% Text title : Vishnu Apamarjana Stotram % File name : viShNorapAmArjanastotram.itx % Category : apAmArjana, vishhnu, vishnu % Location : doc\_vishhnu % Transliterated by : NA % Proofread by : Nat Natarajan nat.natarajan at gmail.com, PSA Easwaran % Source : Vishnudharmottarapurana Vishnurahasya. Also padmapurANa uttarakhaNDa (6) adhyAya 78 and its importance in 79th. % Latest update : March 31, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. viShNorapAmArjanastotram ..}## \itxtitle{.. shrIviShNorapAmArjanastotram ..}##\endtitles ## श्रीवासुदेवाय नमः । दाल्भ्य उवाच । भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः । दुष्टग्रहोपघातैश्च सर्वकालमुपद्रुताः ॥ 1॥ आभिचारिककृत्याभिः स्पर्शरोगैश्च दारुणैः । सदा सम्पीड्यमानास्ते तिष्ठन्ति मुनिसत्तम ॥ 2॥ येन कर्मविपाकेन ग्रहरोगाद्युपद्रवाः । न भवन्ति नृणां तन्मे यथावद्वक्तुमर्हसि ॥ 3॥ पुलस्त्य उवाच । जनार्दनं भूतपतिं जगद्गुरुं स्मरन्मनुष्यः सततं महामुने । दुष्टान्यशेषाण्यपहन्ति सद्यो निःशेषकार्याणि च साधु साधयेत् ॥ 4॥ व्रतोपवासैर्यैर्विष्णुर्नान्यजन्मनि तोषितः । ते नरा मुनिशार्दूल ग्रहरोगादिभागिनः ॥ 5॥ यैर्न तत्प्रवणं चित्तं सर्वदैव नरैः कृतम् । विषग्रहज्वराणां ते मनुष्या दाल्भ्य भागिनः ॥ 6॥ आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति । तत्तदाप्नोत्यसन्दिग्धं परत्राच्युततोषकृत् ॥ 7॥ नाधीन्प्राप्नोति न व्याधीन्न विषग्रहबन्धनम् । कृत्यास्पर्शभयं वाऽपि तोषिते मधुसूदने ॥ 8॥ सर्वदुष्टशमस्तस्य सौम्यास्तस्य सदा ग्रहाः । देवानामप्यधृष्योऽसौ तुष्टो यस्य जनार्दनः ॥ 9॥ यः समः सर्वभूतेषु यथाऽऽत्मनि तथा परे । उपवासादिना येन तोषितो मधुसूदनः ॥ 10॥ तोषिते तत्र जायन्ते नराः पूर्णमनोरथाः । अरोगाः सुखिनो भोगान् भोक्तारो मुनिसत्तम ॥ 11॥ न तेषां शत्रवो नैव स्पर्शरोगाभिचारिकम् । ग्रहरोगादिकं वाऽपि पापकार्यं न जायते ॥ 12॥ अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि तु । रक्षन्ति सकलापद्भ्यो येन विष्णुरुपासितः ॥ 13॥ दाल्भ्य उवाच । अनाराधितगोविन्दा ये नरा दुःखभागिनः । तेषां दुःखाभिभूतानां यत्कर्तव्यं दयालुभिः ॥ 14॥ पश्यद्भिः सर्वभूतस्थं वासुदेवं महामुने । समदृष्ट्या हृषीकेशं तन्मम ब्रूह्यशेषतः ॥ 15॥ पुलस्त्य उवाच । तद्वक्ष्यामि मुनिश्रेष्ट समाहितमनाः शृणु । रोगदोषहरं नॄणां गुरुपापप्रणाशनम् ॥ 16॥ सौवर्णं राजतं ताम्रं मृण्मयं वा नवं दृढम् । अव्रणं कलशं शुद्धं स्थापयेत्तन्दुलोपरि ॥ 17॥ तत्रोदकं समानीय शुद्धं निर्मलमेव च । शतमेकं कुशान् साग्रान्स्थापयेत्कलशोपरि ॥ 18॥ पूजयेत्तत्र कलशमुपचारैः समन्त्रकैः । विरिञ्चिना सहोत्पन्न परमेष्ठीनिसर्गज ॥ 19॥ नुद सर्वाणि पापानि दर्भ स्वस्तिकरो भव । (अथ पुलस्त्यप्रोक्तं अपामार्जनकवचम् । पुअलस्त्य उवाच\-) कुशमूले स्थितो ब्रह्मा कुशमध्ये जनार्दनः ॥ 20॥ कुशाग्रे शङ्करं विद्यात्त्रयो देवाः कुशे स्थिताः । गृहीत्वैतान्समूलाग्रान् कुशान्शुद्धानुस्पृशेत् ॥ 21॥ मार्जयेत्सर्वगात्राणि कुशाग्रैर्दाल्भ्य शान्तिकृत् । शरीरे यस्य तिष्ठन्ति कुशोत्था जलबिन्दवः । नश्यन्ति तस्य पापानि गरुडेनेव पन्नगाः ॥ 22॥ विष्णुभक्तो विशेषेण शुचिस्तद्गतमानसः । रोगग्रहविषार्तानां कुर्याच्छान्तिमिमां शुभाम् ॥ 23॥ वाराहं नारसिंहं च वामनं विष्णुमेव च । ध्यात्वा समाहितो भूत्वा दिक्षु नामानि विन्यसेत् ॥ 24॥ नारसिंहं समभ्यर्च्य शुचौ देशे कुशासने । मन्त्रैरेतैर्यथालिङ्गं कुर्याद्दिग्बन्धमादितः ॥ 25॥ पूर्वे नारायणः पातु वारिजाक्षस्तु दक्षिणे । प्रद्युम्नः पश्चिमे पातु वामदेवस्तथोत्तरे ॥ 26॥ ईशान्यां वामनः पातु ह्याग्नेय्यां तु जनार्दनः । नैरृत्यां पद्मनाभस्तु वायव्यां मधुसूदनः ॥ 27॥ ऊर्ध्वं गोवर्धनधरो ह्मधरायां त्रिविक्रमः । एताभ्यो दशदिग्भ्यस्तु सर्वतः पातु केशवः ॥ 28॥ जले रक्षतु वाराहः स्थले रक्षतु वामनः । अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥ 29॥ एवं कृत्वा तु दिग्बन्धं विष्णुं सर्वत्र संस्मरेत् । आत्मनश्च परस्यापि विधिरेष उदाहृतः ॥ 30॥ अव्यग्रचित्तः कुर्वीत न्यासकर्म यथाविधि । एतत्समस्तं विन्यस्य पश्चान्मन्त्रं प्रयोजयेत् ॥ 31॥ करन्यासं पुरा कृत्वा ततोऽङ्गन्यासमारभेत् । अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम् ॥ 32॥ मध्यमायां हृषीकेशमनामिक्यां त्रिविक्रमम् । कनिष्ठिक्यां न्यसेद्विष्णुं करमध्ये तु माधवम् ॥ 33॥ हृन्मध्ये चिन्तयेद्देवं परमात्मानमीश्वरम् । नृसिंहं मणिबन्धे च करपृष्ठे जनार्दनम् ॥ 34॥ कृते च वैष्णवे न्यासे सर्वपापैः प्रमुच्यते । एवं कृत्वा करन्यासं सर्वं तस्याक्षयं भवेत् । एवं न्यासं करे कृत्वा पश्चादङ्गेषु विन्यसेत् ॥ 35॥ शिखायां केशवं न्यस्य मूर्ध्नि नारायणं न्यसेत् । मालाधरं ललाटे च गोविन्दं तु भ्रुवोर्न्यसेत् ॥ 36॥ चक्षुर्मध्ये न्यसेद्विष्णुं श्रोत्रयोर्मधुसूदनम् । त्रिविक्रमं कपोले तु वामनं कर्णमूलयोः ॥ 37॥ नासारन्ध्रद्वये चैव श्रीधरं कल्पयेद्बुधः । उत्तरोष्ठे हृषीकेशं पद्मनाभं तथाधरे ॥ 38॥ दामोदरं दन्तपङ्क्तौ वाराहं चिबुके तथा । जिह्वायां वासुदेवं च तालौ च गरुडध्वजम् ॥ 39॥ वैकुण्ठं कण्ठदेशे च अनन्तं नासिकोपरि । दक्षिणे च भुजे विप्र विन्यसेत्पुरुषोत्तमम् ॥ 40॥ वामे भुजे महाभागं राघवं हृदि विन्यसेत् । कुक्ष्योः पृथ्वीधरं चैव पार्श्वयोरमितौजसम् ॥ 41॥ स्तनयोः पीतवसनं हरिं नाभ्यां तु विन्यसेत् । करे तु दक्षिणे विप्र ततः सङ्कर्षणं न्यसेत् ॥ 42॥ वामे रिपुहरं विद्यात्कटिमध्येऽपराजितम् । पृष्ठे क्षितिधरं विद्यादच्युतं स्कन्धयोर्द्वयोः ॥ 43॥ वक्षःस्थले माधवं च कक्षयोर्योगशायिनम् । वामकुक्षे माधवं च दक्षिणे जलशायिनम् ॥ 44॥ योगीशं दक्षिणे पार्श्वे वामपार्श्वे श्रियःपतिम् । अन्त्रेषु वासुदेवं च गुदमध्येऽव्ययं न्यसेत् ॥ 45॥ स्वयम्भुवं मेढ्रमध्ये ऊर्वोश्चैव गदाधरम् । जानुमध्ये चक्रधरं जङ्घयोरच्युतं न्यसेत् ॥ 46॥ पादयोः पुष्कराक्षं च सर्वतो विश्वरूपिणम् । गुल्फयोर्नारसिंह च पादपृष्ठेऽमितौजसम् । अङ्गुल्यां श्रीधरं विद्यात्पद्माक्षं सर्वसन्धिषु ॥ 47॥ नखेषु घननीलाङ्गं न्यसेत्पादतलेऽच्युतम् । रोमकूपे गुडाकेशं कृष्णं रक्तास्थिमज्जसु ॥ 48॥ मनोबुद्{}ध्योरहकारं चित्ते न्यस्य जनार्दनम् । पादमूले तु देवस्य शङ्खं विन्यस्य निर्मलम् ॥ 49॥ वनमालां हृदि न्यस्य सर्वदेवाभिपूजिताम् । गदां वक्षःस्थले न्यस्य चक्रं चैव तु पृष्ठतः ॥ 50॥ श्रीवत्साङ्कं न्यसेन्मूर्ध्नि पङ्कजं कवचे न्यसेत् । आपादमस्तकं चैव विन्यसेत्पुरुषोत्तमम् ॥ 51॥ (OM अपामार्जनको न्यासः सर्वव्याधिविनाशनः |) विष्णुरूर्ध्वमधो रक्षेद्वैकुण्ठो विदिशो दिशः । पातु मां सर्वतो रामो धन्वी चक्री च केशवः ॥ 52॥ (इति विष्णोरपामार्जनन्यासकवचम् |) अथ ध्यानं प्रवक्ष्यामि शृणु पापप्रणाशनम् । वराहरूपिणं देवं संस्मरन्नर्चयञ्जपेत् ॥ 53॥ बृहत्तनुं बृहद्गात्रं बृहद्दंष्ट्रं सुशोभनम् । समस्तवेदवेदाङ्गैर्युक्ताङ्गं भूषणैर्युतम् ॥ 54॥ उद्धृत्य भूमिं शिरसा मूर्ध्नि जिघ्रन्तमच्युतम् । उद्धृत्य भूमिं पाताले हस्ताभ्यामुपगृह्य ताम् ॥ 55॥ आलिङ्ग्य भूमिं शिरसा मूर्ध्नि जिघ्रन्तभच्युतम् । रत्नवैडूर्यमुक्तादिभूषणैरुपशोभितम् ॥ 56॥ पीताम्बरधरं देवं शुक्लमाल्यानुलेपनम् । त्रयस्त्रिंशत्कोटिदेवैः स्तूयमानं दिवानिशम् ॥ 57॥ नृत्यद्भिरप्सरोभिश्च गीयमानं च किन्नरैः । इत्थं ध्यात्वा तथाऽऽत्मानं जपेन्नित्यमतन्द्रितः ॥ 58॥ सुवर्णमण्डपान्तःस्थं पद्मं ध्यायेत्सकेशरम् । सकर्णिकैर्दलैश्चैव ह्यष्टभिः परिशोभितम् ॥ 59॥ कलङ्करहितं देवं पूर्णचन्द्राम्बुजप्रभम् । तडित्समजटाशोभिकण्ठनालेन शोभितम् ॥ 60 श्रीवत्साङ्कितवक्षःस्थं तीक्ष्णदंष्ट्रं सुलोचनम् । वनमालाविशोभाढ्यं मुक्ताहारोपशोभितम् ॥ 61॥ सपङ्कजं चतुर्हस्तं तत्प्रख्यातं सुशोभनम् । प्रातः सूर्यसमाभ्यां वै कुण्डलाभ्यां विराजितम् ॥ 