोऽस्मि कष्टां दशाम् ॥ 190॥ वेदो मानमशेषतस्स भगवांस्त्वं दैवतं केशवः मान्याः व्यासपराशरादिमुनयो निष्कम्पनिर्धारकाः । सत्येवं वृषशैलशेखर कथं त्वत्पादपद्मद्वयीम् आश्रित्यापि जनोऽयमित्थमधुना कष्टस्य काष्टां गतः ॥ 191॥ उद्दिश्याङ्घ्रिमुदार ते यदि भवेदेकोऽभिनीतोऽञ्जलिः केनाप्यच्युत कृत्स्नमस्य वृजिनं मुष्णासि पुष्णासि शम् । तत्तादृक्प्रथपद्मवासरसिकालङ्कारवक्षस्स्थल प्राज्ञैरित्थमुदीरितोऽसि तदिदं काले त्वया स्मर्यताम् ॥ 192॥ कालोऽयं कलिरत्र कल्पितमभूज्जन्म त्वयेदं तु नः तस्मादस्मदिहास्ति कर्म नतरां भूयः प्रतीक्ष्यं त्वया । कामं मोक्षपथस्स मास्तु सकलं त्वन्यत्तदेकोद्भवं तत्किं नामनि वेङ्कटेश फणितोऽप्येवं न सन्तुष्यसि ॥ 193॥ नाहं संसृतिसागरान्तरमहावर्तभ्रमं प्रार्थये नो वा त्वामपहाय दभ्रचिदनुस्वादक्षणं कामये । नो वा सम्प्रति रङ्गलक्ष्मणमुनिन्यस्तात्मरक्षाभरः त्वत्तस्त्वत्पदपद्मसेवनमहानन्दञ्च याचे स्वयम् ॥ 194॥ श्रीमन्नञ्जनशैलशेखर हरे स्वामिन्निदं शिष्यते यत्ते पादपयोजसेवनमिहाऽऽदेहावसानेप्सितम् । तत्तुभ्यं मयका मदीयकयुजा निर्वर्तय त्वं स्वयं दूरीकृत्य भयं दयाजलनिधे दोषैकराशेर्मम ॥ 195॥ उत्पाद्य स्वयमुत्तमे खलु कुले विद्यासु युक्तास्वपि व्यत्पाद्याद्भुतदेशिकाङ्घ्रिकमलात्सम्पाद्य यत्साम्प्रतम् । वात्सल्येन वृषाचलेश नयतो वर्त्म स्वयं साधु माम् अन्ते हन्त कथं नु घोरवृजिनारण्ये विसर्गे मतिः ॥ 196॥ स्थातुं युक्तमसंशयं समधिया मानावमानद्वये नैवाथापि निदेशलङ्घनकृतं सह्यं सतां गर्हणम् । आज्ञापालनतत्परस्य यदि मे कामो न सङ्कल्प्यते पद्माकान्त सुपुत्रहानिविहितश्शोको भवन्तं दहेत् ॥ 197॥ हा हा हन्त मुकुन्द हास्यति कदा चिन्ताज्वरो मानसं सर्वोप्येष वृथैव याति समयो दास्येऽपि तिष्ठासतः । आकर्षन्ति यथायथं न च परीहारे मनाक् प्राभवं नाथ त्वां शरणं गतस्य ऋणिता श्रीकान्त नैवोचिता ॥ 198॥ अद्य श्वस्तदनन्तरे दिवस इत्येवं मृषाभाषितैः अर्थापेक्षिणमुत्तमर्णनिवहं नित्यं हरे वञ्चयन् । सर्वं नारकमञ्जनाद्रिशिखरालङ्कार चेत्प्राप्नुयां त्वत्कीर्तिर्मम दास्यवृत्तिरपि हा नूनं लयं यास्यतः ॥ 199॥ श्रीमन्नीदृशसाधुवर्त्मनयनप्राप्तं यशस्ते स्थिरं कर्तुं किञ्च ममापि जन्म सफलीकर्तुं व्यवस्यन्निह । दासे देव दयातरङ्गितशुभापाङ्गाल्पविक्षेपतः क्षिप्रं सर्वमृणं विधूय मम देह्यत्यन्तदास्यं त्वयि ॥ 