श्रीवेङ्कटेशसुप्रभातम्

श्रीवेङ्कटेशसुप्रभातम्

सुप्रभातम् प्रपत्ति मङ्गलाशासनं स्तोत्रं सहितम् ॥ श्रीः ॥

अथ श्रीवेङ्कटेशसुप्रभातम् ।

कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २॥ मातस्समस्तजगतां मधुकैटभारेः वक्षो विहारिणि मनोहरदिव्यमूर्ते । श्रीस्वामिनि श्रितजन प्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥ ३॥ तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले । विधिशङ्करेन्द्रवनिताभिरर्चिते वृषशैलनाथदयिते दयानिधे ॥ ४॥ अत्र्यादि सप्तऋषयस्समुपास्य सन्ध्यां आकाशसिन्धुकमलानि मनोहराणि । आदाय पादयुगमर्चयितुं प्रपन्नाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ५॥ पञ्चाननाब्जभव षण्मुख वासवाद्याः त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति । भाषापतिः पठति वासर शुद्धिमारात् शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ६॥ ईषत्प्रफुल्लसरसीरुहनारिकेल- पूगद्रुमादि सुमनोहरपालिकानाम् । आवाति मन्दमनिलस्सह दिव्यगन्धैः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ७॥ उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्रावशिष्टकदलीफलपायसानि । भुक्त्वा सलीलमथ केलिशुकाः पठन्ति शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ८॥ तन्त्रीप्रहर्षमधुरस्वनया विपञ्च्या (तन्त्रीप्रकर्ष) गायत्यनन्तचरितं तव नारदोऽपि । भाषा समग्रमसकृत्करचाररम्यं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ९॥ भृङ्गावली च मकरन्दरसानुविद्ध- झङ्कारगीत निनदैः सह सेवनाय । निर्यात्युपान्तसरसीकमलोदरेभ्यः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १०॥ योषागणेन वरदध्नि विमथ्यमाने घोषालयेषु दधिमन्थनतीव्रघोषाः । रोषात्कलिं विदधते ककुभश्च कुम्भाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ ११॥ पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या । भेरीनिनादमिव बिभ्रति तीव्रनादं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ १२॥ श्रीमन्नभीष्टवरदाखिललोकबन्धो श्री श्रीनिवास जगदेकदयैकसिन्धो । श्रीदेवतागृहभुजान्तर दिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १३॥ श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः श्रेयोऽर्थिनो हरविरिञ्चि सनन्दनाद्याः । द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १४॥ श्रीशेषशैल गरुडाचल वेङ्कटाद्रि नारायणाद्रि वृषभाद्रि वृषाद्रिमुख्याम् । आख्यां त्वदीयवसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १५॥ सेवापराः शिवसुरेशकृशानुधर्म- रक्षोऽम्बुनाथ पवमान धनाधिनाथाः । बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १६॥ धाटीषु ते विहगराज मृगाधिराज नागाधिराज गजराज हयाधिराजाः । स्वस्वाधिकारमहिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १७॥ सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि- स्वर्भानुकेतु दिविषत्परिषत्प्रधानाः । त्वद्दास दासचरमावधि दासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १८॥ त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः । कल्पागमाकलनयाऽऽकुलतां लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ १९॥ त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः । मर्त्या मनुष्यभुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २०॥ श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते । श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २१॥ श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे । श्रीवत्सचिह्न शरणागतपारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २२॥ कन्दर्पदर्पहरसुन्दरदिव्यमूर्ते कान्ताकुचाम्बुरुहकुड्मललोलदृष्टे । कल्याणनिर्मलगुणाकरदिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २३॥ मीनाकृते कमठकोलनृसिंहवर्णिन् स्वामिन् परश्वथतपोधन रामचन्द्र । शेषांशराम यदुनन्दन कल्किरूप श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २४॥ एलालवङ्गघनसारसुगन्धितीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम् । धृत्वाऽऽद्य वैदिकशिखामणयः प्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥ २५॥ भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः । श्रीवैष्णवास्सततमर्थितमङ्गलास्ते धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ॥ २६॥ ब्रह्मादयस्सुरवरास्समहर्षयस्ते सन्तस्सनन्दनमुखास्त्वथ योगिवर्याः । (मुखास्तव) धामान्तिके तव हि मङ्गलवस्तुहस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २७॥ लक्ष्मीनिवास निरवद्यगुणैकसिन्धो संसारसागरसमुत्तरणैकसेतो । वेदान्तवेद्य निजवैभव भक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ २८॥ इत्थं वृषाचलपतेरिह सुप्रभातम् ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ २९॥ ॥ इति वेङ्कटेशसुप्रभातम् ॥

