% Text title : viShNorakArAdyaShTottarashatanAmArthavivaraNam % File name : viShNorakArAdyaShTottarashatanAmArthavivaraNam.itx % Category : vishhnu % Location : doc\_vishhnu % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : April 12, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्रीविष्णोरकाराद्यष्टोत्तरशतनामार्थविवरणम् ..}## \itxtitle{.. श्रीविष्णोरकाराद्यष्टोत्तरशतनामार्थविवरणम् ..}##\endtitles ## (श्रीविष्णुसहस्रनामावल्यन्तर्गतं) अतीतोऽ यं क्षरं यस्मात् अक्षरः प्रोच्यते ततः । 17 अयं न जायते यस्मात् अज इत्युच्यते ततः ॥ 95 अयं न च्यवते यस्मात्स्वस्थितेरच्युतस्ततः । 100 अमोघो यस्य सङ्कल्पो मोघो च स्यात्कदाचन ॥ 110 अनिरुद्धो न केनापि निरुद्धः संयुगादिषु । 185 अयं ह्यनिमिषो नित्यं जागरूकोऽवनादिषु ॥ 215 अग्रे सर्वस्य नेतृत्वाद् अग्रणीः उच्यते प्रभुः । 218 अव्ययोऽयं सर्वगतिःन व्येति च कुतश्चन ॥ 13 अनादित्वादनन्तत्वात् अनादिनिधनो ह्यसौ । 43 अमेयात्मा यतो ह्यात्मा मानैर्मातुं च शक्यते ॥ 101 असम्मितो यतो नास्य देशकालव्यवस्थितिः । 108 अनिलो यस्य नाधारः सर्वभूतधरो ह्यसौ ॥ 234 अगम्यत्वात्प्रमाणानां अप्रमेय इति स्मृतः । 47 अपक्षयविहीनत्वात्पुनरेवायमव्ययः ॥ 31 अग्राह्यात्वान्मनोवाचांअग्राह्य इति कीर्त्यते । 56 अमृतः कीर्तितो यस्मान्नित्यो मरणवर्जितः ॥ 119 अव्यङ्गो हरिरेवस्याद्यतः सर्वाङ्गसुन्दरः । 129 अच्युतोऽयं यतो भक्तान्न कदापि विमुञ्चति ॥ 100 अतुलो यस्य नास्त्येव सदृशो भुवनत्रये । 355 अतीन्द्रोऽयं यतो वीर्यादिन्द्रमत्येति भूरिशः ॥ 157 अतीन्द्रियो यतोऽगम्य इन्द्रियैश्चक्षुरादिभिः । 169 अग्राह्यश्चक्षुषा बुद्ध्या ततोऽदृश्यः स उच्यते ॥ 56 अशक्यत्वात्सुनिर्देष्टुमनिर्देश्यवपुः स्मृतः । 177 अन्तकत्वात्स सर्वेषां प्राणिनामन्तकः स्मृतः ॥ 520 अनुत्तमो यतस्तस्मादुत्तमो नैव विद्यते । 81 अनघोऽयं सदा शुद्धः पापसंसर्गवर्जितः ॥ 146 अमोघा यस्य पादाब्जसेवा मोघा कदापि न । 154 अयं स्यादप्रमेयात्मा यः प्रत्यक्षाद्यगोचरः ॥ 248 अशेषस्यापि लोकस्य ह्यत्तृत्वादमिताशनः । 372 अहः संवर्तको यस्माद्दिवसानां प्रवर्तकः ॥ 232 अनन्तजिद्यतो जेता सर्वेषामपि युध्यताम् । 307 अनुत्पन्नः कदापीति सोऽभूरित्यभिधीयते ॥ 437 अजितो यो न केनापि कदाचिदपि निर्जितः ॥ 549 अच्युतः सततं सिद्धः च्युतिहेतोरभावतः ॥ 552 अनन्तगुणसम्पत्तेः असङ्ख्येयः स उच्यते । 247 एष एवामृतवपुः यद्वपुर्मृतिवर्जितम् ॥ 814 अर्थोऽसावर्थ्यमानत्वात्पुरुषार्थस्वरूपतः । 430 अनर्थोऽयं यतो लोके तेन प्रार्थ्यं च किञ्चन ॥ 481 अमेयो विक्रमो यस्य प्रोच्यतेऽमितविक्रमः । 516 अविज्ञाता यतो भिन्नो विज्ञातुः जीवशब्दितात् ॥ 482 अक्षिणी यस्य पद्माभे सोऽरविन्दाक्ष ईर्यते । 347 अनुकूलः स सर्वेषां स्थितिरक्षणतत्परः ॥ 342 अहस्करस्वरूपत्वादेषोऽप्यहरितीर्यते । 90 अपां निधिर्यतस्तस्य स्याद्विभूतिर्हि सागरः ॥ 323 अमृतांशूद्भवस्तस्मात् चन्द्रस्यापि समुत्थितेः । 283 अमृत्युः स यतो मृत्योरपि मृत्युर्भवत्यसौ ॥ 198 अमराणामशेषाणां प्रभुत्वादमरप्रभुः । 49 अक्षरो च क्षरत्येष सच्चिदानन्दलक्षणात् ॥ 17 अगाधत्वाद्गभीरत्वादम्भोनिधिरिति स्मृतः । 517 अशेषवस्तुरूपत्वादनन्तात्मेति विश्रुतः ॥ 538 अज इत्युच्यते विष्णुर्विराड्रूपेण संस्थितेः । 