200॥ इत्थं वेङ्कटशैलशृङ्गनिलयं सर्वार्थविश्राणनं श्रीमन्तं हरिचन्दनं कुलधनं देवं परं संश्रयन् । प्रेमोद्गारकषायितेन मनसा कैङ्कर्यविघ्नक्षयं काङ्क्षन्नस्तुत वीरराघवकविः क्षेमाय देवोऽस्तु सः ॥ 201॥ \section{pANimudrAstavaH} पार्थं पुरा प्रणयतः पुरतो निषाद्य पद्यं यदुत्तमरहस्यमसावगासीः । संसेव्य वेङ्कटपतेऽत्र तदर्थदर्शि हस्तेङ्गितं तव किमप्यभिधित्सुरस्मि ॥ 202॥ वाचामगोचरमनन्त पदाब्जयोस्ते वेदेषु वैभवमशक्ततमेषु वक्त्रुम् । का नाम मादृशमहाजडदुष्टवाचाम् कार्ये वृषाचलपतेऽत्र कथा प्रवृत्तौ ॥ 203॥ आशावशेन बहुधा विरचय्य कर्मा\- प्याशाधिपा मकलेषु मतङ्गजेषु । न्यस्तासना इह पतन्ति जनाः फलं तत् नित्यं लभध्वमिति वक्षि करेण किं त्वम् ॥ 204॥ दिव्यस्समस्त्यकृतकस्तमसः परस्ता\- दन्यस्स कश्चिदिति किन्नु मुधाऽभिमत्या । भक्तैः प्रपत्तृभिरपि त्वपुनर्गतीदं प्राप्यं परम् पदमिति प्रणयिन् ब्रवीषि ॥ 205॥ क्षेत्रं महिष्ठमिदमादिवराहदेव कारुण्यकन्दलकटाक्षविनष्टकष्टम् । दत्ते त्रिवर्गमपवर्गमपीह तस्मात् । वस्तव्यमित्युपदिशस्युचितं रमेश ॥ 206॥ आरुह्य सप्त तव सेवनकाङ्क्षयाऽद्रीन् आगच्छतः करुणया कमलेश पश्यन् । अत्रैव तिष्ठत मदद्भुतदिव्यरूप\- दृष्टिप्रनष्टदुरिता इति किं ब्रवीषि ॥ 207॥ काकासुरेण कृतघोरविचेष्टितेन काले जगत्रयपरिभ्रमणं विधाय । यस्मिन्पदे निपतितं शारणार्थिना प्राक् एतत्तदाश्रयत श्रीघ्रमिति ब्रवीषि ॥ 208॥ सन्ति प्रलोभनपराः फलमल्पमेव दक्षाः प्रदातुमधरोत्तरमाशु देवाः । सर्वत्र तत्र भविनां न सुखावकाशः तन्मे पदं शरणमाश्रयतेति वक्षि ॥ 209॥ ये नाम केचन भवादृशवाञ्छितार्थ\- दोहप्रभावभरिताः प्रथितास्त्रिलोक्याम् । तेप्येतदङ्घ्रिसरसीरुहपूजनेन प्राप्ताः प्रभुत्वमिति किन्नु हरि ब्रवीषि ॥ 209॥ कामं भवेद्विविधनश्वरपूरुषार्थ\- लिप्साकुलं परवशं ललितं मनो वः । तत्तादृशं सकलमप्यधिकं लभेध्व\- मेतत्पदाम्बुजमुपाय इति ब्रवीषि ॥ 210॥ अर्थ्यं फलं सकलमप्यचिरेण दातुम् अर्चामिमामुपगतोऽस्मि दयैकरूपाम् । कर्तव्यमप्यतिलघु प्रणिपातरूप\- मेतत्पदाब्ज इति देव हितं ब्रवीषि ॥ 211॥ व्याजेन केनचिदशेषमपीश्वर त्व\- मानाध्य लोकमनुकम्पिकटाक्षितस्सन् । अन्यद्विमुञ्चत् फलं सकलं फलं वः पादाब्जमेव मम नित्यमिति ब्रवीषि ॥ 