अथ वेङ्कटेशस्तोत्रम् ।

कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो । कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥ १॥ सचतुर्मुखषण्मुखपञ्चमुख- प्रमुखाखिलदैवतमौलिमणे । शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥ २॥ अतिवेलतया तव दुर्विषहैः अनुवेलकृतैरपराधशतैः । भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥ ३॥ अधिवेङ्कटशैलमुदारमते जनताभिमताधिकदानरतात् । परदेवतया गदितान्निगमैः कमलादयितान्न परं कलये ॥ ४॥ कलवेणुरवावशगोपवधू- शतकोटिवृता स्मरकोटिसमात् । प्रतिवल्लविकाभिमतात्सुखदात् वसुदेवसुतान्न परं कलये ॥ ५॥ अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते । रघुनायक राम रमेश विभो वरदो भव देव दयाजलधे ॥ ६॥ अवनीतनयाकमनीयकरं रजनीकरचारुमुखाम्बुरुहम् । रजनीचरराजतमोमिहिरं महनीयमहं रघुराममये ॥ ७॥ सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुकायममोघशरम् । अपहाय रघूद्वहमन्यमहं न कथञ्चन कञ्चन जातु भजे ॥ ८॥ विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि । हरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥ ९॥ अहं दूरतस्ते पदाम्भोजयुग्म- प्रणामेच्छयाऽऽगत्य सेवां करोमि । सकृत्सेवया नित्यसेवाफलं त्वं प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥ १०॥ अज्ञानिना मया दोषान् अशेषान्विहितान् हरे । क्षमस्व त्वं क्षमस्व त्वं शेषशैलशिखामणे ॥ ११॥ ॥ इति वेङ्कटेशस्तोत्रम् ॥

अथ वेङ्कटेशप्रपत्ति ।

ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् । पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ १॥ श्रीमन् कृपाजलनिधे कृतसर्वलोक सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् । स्वामिन् सुशील सुलभाश्रितपारिजात श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ २॥ आनूपुरार्पितसुजातसुगन्धिपुष्प सौरभ्यसौरभकरौ समसन्निवेशौ । सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ३॥ सद्योविकासिसमुदित्वरसान्द्रराग- सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् । सम्यक्षु साहसपदेषु विलेखयन्तौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ४॥ रेखामयध्वजसुधाकलशातपत्र वज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रैः । भव्यैरलङ्कृततलौ परतत्व चिन्हैः श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ५॥ ताम्रोदरद्युतिपराजितपद्मरागौ बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ । उद्यन्नखांशुभिरुदस्तशशाङ्कभासौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ६॥ सप्रेमभीति कमलाकरपल्लवाभ्यां संवाहनेऽपि सपदि क्लममादधानौ । कान्ताववाङ्ग्मनसगोचरसौकुमार्यौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ७॥ लक्ष्मीमहीतदनुरूपनिजानुभाव- नीलादिदिव्यमहिषीकरपल्लवानाम् । आरुण्यसङ्क्रमणतः किल सान्द्ररागौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ८॥ नित्यानमद्विधिशिवादिकिरीटकोटि- प्रत्युप्तदीप्तनवरत्नमहःप्ररोहैः । नीराजनाविधिमुदारमुपादधानौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ९॥ विष्णोः पदे परम इत्युदितप्रशंसौ यौ मध्व उत्स इति भोग्यतयाऽप्युपात्तौ । भूयस्तथेति तव पाणितलप्रदिष्टौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १०॥ पार्थाय तत्सदृशसारथिना त्वयैव यौ दर्शितौ स्वचरणौ शरणं व्रजेति । भूयोऽपि मह्यमिह तौ करदर्शितौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ ११॥ मन्मूर्ध्नि कालियफणे विकटाटवीषु श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् । चित्तेऽप्यनन्यमनसां सममाहितौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १२॥ अम्लानहृष्यदवनीतलकीर्णपुष्पौ श्रीवेङ्कटाद्रिशिखराभरणायमानौ । आनन्दिताखिलमनोनयनौ तवैतौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १३॥ प्रायः प्रपन्नजनता प्रथमावगाह्यौ मातुस्स्तनाविव शिशोरमृतायमानौ । प्राप्तौ परस्परतुलामतुलान्तरौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १४॥ सत्त्वोत्तरैस्सततसेव्यपदाम्बुजेन संसारतारकदयार्द्र दृगञ्चलेन । सौम्योपयन्तृमुनिना मम दर्शितौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ १५॥ श्रीश श्रिया घटिकया त्वदुपायभावे प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या । नित्याश्रिताय निरवद्यगुणाय तुभ्यं स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥ १६॥ ॥ इति वेङ्कटेशप्रपत्ति ॥

