% Text title : Vishnu Mahatmyam % File name : viShNoHmAhAtmyam.itx % Category : vishhnu, vAsudevAnanda-sarasvatI, mAhAtmya % Location : doc\_vishhnu % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnu Mahatmyam ..}## \itxtitle{.. viShNoH mAhAtmyam ..}##\endtitles ## %12 viShNorhAsyamasau mAyA tadAdhArA jaDAdhamA pradhvaMso.asyA anAdeshcha viShNoH padavilochanAt || 1|| devAnAM paramo viShNuravamo.agniriti shruteH | ayaM viShNurajo.anAdirananto vishvakAraNaH || 2|| sUrayastatpadaM shreShThaM sadA pashyanti netare | vIryANi tasya ko.apyatra na vedorukramasya cha || 3|| prAgutpAdya vidhiM nAbhervedAndatvA tato jagat | utpAdayatyasAveva buddhidIpo mumukShurAT || 4|| bhItyApyadhikR^itA yasmA udvahanti baliM surAH | mAyayA.ashnantyanyadattaM samrAj~na iva bhUmipAH || 5|| yasya bhrUbha~NgamAtreNa trilokI nashyati kShaNAt | ichChAmAtre punarjAte seshvarotpadyate cha sA || 6|| AtmabhUtasyAsya shatruH sa krUro yAtyadhogatim | duratyayAmapi ghnanti mAyAM yadrUpachintakAH || 7|| arvAchInAH surAH ke.api na viduryaM tadudbhavAH | sa sarvaj~no.api chAtmAnaM kArtsnyAnno veda veda vA || 8|| yasyaikapAdiyaM mAyA tripAdasyAmR^itaM divi | sa devadevadeveshaH kathaM nArchyastrivikramaH || 9|| shrIvaiShNavaishagANeshasauryashAktyAdirUpadhR^ik | dattAtreyo.astvajo.anantaH sadA me hR^idi sadguruH || 10|| kR^itvaikadeshabhakinta ye mAtsaryeNa dviShanti cha | anyadevaM cha tadbhaktaM te yAnti narakaM dhruvam || 11|| viShNuH shivo gaNesho.arkaH shaktishcheti pR^itha~N na hi | eko.ajaH pa~nchadhA jAtaH kuto bhedo.asti daivataiH || 12|| etAnIshA~NgAni tR^ipyedekasyApIha tarpaNAt | yathAsyAkShyAditR^iptyA~NgI chodvijedekanindayA || 13|| devadrohastatastyAjyastadbhaktasyApi sarvadA | yathAruchIshvaraH sevyo nAnyathA bhedamAcharet || 14|| iti shrIvAsudevAnandasarasvatIvirachitaM viShNoH mAhAtmyaM sampUrNam | ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}