212॥ देवी दयेव दयिता हृदयं श्रिता सा नित्याश्च केचन शुभायुधभूषणाद्यैः । रूपैर्यथोचितमवाप्तमदङ्गभागाः तद्वः कृते पदमिदन्त्विति वक्षि सद्भ्यः ॥ 213॥ मा नाम भूद्भयमुपाश्रयतां मनाग\- प्यह्नाय ते स्वयमिदं मम पादपद्मम् । यें वो भयानकमताः मम हेतिभीताः प्राप्स्यन्ति जीवितुमिति प्रथयस्यनन्त ॥ 214॥ कामैकभोगविवशांस्त्रिदशानुपेत्य तेषां पशूभवितुमिच्छथ हन्त कस्मात् । तस्माद्वरं विविधसच्चरणार्हभूमा\- वत्रैव वस्तुमिति बोधयसि प्रभो त्वम् ॥ 215॥ आराधनेषु विविधेष्वधिवेदमुक्ते\- प्वेतत्पदाब्जयजनं परमस्ति सन्तः । आराधनं परतरन्त्विदमाश्रिताना\- मित्यादरेण वृषशैलमणे ब्रवीषि ॥ 216॥ एषा विभूतिरियतीदमुपर्यसौ मे नित्या त्रिपादिति करेण परेण चोक्त्वा । बम्भ्रम्यमाणमिह भव्यजगन्मय त्वं लोकं निनीषुरवलोकयसे पदं ते ॥ 217॥ अत्युच्छितः परित एष धराधरेन्द्रः पादेन पश्यत मयैवमधःकृतोऽत्र । इत्थं मवद्वृजिनराशिमधो विदध्या\- मातः पदं प्रणमतेति वदस्यनन्त ॥ 218॥ गृह्णन्ति येऽत्र कुसुमानि कृतेषु साक्षा\- दभ्यर्चनेषु चरणैरमराः महान्तः । क्षिप्तानि तेत्विह वहन्ति शिरोभिरेता\- न्यर्च्यं पदं तदिदमित्यधिदेव वक्षि ॥ 219॥ त्रैविक्रमश्चरण एष जगद्व्यधात्प्राक् वज्रातपत्रमुखचिह्नविशिष्टशोभम् । एकातपत्रवहवज्रधरादिभाव\- लिप्सा यदि प्रणमतेति वदस्यनन्त ॥ 220॥ स्थानात्सुदूरमवतीर्णवतस्ततस्ते जङ्घान्तपादयुगलश्रमयापनाय । भक्तान्नियोजयसि यस्य तवाद्भुतस्य प्रेक्षालवप्रशमितश्रम एष लोकः ॥ 221॥ भक्तव्रजं वृषगिरीन्द्र विमोहनं त्वां स्त्रीभावतस्त्वनुबुभूषुमनुग्रहीतुम् । प्राङ्मैथिलीपरिणयात्कृतगौतमस्त्री\- रूपं दृषद्यमल लम्भयसेऽङ्घिरेणुम् ॥ 222॥ सा पादुकापि पदपङ्कजधारनात्प्राक् साकेतराजपदमुत्तममध्यतिष्ठत् । तस्मादिदं शिरसि धारयतां करस्थः क्षेमस्सयोग इति वक्षि वृषाचलेन्द्र ॥ 223॥ मद्दिव्यशाखचरणैकपरायणत्वा च्छाखेति वीक्ष्य चरणेत्यपि च प्रसिध्दिम् । वेदस्स मां गिरिवपुर्वहतीह भक्त्ये\- त्येवं सुपर्णगिरिशृङ्गमणे ब्रवीषि ॥ 224॥ सत्यादिलोकनिलयांस्तव सेवनार्थे वैकुण्ठलोकगमनोद्यमिनस्सुरान्त्त्वम् । अत्रागतोऽस्मि वृषशैल इति ब्रवाणो वित्रासितासुर समाह्वयसीति मन्ये ॥ 225॥ ज्ञानात्मके च भुवने जलधेश्च मध्ये मान्येषु ते निगमराजशिरस्सु नित्यम् । तुल्यम् श्रियःकमन निस्स्वपरार्थबुद्धि\- ShvapyAvibhAtamupadarshayaseM.aghripadmam || 226|| संसारवारिधिरयं भवतामगाधो जङ्घामितं जलमिवास्ति सुखेन लन्ध्यः । मत्पादपद्मयुगलप्रणिपातमात्रा\- दित्यादरेण वदसीव वृषाद्रिनाथ ॥ 227॥ एवंविधानि विविधानि विबोधयंस्त्वं विश्वं जनं निजपदाम्बुजसेवनेन । धन्यं तनोषि दयया वृषशैलशृङ्गे नित्यं स्थितोऽत्र निरपायरमानिवास ॥ 228॥ इति पाणिमुद्रास्तवः \section{} नाथ श्रियो नळिनसुन्दरमाश्रयंस्ते पादं पवित्रमपनीतसमस्तखेदः । सार्वज्ञ्यरम्यसकलाद्भुतशेषवृत्ति\- धन्यो बुभूषति दयाम्बुनिधे ममाऽऽत्मा ॥ 229॥ नाथस्स एष नरकच्छिदपारशक्ति\- र्नाकस्य पृष्ठ इव नः प्रकटे प्रकृष्टे । नारायणाचल इह स्वयमावरात्मा भूमा रमासहचरः स्वगुणैस्समिन्धे ॥ 230॥ एष श्रिया सह हरिश्शुभदिव्यमूर्ति\- श्श्रेयो जनस्य सकलस्य विधित्सुरस्मिन् । शेषाचले जयति वेङ्कटनाथनामा किं भो जनास्तदितरत्र भजध्वमेनम् ॥ 231॥ ये नाम केचन रमेश समेश कर्म\- वैचित्र्यतः कलितबाह्यकुदृष्टिपक्षाः । तेपि त्वदीयमनघं विभवं समीक्ष्य वश्या भवन्ति तव कस्सदृशस्ततोऽस्तु ॥ 232॥ त्वामद्वितीयमखिलाश्श्रुतयो गृणन्ति श्रीमन् सदैव रमयापि च सद्वितीयम् । त्वद्भूमदर्शनसुखाम्बुनिधौ निमग्नाः नैवान्यदम्बुजविलोचन लोकयन्ति ॥ 233॥ हा हा किमेतदधरोत्तरमद्य लोक\- स्सञ्चेष्टमान इति सात्त्विकसङ्घवादः । सर्वज्ञ भावि परिशीलयतः कलौ ते साधुत्वबुध्दिरिह चेत न रमेश भीर्मे ॥ 234॥ शक्तिस्तवास्त्यनवधिर्हि यथा तथैव श्रीकान्त सन्त्यनवधीनि ममप्यधानि । सर्वाधिकस्य तव साम्यमिदं न युक्तं तत्त्वं विचिन्त्य दययोचितमत्र कुर्याः ॥ 235॥ आमञ्जुनृपुरमहामकुटं भवन्तम् आस्थापरेण मनसा च दृशा विलोक्य । आनन्दसागरनिमज्जनभाग्यधन्याः मान्याः श्रियः कमन सन्तु मयि प्रसन्नाः ॥ 236॥ सा सर्वलोकजननी सकलार्तिहन्त्री सामादिभिस्त्वयि दयामभिवर्धयन्ती त्वय्येकतामुपगता लसतीह यैषा त्वञ्च श्रियो निलय नश्शरणं भवेतम् ॥ 237॥ सर्वान्तरात्मभवनं सकलेषु तुल्यां वृत्तिं सदैव रमयापि च साहितीं ते । नारायणाचलनिवासरताभियुक्ताः सम्यभ्विभाव्य सममेव भवन्तमाहुः ॥ 238॥ तद्धाम दिव्यमनघं तपसाप्यगम्यं सङ्कल्पितं हि भवता न ममात्र खेदः । यत् त्वां तथैव रमयाद्य वृषद्रिशृङ्गे पश्यामि सादरमशेषसमन्वितोऽहम् ॥ 239॥ आसेतुबन्धहिमशैलमनन्तभेदाः लोका भवन्तमनपायदयानिधानम् । आनम्रवाञ्छितविधानपरावतार\- माराधयन्ति रमया सहितं स्वशक्या ॥ 240॥ अम्भोजनेत्रमपहाय रमासहायं कं भो जनाः भजथ हन्त वृथा विमुग्धाः । सर्वेष्टदस्सकलदेवपतिस्स एष शेषाचले विहरतीह हि वो हिताय ॥ 241॥ विश्वस्य याचतु फलं तदिहेति बुध्या विश्वस्य विश्वमिहलोकफलं दुहानः । त्वल्लब्धभूतिविधिशम्भुमुखान्यदेव\- सेवारतिं शमयसीव वृषाद्रिवासिन् ॥ 242॥ वैकुण्ठतो वृषगिरिं स्वयमच्युत त्वाम् आनीय तेऽङ्घ्रियुगमाश्रयितुं जनौघम् । या प्रेरयत्यध इतोप्यवतीर्य तस्याः प्रीत्यै श्रियो मयि निधेहि दयार्द्रदृष्टिम् ॥ 243॥ दिव्ये प्लवे विविधवैद्युतदीपरत्न\- भव्ये भवन्तमिह सम्प्रति पुष्करिण्याम् । श्रीशैलनाथ सहितं रमया च भूम्या दासस्समीक्ष्य च विनस्य च धन्य एषः ॥ 244॥ सुस्निग्धवृत्तरुचिरस्फटिकावदात\- स्थूणोपशोभिनि विचित्रविमानमान्ये । विभ्राजमानशुभवैद्युतदीपङ्क्तौ स्वज्योतिषा प्लव इहाऽद्रिपते विभासि ॥ 245॥ श्रीमन् वृषाचलवराञ्चलवल्लभ त्वा\- माश्रित्य सन्ततभवत्पदपद्मसक्तः । पापादपायनिचयान्निरयाच्च सम्य\- गात्मानमात्मजनमप्यवितुं प्रयाचे ॥ 246॥ सर्वज्ञ ते न विदितं किमिदं मनो गे सर्वेषु शक्त न कुतस्स्तवने नियोज्ये । मुक्तादिनेव किमितोऽस्ति मया फलं ते बद्धो यदस्मि भगवन् स परस्समाधिः ॥ 247॥ आशावशाद्वृषगिरीश तथानुरूप्यात् अज्ञातशक्तिरहमीडितुमध्यवस्यन् । अन्यत्र कालमखिलं सरसं क्षिपन् यत् त्वां प्रस्मरामि तदिदं भगवन् क्षमस्व ॥ 248॥ गीतोपदेशनिरतः पवनात्मजात\- केतोः पृथातनुभुवो रणदेशमध्ये । व्याख्याङ्कशोभिकरपद्मदलस्स नूनं गोविन्दराज इह वेङ्कटवल्लभ त्वम् ॥ 249॥ त्वय्येव मे मतिरियं नियता विभातु त्वत्पादपङ्कजधनेन च धन्यता स्यात् । त्वत्सुन्दराङ्गपरिचिन्तनलब्धभूमा त्वत्किङ्करः कमललोचन वर्तिषीय ॥ 250॥ श्रीवेङ्कटाद्रिसदृशं न हि किञ्चिदस्ति श्रीवेङ्कटेशसदृशो न च जातु कश्चित् । तत्पादपङ्कजपरागपवित्रितेन देहेन तत्परिसरे सुकृती भवानि ॥ 251॥ वज्रायुधादिविबुधव्रजवन्द्यमानं वज्रैकभूषणविभूषितमुज्ज्वलम् त्वाम् । वज्रात्कठोरतरमप्यतिमूर्खचित्त\- माशु द्रवं रचयितुं प्रभुमाश्रितोऽस्मि ॥ 252॥ किं नाम चिन्तयसि दासजने न जाने देहान्तकालपरमावधि कार्यमत्र । शास्त्रश्रमेण विकलः कुत एव भक्तः प्रत्यक्षितं स्वपरम्भावि कुतस्तरां स्यात् ॥ 