अथ वेङ्कटेशमङ्गलाशासनम् ।

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनां श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १॥ लक्ष्मी सविभ्रमालोकसुभ्रूविभ्रमचक्षुषे चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २॥ श्रीवेङ्कटाद्रिश‍ृङ्गाङ्ग्रमङ्गलाभरणाङ्घ्रये मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम् ॥ ३॥ सर्वावयवसौन्दर्यसम्पदा सर्वचेतसां सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ४॥ नित्याय निरवद्याय सत्यानन्दचिदात्मने सर्वान्तरात्मने श्रीमद्वेङ्कटेशाय मङ्गलम् ॥ ५॥ स्वतस्सर्वविदे सर्व शक्तये सर्वशेषिणे सुलभाय सुशीलाया वेङ्कटेशाय मङ्गलम् ॥ ६॥ परस्मै ब्रह्मणे पूर्णकामाय परमात्मने प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥ ७॥ आकालतत्त्वमश्रान्तं आत्मनामनुपश्यतां अतृप्तामृतरूपाय वेङ्कटेशाय मङ्गलम् ॥ ८॥ प्रायस्स्वचरणौ पुंसां शरण्यत्वेन पाणिना कृपयाऽऽदिशते श्रीमद्वेङ्कटेशाय मङ्गलम् ॥ ९॥ दयामृत तरङ्गिण्यास्तरङ्गैरिव शीतलैः अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥ १०॥ स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ११॥ श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ १२॥ श्रीमत्सुन्दरजामातृमुनिमानसवासिने सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥ १३॥ मङ्गलाशासनपरैर्मदाचार्य पुरोगमैः सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ १४॥ ॥ इति वेङ्कटेशमङ्गलाशासनम् ॥ ॥ ॐ तत्सत् ॥ Encoded by Srinivas Sunder Proofread by Srinivas Sunder, PSA Easwaran, NA
% Text title            : Venkatesha Suprabhatam
% File name             : venkatsp.itx
% itxtitle              : veNkaTeshasuprabhAtam prapatti maNgalAshAsanaM cha
% engtitle              : venkaTesha suprabhAtam
% Category              : suprabhAta, vishhnu, venkateshwara, vishnu, mangala
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Srinivas Sunder sunder at crystal.cirrus.com
% Proofread by          : Srinivas Sunder, PSA Easwaran, NA
% Description-comments  : Includes suprabhAtam prapatti maNgalAshAsanaM stotram
% Indexextra            : (Scan), meaning)
% Latest update         : January 27, 1995, January 12, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org