204 अनलः कीर्त्यते विष्णुः परञ्ज्योतिःस्वरूपतः ॥ 293 असदित्युच्यते तस्य नागरूपाद्यभावतः । 479 अधः कृत्वाऽक्षजा वृत्तीः ज्ञेयस्तस्मादधोक्षजः ॥ 415 अशोको नित्यमेवासौ नित्यानन्दस्वरूपतः । 336 निजानन्दसुधापाननिरतोऽमृतपः स्मृतः । अनीशः खलु सर्वेषां ईशानोऽयमिति स्मृतेः । 626 अशेषबन्धनिर्मुक्तो योऽनिरुद्धः स एव हि । 638 अनवच्छिन्नशौर्यत्वात्प्रोच्यतेऽमितविक्रमः ॥ 641 अनिर्विण्णः सदैवासौ नित्यतृप्तस्वभावतः । 425 अनयोऽयं यतो नेता नास्ति लोकत्रयेऽपि च ॥ 400 अनन्तो योऽपरिच्छिन्नो देशकालान्यवस्तुभिः । 528 अयमेवाविधेयात्मा स्वतन्त्रः सर्वथा सदा । 621 अपराजित इत्युक्तो यस्य नास्ति पराजितिः ॥ 716 अधिष्ठानं प्रपञ्चस्य मायाकल्पितवस्तुनः । 324 अनन्तं यस्य चैश्वर्यं अनन्तश्रीः स एव हि ॥ 933 अप्रमत्तो भवेद्यस्मात्प्रमादरहितः सदा । 325 अशेषस्य लये मुक्तौ प्राप्यत्वादप्ययः सदा ॥ 900 अशेषाणां च भूतानां पुरा सिद्धोऽग्रजः स्मृतः । 891 अयोनिजो यतो नास्य कर्माधीना जनिर्भवेत् ॥ 573 अनिवर्ती निवर्तन्ते यं प्राप्य न कदाचन । 596 अर्को भास्करमध्यस्थज्योतीरूपेण संस्थितेः ॥ 795 अनिर्देश्यवपुर्यस्मान्निर्देशार्हं न तद्वपुः । 656 अशेषैः पूज्यमानैश्च पूज्यमानोऽर्चितः खलु ॥ 634 अर्चिस्मान्दीप्तिमानेष स्वयञ्ज्योतिः स्वभावतः । 633 रथी चास्य समो नैव तेनाप्रतिरथः स्मृतः ॥ 639 अन्तो नास्त्यस्य रूपस्यानन्तरूपो भवत्यतः । 932 अनिशं जयशीलोऽसौ तस्मात्प्रोक्तोऽपराजितः ॥ 862 अनामयो यतो व्याधिराधिर्वाऽस्य च जायते । 689 अनलोऽग्निसमानोऽयं तेजःपुञ्जस्वभावतः ॥ 711 अस्य क्षोभणकृन्नैव विद्यतेऽक्षोभ्य एव सः । 999 अनेकमूर्तरित्युक्तः सर्वास्तस्यैव मूर्तयः ॥ 721 अमूर्तिमान्निगूढत्वान्मूर्तिमत्स्वखिलेष्वपि । 720 अमृताशः स्वयं चाश्नत्प्राशयत्यमृतं सुरान् ॥ 813 अचलो व्याप्तरूपत्वात्क्वचित् चलनवर्जितः । 745 अहङ्कारादिमानित्वरिक्तोऽमानीति कीर्त्यते ॥ 747 अधृतोऽन्येन केनापि स्वयं धत्तेऽखिलं जगत् ॥ 842 अणीयान्न यतः कश्चित्तस्मादणुरिति स्मृतः ॥ 835 अनिलो वायुरूपेण चेष्टयत्यखिलं जगत् । 812 अचिन्त्यरचनारूपजगत्स्रष्टाऽद्भुतः किल ॥ 895 अमूर्तिः स यतस्तस्य मूर्तिः काऽपि न विद्यते । 830 अर्हः पूज्यतमैः सर्वैः पूज्यमानो निरन्तरम् ॥ 870 अभिप्रायः स सर्वेषां प्राणिनां मनसि स्थितः । 871 अचिन्त्योऽयं यतश्चिन्ताविषयो न कदाचन ॥ 832 अनिर्विण्णः सदाऽऽनन्दी निर्वेदस्याप्रसक्तितः । 892 अजन्यत्वात्सदासिद्धो ह्यनादिः स सनातनः ॥ 941 अयं भोज्यस्वरूपेण स्थितत्वादन्नमुच्यते । 983 अयं भोक्तृस्वरूपेण तिष्ठन्नन्नाद उच्यते ॥ 984 अनुत्पन्नस्वभावत्वादज इत्युच्यते बुधैः । 521 अव्यक्तो नामरूपादिव्यञ्जकानामभावतः ॥ 722 अक्रूरः कूरचेष्टानां हिंसादीनां विवर्जनात् । 915 अमेयात्मा न मानार्हः आत्मा यस्य च केनचित् ॥ 179 अघस्पर्शविहीनत्वादनघः सर्वदाऽपि सः । 831 अश्वत्थः प्रोच्यते देवोऽस्थिरलोकस्वरूतः ॥ 824 अक्षोभ्यः क्षोभ्यमाणोऽपि न क्षुब्धो भवति क्वचित् । 999 अरौद्रो रौद्रवृत्तीनां क्रोधादीनामभावतः ॥ 906 अन्यधातृविहीनत्वादधातेति स कीर्त्यते । 951 अन्तवत्सु स्थितोऽप्येष ह्यनन्तो नाशवर्जितः ॥ 536 इति श्रीज्ञानानन्दभारतीस्वामिविरचितं विष्णोरकाराद्यष्टोत्तरशतनामार्थविवरणं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}