253॥ आलोडितानि निखिलान्यपि यैस्तु शास्त्रा\- ण्याचार्यतल्लजमुखैरवधारितं त्वाम् । नारायण श्रितवृषाचलतुङ्गशृङ्गं नाथं नमामि नलिनाक्षमुदारमाढ्यम् ॥ 254॥ पादारविन्दयुगले बलवन्मनो मे निक्षिप्तमच्युत निरस्तसमस्तदोषे । तत्रैव मञ्जुलमनोहरदिव्यरुक्म\- मञ्जीरशोभिनि मधुस्वदनं विधत्ते ॥ 255॥ नाथ श्रियो नयनयोर्युगलं मदीयं निश्शेषमङ्गलनिधिं निधिमाश्रितानाम् । आपादचूडमनुभूय भवन्तमेति साहस्रनेत्रमुखसेवित नैव तृप्तिम् ॥ 256॥ रौक्मेण भव्यमहसा मकुटेन मान्यं चक्रेण ते कमललोचन कम्बुना च । नित्यं श्रिया विहितशोभभुजान्तरालं रूपं प्रभो वृषगिरीश विभातु चित्ते ॥ 257॥ सा मे समस्तजगतीभमाग्यभूमा कामातिशायिकमनीयगुणाभिरामा । श्यामा रमारमण दिव्यसुवर्णदामा क्षेमाय मूर्तिरियमस्तु वृषाद्रिधामा ॥ 258॥ सिंहाचलेश्वर दिशो विदिशश्च देव\- सिंहं समाश्रयितुमेत्य जना भवन्तम् । सिंहाद्भयादिव भृगैर्वृजिनैर्विमुक्ताः सिंहासनेषु महितेषु सुखं जयन्ति ॥ 259॥ नागा हि रत्नशिरसोऽर्थपरायणास्ते नागेशपर्वतनिवास तथाऽवनिस्थाः । धर्मे रता दिविभवा अपि कायमग्नाः त्रैवर्गिकेतरदिमां गमय त्रिलोकीम् ॥ 260॥ मध्येऽवनेरिह तथा पयसां निधाने व्योमन्यपेततमसि स्फुटरश्मिबिम्बे । नित्यं विभान्तमनघं मरुतामधीशं त्वां सर्वभूतनिलयं कलयेऽञ्जनेश ॥ 261॥ वेङ्कटमहीध्रवरशेखरमिह त्वां याचति यदेष इदमस्ति न न युक्तम् । दीन इह निर्गतिरलब्धफल एष त्वं तु विभुरद्भुतमहागुणनिधिश्च ॥ 262॥ वेङ्कटाधीश ते वैभवं किंविधं केन वा शक्यते ज्ञातुमत्यद्भुतम् । क्षेमभाजं जनं मां भवान् भूयसा वीक्षितेन स्वयं देव नित्यं कुरु ॥ 263॥ दयासिन्धुः श्रीमान् दलितनिखिलारातिरधिकं श्रियं नः पुष्णन् यश्शरणमसि कृत्स्नस्य जगतः । प्रभुत्वं सौलभ्यं परमपुरुषत्वं तव हरे कदा वा को वा स्याद्गदितुमिह शक्तः कियदपि ॥ 264॥ असामान्यं मान्यं ह्यतिवचनसौलभ्यमधुरं प्रभुत्वं श्लाघन्ते परमपुरुष ब्रह्मनिरताः । अलीकस्तोत्राणामविषयमनन्ताद्भुतगुणं तदेकस्थानं त्वां वृषगिरिपते यामि शरणम् ॥ 265॥ अस्मादृशामयमनारतदुष्कृतानाम् अव्याजवत्सलतया शमिताञ्जनस्सन् । शेषाचलेश भगवन् भवसिन्धुपोतः पारे परत्र तनुषे परमं च साम्यम् ॥ 266॥ प्रपद्येऽहं सद्यः पदयुगमविद्यैकनिलयो निषद्या दोषाणां निरवधिगुणग्राममनघम् । मृगेन्द्रक्षोणिभृन्महितशिखरोद्यानविहृति\- प्रियश्रीवैवश्यक्षतदुरितदृष्टेस्तव हरे ॥ 