$1
श्रीवेङ्कटेशमङ्गलाष्टकम् २
$1

श्रीवेङ्कटेशमङ्गलाष्टकम् २

जम्बूद्वीपगशेषशैलभुवनः श्रीजानिराद्यात्मजः तार्क्ष्याहीशमुखासनस्त्रिभुवनस्थाशेषलोकप्रियः श्रीमत्स्वामिसरःसुवर्णमुखरीसंवेष्टितः सर्वदा श्रीमद्वेङ्कटभूपतिर्मम सुखं दद्यात् सदा मङ्गलम् ॥ १॥ सन्तप्तामलजातरूपरचितागारे निविष्टः सदा स्वर्गद्वारकवाटतोरणयुतः प्राकारसप्तान्वितः । भास्वत्काञ्चनतुङ्गचारुगरुडस्तम्भे पतत्प्राणिनां स्वप्रे वक्ति हिताहितं सुकरुणो दद्यात् सदा मङ्गलम् ॥ २॥ अत्युच्चाद्रिविचित्रगोपुरगणैः पूर्णैः सुवर्णाचलैः विस्तीर्णामलमण्टपायुतयुतैर्नानावनैर्निर्भयैः । पञ्चास्येभवराहखड्गमृगशार्दूलादिभिः श्रीपतिः नित्यं वेदपरायणसुकृतिनां दद्यात् सदा मङ्गलम् ॥ ३॥ भेरीमङ्गलतुर्यगोमुखमृदङ्गादिस्वनैः शोभिते तन्त्रीवेणुसुघोषश‍ृङ्गकलहैः शब्दैश्च दिव्यैर्निजैः । गन्धर्वाप्सरकिन्नरोरगनृभिर्नृत्यद्भिरासेव्यते नानावाहनगः समस्तफलदो दद्यात् सदा मङ्गलम् ॥ ४॥ यः श्रीभार्गववासरे नियमतः कस्तूरिकारेणुभिः श्रीमत्कुङ्कुमकेसरामलयुतः कर्पूरमुख्यैर्जलैः । स्नातः पुण्यसुकञ्चुकेन विलसत्काञ्चीकिरीटादिभिः नानाभूषणपूगशोभिततनुर्दद्यात् सदा मङ्गलम् ॥ ५ ॥ तीर्थं पाण्डवनामकं शुभकरं त्वाकाशगङ्गा परा इत्यादीनि सुपुण्यराशिजनकान्यायोजनैः सर्वदा । तीर्थं तुम्बुरुनामकं त्वघहरं धारा कुमाराभिधा नित्यानन्दनिधिर्महीधरवरो दद्यात् सदा मङ्गलम् ॥ ६॥ आर्तानामतिदुस्तरामयगणैर्जन्मान्तराघैरपि सङ्कल्पात् परिशोध्य रक्षति निजस्थानं सदा गच्छताम् । मार्गे निर्भयतः स्वनामगृणतो गीतादिभिः सर्वदा नित्यं शास्त्रपरायणैः सुकृतिनां दद्यात् सदा मङ्गलम् ॥ ७॥ नित्यं ब्राह्मणपुण्यवर्यवनितापूजासमाराधनैरत्नैः पायसभक्ष्यभोज्यसुघृतक्षीरादिभिः सर्वदा । नित्यं दानतपःपुराणपठनैराराधिते वेङ्कटक्षेत्रे नन्दसुपूर्णचित्रमहिमा दद्यात् सदा मङ्गलम् ॥ ८॥ इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरै- राख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् । माङ्गल्यं सकलार्थदं शुभकरं वैवाहिकादिस्थले तेषां मङ्गलशंसतां सुमनसां दद्यात् सदा मङ्गलम् ॥ ९॥ ॥ इति श्रीवादिराजतीर्थश्रीचरणकृतं श्रीवेङ्कटेशमङ्गलाष्टकम् ॥ Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com
$1
% Text title            : venkaTeshamangalAShTakam 2
% File name             : venkaTeshamangalAShTakam2.itx
% itxtitle              : veNkaTeshamaNgalAShTakam 2 (vAdirAjavirachitam)
% engtitle              : Venkatesha Mangalashtakam 2
% Category              : vishhnu, venkateshwara, vAdirAja, aShTaka, vishnu, mangala
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Author                : Vadiraja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Indexextra            : (Scan)
% Latest update         : January 1, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org