% Text title : Venkatesha Suprabhatam % File name : venkatsp.itx % Category : suprabhAta, vishhnu, venkateshwara, vishnu, mangala % Location : doc\_vishhnu % Transliterated by : Srinivas Sunder sunder at crystal.cirrus.com % Proofread by : Srinivas Sunder, PSA Easwaran, NA % Description-comments : Includes suprabhAtam prapatti maNgalAshAsanaM stotram % Latest update : January 27, 1995, January 12, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Venkatesha Suprabhatam ..}## \itxtitle{.. shrIve~NkaTeshasuprabhAtam ..}##\endtitles ## सुप्रभातम् प्रपत्ति मङ्गलाशासनं स्तोत्रं सहितम् ॥ श्रीः ॥ \section{atha shrIve~NkaTeshasuprabhAtam |} कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ 1॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ 2॥ मातस्समस्तजगतां मधुकैटभारेः वक्षो विहारिणि मनोहरदिव्यमूर्ते । श्रीस्वामिनि श्रितजन प्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥ 3॥ तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले । विधिशङ्करेन्द्रवनिताभिरर्चिते वृषशैलनाथदयिते दयानिधे ॥ 4॥ अत्र्यादि सप्तऋषयस्समुपास्य सन्ध्यां आकाशसिन्धुकमलानि मनोहराणि । आदाय पादयुगमर्चयितुं प्रपन्नाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 5॥ पञ्चाननाब्जभव षण्मुख वासवाद्याः त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति । भाषापतिः पठति वासर शुद्धिमारात् शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 6॥ ईषत्प्रफुल्लसरसीरुहनारिकेल\- पूगद्रुमादि सुमनोहरपालिकानाम् । आवाति मन्दमनिलस्सह दिव्यगन्धैः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 7॥ उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्रावशिष्टकदलीफलपायसानि । भुक्त्वा सलीलमथ केलिशुकाः पठन्ति शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 8॥ तन्त्रीप्रहर्षमधुरस्वनया विपञ्च्या (तन्त्रीप्रकर्ष) गायत्यनन्तचरितं तव नारदोऽपि । भाषा समग्रमसकृत्करचाररम्यं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 9॥ भृङ्गावली च मकरन्दरसानुविद्ध\- झङ्कारगीत निनदैः सह सेवनाय । निर्यात्युपान्तसरसीकमलोदरेभ्यः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 10॥ योषागणेन वरदध्नि विमथ्यमाने घोषालयेषु दधिमन्थनतीव्रघोषाः । रोषात्कलिं विदधते ककुभश्च कुम्भाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 11॥ पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या । भेरीनिनादमिव बिभ्रति तीव्रनादं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 12॥ श्रीमन्नभीष्टवरदाखिललोकबन्धो श्री श्रीनिवास जगदेकदयैकसिन्धो । श्रीदेवतागृहभुजान्तर दिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 13॥ श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः श्रेयोऽर्थिनो हरविरिञ्चि सनन्दनाद्याः । द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 14॥ श्रीशेषशैल गरुडाचल वेङ्कटाद्रि नारायणाद्रि वृषभाद्रि वृषाद्रिमुख्याम् । आख्यां त्वदीयवसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 15॥ सेवापराः शिवसुरेशकृशानुधर्म\- रक्षोऽम्बुनाथ पवमान धनाधिनाथाः । बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 16॥ धाटीषु ते विहगराज मृगाधिराज नागाधिराज गजराज हयाधिराजाः । स्वस्वाधिकारमहिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 17॥ सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि\- स्वर्भानुकेतु दिविषत्परिषत्प्रधानाः । त्वद्दास दासचरमावधि दासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 18॥ त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः । कल्पागमाकलनयाऽऽकुलतां लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 19॥ त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः । मर्त्या मनुष्यभुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 20॥ श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते । श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 21॥ श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे । श्रीवत्सचिह्न शरणागतपारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 22॥ कन्दर्पदर्पहरसुन्दरदिव्यमूर्ते कान्ताकुचाम्बुरुहकुड्मललोलदृष्टे । कल्याणनिर्मलगुणाकरदिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 23॥ मीनाकृते कमठकोलनृसिंहवर्णिन् स्वामिन् परश्वथतपोधन रामचन्द्र । शेषांशराम यदुनन्दन कल्किरूप श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 24॥ एलालवङ्गघनसारसुगन्धितीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम् । धृत्वाऽऽद्य वैदिकशिखामणयः प्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥ 25॥ भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः । श्रीवैष्णवास्सततमर्थितमङ्गलास्ते धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ॥ 26॥ ब्रह्मादयस्सुरवरास्समहर्षयस्ते सन्तस्सनन्दनमुखास्त्वथ योगिवर्याः । (मुखास्तव) धामान्तिके तव हि मङ्गलवस्तुहस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 27॥ लक्ष्मीनिवास निरवद्यगुणैकसिन्धो संसारसागरसमुत्तरणैकसेतो । वेदान्तवेद्य निजवैभव भक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 28॥ इत्थं वृषाचलपतेरिह सुप्रभातम् ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ 29॥ ॥ इति वेङ्कटेशसुप्रभातम् ॥ \section{atha ve~NkaTeshastotram |} कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो । कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥ 1॥ सचतुर्मुखषण्मुखपञ्चमुख\- प्रमुखाखिलदैवतमौलिमणे । शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥ 2॥ अतिवेलतया तव दुर्विषहैः अनुवेलकृतैरपराधशतैः । भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥ 3॥ अधिवेङ्कटशैलमुदारमते जनताभिमताधिकदानरतात् । परदेवतया गदितान्निगमैः कमलादयितान्न परं कलये ॥ 4॥ कलवेणुरवावशगोपवधू\- शतकोटिवृता स्मरकोटिसमात् । प्रतिवल्लविकाभिमतात्सुखदात् वसुदेवसुतान्न परं कलये ॥ 5॥ अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते । रघुनायक राम रमेश विभो वरदो भव देव दयाजलधे ॥ 6॥ अवनीतनयाकमनीयकरं रजनीकरचारुमुखाम्बुरुहम् । रजनीचरराजतमोमिहिरं महनीयमहं रघुराममये ॥ 7॥ सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुकायममोघशरम् । अपहाय रघूद्वहमन्यमहं न कथञ्चन कञ्चन जातु भजे ॥ 8॥ विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि । हरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥ 9॥ अहं दूरतस्ते पदाम्भोजयुग्म\- प्रणामेच्छयाऽऽगत्य सेवां करोमि । सकृत्सेवया नित्यसेवाफलं त्वं प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥ 10॥ अज्ञानिना मया दोषान् अशेषान्विहितान् हरे । क्षमस्व त्वं क्षमस्व त्वं शेषशैलशिखामणे ॥ 11॥ ॥ इति वेङ्कटेशस्तोत्रम् ॥ \section{atha ve~NkaTeshaprapatti |} ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णोः परां प्रेयसीं तद्वक्षस्स्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् । पद्मालङ्कृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ 1॥ श्रीमन् कृपाजलनिधे कृतसर्वलोक सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् । स्वामिन् सुशील सुलभाश्रितपारिजात श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 2॥ आनूपुरार्पितसुजातसुगन्धिपुष्प सौरभ्यसौरभकरौ समसन्निवेशौ । सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 3॥ सद्योविकासिसमुदित्वरसान्द्रराग\- सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् । सम्यक्षु साहसपदेषु विलेखयन्तौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 4॥ रेखामयध्वजसुधाकलशातपत्र वज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रैः । भव्यैरलङ्कृततलौ परतत्व चिन्हैः श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 5॥ ताम्रोदरद्युतिपराजितपद्मरागौ बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ । उद्यन्नखांशुभिरुदस्तशशाङ्कभासौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 6॥ सप्रेमभीति कमलाकरपल्लवाभ्यां संवाहनेऽपि सपदि क्लममादधानौ । कान्ताववाङ्ग्मनसगोचरसौकुमार्यौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 7॥ लक्ष्मीमहीतदनुरूपनिजानुभाव\- नीलादिदिव्यमहिषीकरपल्लवानाम् । आरुण्यसङ्क्रमणतः किल सान्द्ररागौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 8॥ नित्यानमद्विधिशिवादिकिरीटकोटि\- प्रत्युप्तदीप्तनवरत्नमहःप्ररोहैः । नीराजनाविधिमुदारमुपादधानौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 9॥ विष्णोः पदे परम इत्युदितप्रशंसौ यौ मध्व उत्स इति भोग्यतयाऽप्युपात्तौ । भूयस्तथेति तव पाणितलप्रदिष्टौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 10॥ पार्थाय तत्सदृशसारथिना त्वयैव यौ दर्शितौ स्वचरणौ शरणं व्रजेति । भूयोऽपि मह्यमिह तौ करदर्शितौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 11॥ मन्मूर्ध्नि कालियफणे विकटाटवीषु श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् । चित्तेऽप्यनन्यमनसां सममाहितौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 12॥ अम्लानहृष्यदवनीतलकीर्णपुष्पौ श्रीवेङ्कटाद्रिशिखराभरणायमानौ । आनन्दिताखिलमनोनयनौ तवैतौ श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 13॥ प्रायः प्रपन्नजनता प्रथमावगाह्यौ मातुस्स्तनाविव शिशोरमृतायमानौ । प्राप्तौ परस्परतुलामतुलान्तरौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 14॥ सत्त्वोत्तरैस्सततसेव्यपदाम्बुजेन संसारतारकदयार्द्र दृगञ्चलेन । सौम्योपयन्तृमुनिना मम दर्शितौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥ 15॥ श्रीश श्रिया घटिकया त्वदुपायभावे प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या । नित्याश्रिताय निरवद्यगुणाय तुभ्यं स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥ 16॥ ॥ इति वेङ्कटेशप्रपत्ति ॥ \section{atha ve~NkaTeshama~NgalAshAsanam |} श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनां श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ 1॥ लक्ष्मी सविभ्रमालोकसुभ्रूविभ्रमचक्षुषे चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ 2॥ श्रीवेङ्कटाद्रिशृङ्गाङ्ग्रमङ्गलाभरणाङ्घ्रये मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम् ॥ 3॥ सर्वावयवसौन्दर्यसम्पदा सर्वचेतसां सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ 4॥ नित्याय निरवद्याय सत्यानन्दचिदात्मने सर्वान्तरात्मने श्रीमद्वेङ्कटेशाय मङ्गलम् ॥ 5॥ स्वतस्सर्वविदे सर्व शक्तये सर्वशेषिणे सुलभाय सुशीलाया वेङ्कटेशाय मङ्गलम् ॥ 6॥ परस्मै ब्रह्मणे पूर्णकामाय परमात्मने प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥ 7॥ आकालतत्त्वमश्रान्तं आत्मनामनुपश्यतां अतृप्तामृतरूपाय वेङ्कटेशाय मङ्गलम् ॥ 8॥ प्रायस्स्वचरणौ पुंसां शरण्यत्वेन पाणिना कृपयाऽऽदिशते श्रीमद्वेङ्कटेशाय मङ्गलम् ॥ 9॥ दयामृत तरङ्गिण्यास्तरङ्गैरिव शीतलैः अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥ 10॥ स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ 11॥ श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ 12॥ श्रीमत्सुन्दरजामातृमुनिमानसवासिने सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥ 13॥ मङ्गलाशासनपरैर्मदाचार्य पुरोगमैः सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ 14॥ ॥ इति वेङ्कटेशमङ्गलाशासनम् ॥ ॥ OM tatsat || ## Encoded by Srinivas Sunder Proofread by Srinivas Sunder, PSA Easwaran, NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}