% Text title : veNkaTesha prAtaH stuti devIkRita % File name : venkaTeshaprAtaHstutigaruDapurANa.itx % Category : suprabhAta, vishhnu, venkateshwara, vishnu % Location : doc\_vishhnu % Author : Traditional % Proofread by : Malleswara Rao Yellapragada malleswararaoy at yahoo.com and Avinash Sathaye % Description-comments : Garuda Purana 3,25.47-59 % Latest update : August 4, 2012 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. देवी कृत श्री वेङ्कटेश प्रातः स्तुति ..}## \itxtitle{.. श्रीवेङ्कटेश प्रातःस्तुती देवीकृत ..}##\endtitles ## सा द्वारदेशे श्रीनिवासस्य देवी स्वामिपुष्करिणीं ददृशे कैश्च सार्धम् । स्वामिन्हरे श्रीनिवासेति सा तं ब्रह्मादीनां तारकं सम्प्रदध्यौ ॥ 1॥ देवैः सार्धं पालनार्थं च विष्णुरस्त्येव नित्यं पुष्करिण्यां जलेषु । अतः स्वामिपुष्करिणीति चाहुस्तत्र स्नानं कन्यकान्याश्च चक्रुः ॥ 2॥ शुचिर्भूत्वा श्रीनिवासं च देवास्तप्तुं विविशुः शुद्धभक्त्या खगेन्द्र । यथोपदिष्टं गुरुणा तथैव चक्रे कन्याश्च सर्वं खगेन्द्र ॥ 3॥ तदा हरिर्दर्शयामास तस्यै स्वकं रूपं सुप्रतीके सुपूर्णम् । सा कन्यका श्रीनिवासस्य रूपं ददर्श भक्त्या स्वमनोऽभिरामम् ॥ 4॥ सुवर्णचित्रं वसनं वसानं सोष्णीषकं कञ्चुकं संदधानम् ॥ 5॥ मृगोत्थमदगन्धेन सुरभीकृतदिङ्मुखम् । पुण्डरीकविशालाक्षं कंबुग्रीवं महाभुजम् ॥ 6॥ हेमयज्ञोपवीताङ्गं साक्षात्कन्दर्पसन्निभम् । जगन्मोहनसौन्दर्ये कोमलाङ्गं मनोहरम् ॥ 7॥ दृष्ट्वा च कन्या मुमुदे रोमाञ्चितसुगात्रका ॥ 8॥ तद्दर्शनाह्लादपरिप्लुताशया प्रेम्णाथ रोमाश्रुकुलाकुलेक्षणा । ननर्त देवी पुरतस्तस्य विष्णोः सा ध्वस्तदोषा परमादरेण । आनन्द मां पाहि सुखं च दत्त्वा मुकुन्द मां पाहि विमुक्तिदानात् ॥ 9॥ मां पाहि नित्यं ह्यरविन्दनेत्र प्रसन्नदृष्ट्या करुणासुधार्द्र । गोविन्द गोविन्द सुदुःखितां मां ज्ञानादिदानेन हि पाहि नित्यम् ॥ 10॥ जनार्दन त्वं हि सुदुष्टसंगान्कामादिरूपान्सततं वर्जयित्वा । हरे हरे मां सततं पाहि दैत्यान्समाहृत्य प्रबलान्विघ्नरूपान् ॥ 11॥ रमेश मां पाहि चतुर्मुखेश विश्वेश मां पाहि सरस्वतीश । रमेश मां पाहि निदानमूर्ते वृन्दारवृन्दैर्वन्दितपादपद्म ॥ 12॥ एवं तु नत्वा परमादरेण तुष्टाव विष्णुं परमं पुराणम् । लक्ष्म्या सदा येऽविदिता गुणाश्च असंख्याताः संति विष्णौ च वीश ॥ 13॥ तेषां सकाशादतिबाहुल्यसंख्या गुणा हरौ तेऽविदिता वै रमायाः । अतो हरे स्तवने क्वास्ति शक्तिस्तथापि यत्नं स्तवने ते करिष्ये ॥ 14॥ तव प्रसादाच्च रमाप्रसादाद्विधिप्रसादात्भारतीशप्रसादात् । रुद्रप्रसादात्स्तवनं ते करिष्ये तथापि विष्णो मयि शान्तिं कुरुष्व ॥ 15॥ यदि प्रसन्नोऽसि मयि त्वमीश त्वत्पादमूले देहि भक्तिं सदैव । त्वद्दर्शनाद्देव शुभाशुभं च नष्टं मदीयं ह्यशुभं च नित्यम् ॥ 16॥ त्वन्मायया नष्टमिमं च लोकं मदेन मत्तं बधिरं चान्धभूतम् । ऐश्वर्ययोगेन च यो हि मूको जातः सदा दीनगुर्वादिकेषु ॥ 17॥ मां देहि ऐश्वर्यमनुत्तमं त्वत्पादारविन्दस्य विरुद्धभूतम् । त्वं देव मे देहि सतां च संगं तव स्वरूपप्रतिपादकानाम् ॥ 18॥ पुत्रादीनामैहिकं वासुदेव दग्ध्वा च मे देहि पादारविन्दे । सद्वैष्णवे क्रियमाणं च कोपं दग्ध्वा च मे देहि पादारविन्दे ॥ 19॥ द्रव्यादिके क्रियमाणं च लोभं दग्ध्वा वै मे देहि पादाब्जमूले । पुत्रादिके क्रियमाणं च मोहं दग्ध्वा च मे देहि पादाब्जमूले ॥ 20॥ विद्यापुत्रद्रव्यजातं मदं च दग्ध्वा च मे देहि पादाब्जमूले । सद्वैष्णवासहमानस्वरूपं दग्ध्वा मात्सर्यं पाहि मां वेङ्कटेश ॥ 21॥ मन्त्रं च मे देहि निदानमूर्ते येनैव मे स्यात्तव संगश्च भूयः । नान्यं वृणे तव पादाब्जसंगात्तदेव मे देहि मम प्रसन्नः ॥ 22॥ इतीरितः श्रीनिवासः प्रसन्न उवाच देवो ह्यमृतस्त्रवं च । अत्रैव कन्ये प्रजपस्व मन्त्रं सुगोप्यरूपं परमादरेण ॥ 23॥ वक्ष्यामि मन्त्रं परमादरेण शृण्वद्य भक्त्या परमादरेण । अन्तःस्थमन्त्यं ह्याद्यसंयुक्तमेव सबिन्दु तद्वत्स्पर्शकाद्येन युक्तम् ॥ 24॥ एकारयुक्तं प्रथमान्तःस्थयुक्तं समत्रिकोणे चोष्मणा संयुतं च । तकारसक्तं स्पर्शमन्तः स्थयुक्तमाद्यन्त ओंकारसमन्वितं च ॥ 25॥ अनेन मन्त्रेण तवेप्सितं च भवेद्धि कन्ये नात्र विचार्यमस्ति । एवं स उक्त्वा श्रीनिवासो हरिस्तु प्रतीकवद्दर्शयामास रूपम् ॥ 26॥ नत्वा तु सा श्रीनिवासं च देवी उवास ह स्वामिसरःसमीपे । तस्मिन्दिने ब्राह्मणादींश्च सर्वान्संतर्पयामास च षड्रसान्नैः ॥ 27॥ सायङ्काले श्रीनिवासस्य दृष्ट्वा उत्साहरूपैः श्रीनिवासप्रतीकैः । साकं भक्त्या सम्प्रणम्याथ देवी प्रदक्षिणं श्रीनिवासस्य सुष्ठु ॥ 28॥ ननर्त देवी सुप्रतीकस्य चाग्रे लज्जां त्यक्त्वा जय देवेति चोक्त्वा । आनृत्तकाले च हरेश्च वक्त्रं दृष्ट्वा च दृष्ट्या तु परं ननर्त ॥ 29॥ ममाद्य गात्रं पावितं श्रीनिवास ममाद्य नेत्रं सफलं संबभूव । ममाद्य पादौ सार्थकौ चैव जातौ प्रदक्षिणं श्रीनिवासेश कृत्वा ॥ 