267॥ सूरीन्द्रा अपि नाथयामुनमुनिश्रीपूर्णरामानुज\- श्रुत्यन्तार्यमुखास्तथा मम गुरुस्त्रय्यन्तरामानुजः । शिष्यस्तस्य च रङ्गलक्ष्मणमुनिर्यं श्रीनिधिं संश्रिताः सोऽयं सर्वगुरुस्तुतोऽस्तु नियतं श्रेयःप्रदो नः प्रभुः ॥ 267॥ यदायत्तं विश्वं यदुपरि न किञ्चित् यत इदं निलीनं यत्रेदं यदिदमिति चाम्नायविदितम् । भजे तन्निर्दोषं निरवधिकनिस्सङ्ख्यविभवं प्रबुद्धैराराध्यं प्रपदनवशं श्रीश्रियमिह ॥ 268॥ मनो मे मा किञ्चन्मधुमथन मृद्गातु मदनो मृडे वाऽन्यस्मिन् वा मम भवतु मा रक्षकमतिः । अशेषेशे शेषाचलनिलयिनि श्रीपरिबृढे मुकुन्दे भावो मे भवतु मुनिलोकैकसुगमः ॥ 269॥ महत्यानन्देऽस्मिन्महितगुणसिन्धौ स्फुरति तं विहायायं लोकः किमिति विषये हन्त सजति । क्षुधश्चोदन्यायाः प्रशमनमिमं ध्यायत जनाः शरीरे जीर्णेऽस्मिन्नहि भवति तातो न जननी ॥ 270॥ त्वयि सति खगराजक्ष्माधराधीश लक्ष्मी\- परीबृढ सकलन्नः क्षेममातन्वति द्राक् । किमिति कलयतीदं मानसं त्वद्विभिन्नं भवसि च परमस्त्वं प्रापकस्सन् फलञ्च ॥ 271॥ नियन्त्रा व्याप्तं यन्निखिलमपि लोकेषु भवता तदेष स्वाच्छन्द्यं विजहदिह जीवो नियतधीः । उपेक्ष्यैतद्बाह्यं निपुणमथ सर्वान्तरमिमं भवन्तं भुञ्जीत श्रितरम दुराशाविरहितः ॥ 272॥ तत्तद्वर्णाश्रमसमुचितं कर्म यस्सात्विकस्सन् यावज्जीवं त्वयि भगवति श्रीश भक्तो विदध्यात् । अर्वाचीनैर्न खलु स पुमान् लिप्यते लब्धशेष\- प्रख्यक्षोणीधरशिखरसंवास कारुण्यतस्ते ॥ 273॥ पादाम्भोजयुगे प्रणम्य निहितं जङ्घागतं मानसं जानुद्वन्द्वमुपेयिवत् परिगतश्रेष्ठोरु लब्ध्वा कटिम् । वक्षः श्रीमणिशोभि संश्रितमथो लोलं भुजेषु क्रमा\- द्वक्त्राब्जं समवाप्य कृत्स्नमचिरादालम्बते श्रीपते ॥ 274॥ इत्थं निस्तुलतीर्थसप्तशिखरिप्रख्यातशृङ्गाटवी\- कुञ्जइकान्तरमाविहारपरमानन्दं परं पूरुषम् । श्रीवत्सान्वयवीरराघवकविः कालेषु यैर्भक्तिमान् अस्तौषीदिह तानि सङ्कलितवान्पद्यानि सोऽयं स्वयम् ॥ 275॥ इति तर्कार्णवेन पण्डितरत्नेन शिरोमणिना उत्तमूर्ति वीरराघवाचार्येण विरचितं श्रीपद्मावतीस्तोत्रसहितं श्रीवेङ्कटेशस्तोत्रं सम्पूर्णम् ॥ ॥ shubhamastu || ## From a telugu book veNkaTeshakAvyakalApa Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}