% Text title : Venkateshvara Stuti Mani Mala % File name : venkaTeshvarastutimaNimAlA.itx % Category : vishhnu, venkateshwara % Location : doc\_vishhnu % Author : Pu. Ma. JoshI from Sangali % Transliterated by : Mandar Mali aryavrutta at gmail.com % Proofread by : Mandar Mali aryavrutta at gmail.com % Latest update : August 22, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIve~NkaTeshvarastutimaNimAlA ..}## \itxtitle{.. shrIve~NkaTeshvarastutimaNimAlA ..}##\endtitles ## विश्वं सर्वमिदं चराचरमयं यः स्वेच्छया निर्ममे तच्चैतज्जननीव रक्षति सदा यः शक्तिमान् लीलया । अन्ते नाशयते दशैव निखिलं यो देवराजः क्षणात् तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ 1॥ स्तोतुं यं प्रभवन्ति नैव निखिला वेदाश्च शास्त्राणि षट् न ब्रह्मा चतुरः, सहस्रवदनः शेषोऽपि शक्तस्तथा । विद्वांसः कवयः सुकाव्यनिपुणा न प्राभवन् यत्स्तवे तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ 2॥ चन्द्रोऽयं वसुधामिमां स्नपयते स्वीयैः सुधारश्मिभिः ध्वान्तं सर्वमिदं विनाश्य गगने देदीप्यते भास्करः । मेघो वर्षति वात्ययं च पवनो यस्य प्रभोराज्ञया तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ 3॥ आन्ध्रे सुप्रथिते पुरे तिरुपतौ यस्याग्रजो विश्रुतो वासं स्वीकृतवान् विपत्रशरणं गोविन्दराजः प्रभुः । पद्मा पद्ममुखी चकार वसतिं मङ्गापुरे यत्प्रिया तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ 4॥ रम्ये पर्वतसप्तके विरचितो यस्यास्ति देवालयः पाषाणैः सुदृढैर्विनिर्मितदृढप्राकारसंवेष्टितः । उत्तुङ्गः कलशः सुवर्णखचितो यन्मन्दिरे राजते तस्मैः नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ 5॥ मत्स्योऽभूत् प्रथमं ततः समभवत् कर्मो वराहश्च यः प्रह्लादस्य कृते नृसिंहतनुभाग् यो वामनो भार्गवः । रामो यश्च हरिस्तथा च सुगतो यः स्याच्च कल्किः कलौ तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ 6॥ ग्रामो वेङ्कटपर्वते तिरुमला वैकुण्ठलोकोऽपरः तत्रैतत् सकलं हिरण्यबहुलं लोकातिगं वैभवम् । \ldq{}आनन्दे निलये\rdq{} सुवर्णरचिते रम्ये विमानेऽस्ति यः तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ 7॥ मूर्तिकृष्णमयी सुललिता या दृष्टिसौख्यप्रदा यामायान्ति विलोकितुं प्रतिदिनं भक्ताश्च लक्षाधिकाः । स्वर्णं रत्नयुतं च हीरकमयं यस्यातुलं वैभवं तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ 8॥ वक्तुं द्रष्टुमपि प्रभुर्न मनुजो यत्प्रेरणाया ऋते नो चेत्सत्यमिदं कथं रचयितुं मादृग् जनः स्यात् प्रभुः । मूकं या कुरुते बृहस्पतिसमं ह्येतादृशी यत्कृपा तस्मै नित्यमिदं नमो भगवते श्रीवेङ्कटेशाय मे ॥ 9॥ भूस्त्वं वारि कृशानुरेवमनिलः खं भास्करस्त्वं शशी विश्वं स्थावरजङगमात्मकमिदं त्वद्रूपमेतत् खलु । यद्यद् ब्रह्मतृणान्तमेतदखिलं श्रीवेङ्कटेशात्मकं इत्येवंविधभावना शुभतमा जागर्तु शश्वद् हृदि ॥ 10॥ विद्यां सत्त्ववतीं प्रयच्छ भगवन् ! सत्कीर्तिदां में शुभां विद्यादानपरान् गुरूनपि विभो ! मां सर्वदा प्रापय । श्रद्धेया गुणिनो भवन्तु सुहृदो ये मां न जह्युः क्वचित् यल्लभ्येत मया तवैव कृपया तेनास्तु तुष्टिर्मम ॥ 11॥ इति श्रीवेङ्कटेश्वरस्तुतिमणिमाला समाप्ता । रचनाकारः पं\. पु\. म\. जोशी (सांगली) ## Composed by Pandit Pu. Ma. JoshI from Sangali Encoded and proofread by Mandar Mali aryavrutta at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}