30॥ हस्तौ च मे सार्थकावद्य जातौ अग्रे कृत्वा हस्तशब्दं मुरारेः । एवं वदन्ती प्रीणयन्ती च देवं जगाम सा स्तोत्रवचः कदम्बैः ॥ 31॥ देवास्तदा दुन्दुंभयो विनेदिरे तन्मस्तके पुष्पवृष्टिं च चक्रुः । तस्मिन्काले उभयोः पार्श्वयोश्च नृत्यं चक्रुर्देवतावारनार्यः ॥ 32॥ तथैव तास्तलशब्दं च कृत्वा तदा सर्वा नमनं चापि चक्रुः । आनन्दशैले सर्वदा त्वित्थमेव सा सर्वदा नर्तयन्ती च वीन्द्र ॥ 33॥ आनन्दमग्ना सापि देवी जगाम स्वमाश्रमं जैगिषव्येण सार्धम् । यात्रामेवं ये न कुर्वन्ति वीन्द्र तेषां च सर्वं निष्फलं चाहुरार्याः ॥ 34॥ गत्वाश्रमं जैगिषव्येण सार्धं गुरुं त्वपृच्छद्वेङ्कटेशस्य मन्त्रम् । मन्त्रस्यार्थं ब्रूहि मे जैगिषव्य मन्त्रावृत्तिं कुर्वतां वै फलाय ॥ 35॥ जैगीषव्य उवाच । शृणुष्व भद्रे वेङ्कटेशस्य नाम्नस्त्वर्थं श्रुत्वा हृदये संनिधत्स्व ॥ 36॥ विति ह्युत्तमवाची स्याद्येति ज्ञानमुदाहृतम् । ककारः सुखवाची स्याट्टेति चित्तमुदाहृतम् ॥ 37॥ ईशत्वमात्मवाचि स्यादेवं ज्ञेयं तु कन्यके । पूर्णज्ञानं सुखं वित्तं व्याप्तत्वाद्व्यङ्कटाभिधः ॥ 38॥ व्य (वे) मिन्द्रियादिकं प्रोक्तं व्यङ्गभूतं हरौ यतः । कटश्च समुदायार्थो व्यं (वें) कटश्चेन्द्रियौघकः ॥ 39॥ स्वस्मिन्प्रेरयते यस्मात्तस्माद्व्यङ्कटनामकः । विषये प्रेषयेन्नित्यमतो व्यङ्कटनामकः ॥ 40॥ विशिष्टज्ञानरूपत्वाद्व्येति मुक्ताः सदा स्मृताः । मुक्तानां च समूहस्तु व्यङ्कटेति प्रकीर्तितः ॥ 41॥ सदा मुक्तसमूहानामीशत्वाद्व्यङ्कटाभिधः । लिङ्गदेहमतो जीवो व्यङ्कटेति समाहृतः ॥ 42॥ लिङ्गानां चैव स्वामित्वाद्व्यङ्कटेशेति संज्ञितः । दैत्यानां च समूहास्तु ज्ञानादिविधुरा यतः । अतो दैत्यसमूहस्तु व्यङ्कटेति प्रकीर्तितः ॥ 43॥ तेषां संहरणे ईशस्त्वतो व्यङ्कटनामकः । आनन्दस्य विरुद्धत्वात्कामक्रोधादयो गुणाः ॥ 44॥ व्यङ्कटा इति सम्प्रोक्तास्तेषां नाशयिता प्रभुः । अतस्तु व्यङ्कटेशाख्य एवं ज्ञात्वा जपं कुरु ॥ 45॥ एवं व्यङ्कटमाहात्म्यं श्रुत्वा देवी खगेश्वर । निद्रां चकार तत्रैव रात्रौ पित्रा सहैव च । ब्राह्मे मुहूर्ते चोत्थाय हृदि सस्मार कन्यका ॥ 46॥ (व्यङ्कटेशस्य प्रातः स्तुतिः) | श्रीव्यङ्कटेशश्च नृसिंहमूर्तिः श्रीवरदराजश्च वराहमूर्तिः । श्रीरङ्गशायी च अनन्तशायी कुर्वन्तु सर्वे मम सुप्रभातम् ॥ 47॥ श्रीकृष्णमूर्तिश्च गदाधरश्च श्रीविष्णुपादस्तु प्रयागवासः । नारायणः श्रीबदरीनिवासः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ 48॥ दामोदरो वै त्रिजगन्निवासः श्रीपाण्डुरङ्गश्च नृसिंहदेवः । श्रीरामदेवश्च अमोघवासः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ 49॥ श्रीधर्मपुत्रश्च नृसिंहमूर्तिः श्रीपिप्पलस्थश्च मुहल्लवासः । कोलानृसिंहः शूर्पकारस्थ सिंहः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ 50॥ चतुर्मुखश्चारुसरस्वती च स्वभारती शर्वसुपर्णशेषाः । उमामहेन्द्रश्च शचीमुखास्ताः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ 51॥ द्वारावती काशिकावन्तिका च प्रयागकाञ्च्यौ मथुरापुरी च । मायावती हस्तिमती पुरी च कुर्वन्तु सर्वे मम सुप्रभातम् ॥ 52॥ भागीरथी चैव सरस्वती च गोदावरी सिन्धुकृष्णे च वेणी । कलिन्दकन्या यमुना च नर्मदा कुर्वन्तु सर्वे मम सुप्रभातम् ॥ 53॥ वितस्तिकावेरिसतुङ्गभद्राः सुवञ्जरा भीमरथी विपाशा । सुताम्रपर्णी च पिनाकिनी च कुर्वन्तु सर्वे मम सुप्रभातम् ॥ 54॥ स्वामिपुष्करिणी चैव सुवर्णमुखरी तथा । श्रीपाण्डवी तौंबरुश्च कपिला पापनाशनी ॥ 55॥ गुरुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः । रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ 56॥ सप्तार्णवाः सप्त कुलाचलाश्च द्वीपाश्च सप्तोपवनानि सप्त । भूरादिकानि भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ॥ 57॥ मान्धाता नहुषोऽम्बरीषसगरौ राजा नलो धर्मराट्\- प्रह्लादः क्रतुराड्विभीषणगयौ व्यासो हनूमानपि । अश्वत्थाम कृपावुमा द्रुपदजा श्रीजानकी तारका मन्दोदर्यखिलाः प्रभातसुमहं कुर्वन्तु नित्यं हरे ॥ 58॥ अश्वत्थस्य वनानि किं च तुलसीधात्रीवनानि प्रभो पुन्नागस्य वनानि चंपकवनान्यन्यानि पुष्पाणि च । मन्दारस्य वनानि यानि च हरेः सौगन्धिकान्यप्यहो नित्यं तानि दिशन्तु मत्प्रमुदितं श्रीवेङ्कटेश प्रभो ॥ 59॥ एवं स्मृत्वा श्रीनिवासस्य देवी कृत्वा शौचं जैगिषव्येण साकम् । स्नातुं ययौ पुष्करिणीं हरेश्च स्नानं सम्यक्तत्र चकार देशे । सम्यग्जप्त्वा व्यङ्कटेशस्य मन्त्रमुवाच सा जैगिषव्यं गुरुं च ॥ 60॥ इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे देवी कृतवेङ्कटेशदर्शनतत्स्तुत्यादिवर्णनं नाम पञ्चविंशोध्यायः ॥ ## \medskip\hrule\medskip Garuda Purana 3,25.1-60 Proofread by YV Malleswara Rao malleswararaoy at yahoo.com and Avinash Sathye \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}