62॥ जानूपरिन्यस्तकरद्वन्द्वरत्ननखाङ्कितम् । जङ्घाभरणसस्पर्धि शुभालङ्करणं त्विषः ॥ 63॥ चतुर्थीचन्द्रसङ्काशं सुदंष्ट्रमुखपङ्कजम् । अतिरक्तोष्ठवदनं व्यक्तं समतिभीषणम् ॥ 64॥ वामाङ्कस्थश्रिया युक्तं शान्तिदां तुङ्गरोहिणीम् ॥ 65॥ अर्हणां रक्तपादां च सुभासां शुभलक्षणाम् । सुभ्रूं सुकेशीं सुश्रोणीं सुभुजां सुप्रभाननाम् ॥ 66॥ सुप्रतिष्ठां च सुदतीं चतुर्हस्तां विचिन्तयेत् । दुकूलां चैव चार्वङ्गीं हरिणीं सर्वकामदाम् ॥ 67॥ तप्तकाञ्चनसङ्काशां सर्वाभरणभूषिताम् । सुवर्णकलशप्रख्यपीनोन्नतपयोधराम् ॥ 68॥ गृहीतमातुलुङ्गाभ्यामुद्बाहुभ्यामथान्ययोः । गृहीतपद्मयुगलां जाम्बूनदकरां तथा ॥ 69॥ एवं देवीं नृसिंहस्य वामाङ्कोपरि संस्मरेत् ॥ 70॥ अतिसुविमलगात्रं रुक्मपात्रस्थमन्नं सुललितदधिखण्डं पाणिना दक्षिणेन । कलशममृतपूर्णं वामहस्ते दधानं तरति सकलदुःखं वामनं भावयेद्यः ॥ 71॥ अजिनदण्डकमण्डलुमेखलारुचिरपावनवामनमूर्तये । इति जगत्त्रितयाय जितारये निगमवाक्पटवे बटवे नमः ॥ 72॥ शान्तं पद्मासनस्थं सकलशशिनिभं श्रीपतिं कोमलाङ्गं हस्ते पीयूषकुम्भं दधियुतकलशं पञ्चहस्तं तथाऽन्यैः । पीतं वस्त्रं दधानं कटकमुकुटके हारकेयूरमालां नानालङ्कारयुक्तं स्फटिकमणिनिभं वामनं नौमि दान्तम् ॥ 73॥ अम्रश्यामः शुभ्रयज्ञोपवीती लसत्कौपीनो जातकृष्णाजिनश्रीः । छत्री दण्डी पुण्डरीकायताक्षः पायान्मायावामनो ब्रह्मचारी ॥ 74॥ क्षीरसागरकल्लोलसीकरौघविभूषितम् । मणिमुक्तामये रम्ये सैकते संस्थितं शुभम् ॥ 75॥ शुभ्रमेघविनिर्मुक्तं सुधासिक्तं सुसुन्दरम् । एवं वामनमात्मानं ध्यात्वाऽपामार्जनं जपेत् ॥ 76॥ (मम सर्वारिष्ट आपदो परिहारार्थे अपामार्जनस्तोत्रमन्त्रजपे विनियोगः ॥) OM नमः परमार्थाय पुरुषाय महात्मने । अरूपबहुरूपाय व्यापिने परमात्मने ॥ 77॥ निष्कल्मषाय शुद्धाय ध्यातृपापहराय च । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ 78॥ वराहाय नृसिंहाय वामनाय महात्मने । नमः कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ 79॥ चिकित्सानन्तरूपाय योगिने परमात्मने । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ 80॥ नारायणाय विश्वाय विश्वेशायेश्वराय च । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ 81॥ गोविन्दपद्मनाभाय वासुदेवाय शाङ्गिणे । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ 82॥ दामोदराय देवाय अनन्ताय महात्मने । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ 83॥ विष्टरश्रवसे तस्मै क्षीराम्भोनिधिशायिने । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ 84॥ भक्तिप्रियाय देवाय विष्वक्सेनाय शार्ङ्गिणे । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ 85॥ कृष्णाय वासुदेवाय हरये परमात्मने । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ 86॥ हिरण्यगर्भपतये हिरण्यकशिपुच्छिदे । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ 87॥ चक्रहस्ताय शूराय तार्क्ष्यपत्राय धीमते । नमस्कृत्वा प्रणश्यामि यत्तत्सिध्यतु मे वचः ॥ 88॥ अधोक्षजाय भद्राय श्रीधरायात्ममूर्तये । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ 89॥ त्रिविक्रमाय रामाय वैकुण्ठाय नराय च । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ 90॥ सच्चिदानन्दरूपाय योगिने परमात्मने । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः ॥ 91॥ योगेश्वराय गुह्याय गूढाय परमात्मने । नमस्कृत्वा प्रवक्ष्यामि यक्षत्सिध्यतु मे वचः ॥ 92॥ वाराहेश नृसिंहेश वामनेश त्रिविक्रम । हयग्रीवेश सर्वेश हृषीकेश हराशुभम् ॥ 93॥ अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः । अखण्डितप्रभावैस्त्वं सर्वदुःखहरो भव ॥ 94॥ हरामुकस्य दुरितं दुष्कृतं दुरुपासितम् । मृत्युबाधार्तिभयदं दुरिष्टस्य च यत्फलम् ॥ 95॥ परापध्यानसंस्थानप्रयुक्तं चाभिचारिकम् । गरस्पर्शमहायोगं प्रयोगं जरया जर ॥ 96॥ हरये वासुदेवाय नमः कृष्णाय शार्ङ्गिणे । नमः पुष्करनेत्राय केशवायादिचक्रिणे ॥ 97॥ नमः कमलकिञ्जल्कपीतनिर्मलवाससे । महाहवरिपुस्कन्धघृष्टचक्राय चक्रिणे ॥ 98॥ दंष्ट्रोद्धृतक्षितिभृते त्रिमूर्तिपतये नमः । महायज्ञवराहाय शेषभोगोरुशायिने ॥ 99॥ तप्तहाटककेशान्तज्वलत्पावकलोचन । वज्रायुधनखस्पर्शदिव्यसिंह नमोऽस्तु ते ॥ 100॥ तीक्ष्णैर्नखाग्रैर्यदुरो विदार्य त्रातुं सुरान्दैत्यपतिं जघान । सुदर्शनं पद्मगदे च शङ्खं बिभ्रन्नृसिंहोऽस्तु ममाभया ॥ 101॥ काश्यपायातिह्रस्वाय ऋग्यजुःसाममूर्तये । तुभ्यं वामनरूपाय क्रमते गां नमो नमः ॥ 102॥ वराहाशेषदुष्टानि सर्वपापफलानि च । मर्द मर्द महादंष्ट्र मर्द मर्द महीधर ॥ 103॥ नरसिंह करालास्यदन्तप्रान्तनखोज्ज्वल । भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन ॥ 104॥ ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक् । प्रशमं सर्वदुःखानि नयत्वाशु जनार्दनः ॥ 105॥ आद्यन्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तोऽप्यनुशासितारः । सर्वान् ज्वरान्घ्नन्तु ममानिरुद्ध\- प्रद्युम्नसङ्कर्षणवासुदेवाः ॥ 106॥ त्रिपाद्भस्मप्रहरणस्त्रिशिरा रक्तलोचनः । स मे प्रीतः सुखं दद्यात्सर्वामयपतिर्ज्वरः ॥ 107॥ ज्वरमन्त्रस्य कालाग्निरृषिः\, महाज्वरो देवता\, गायत्री छन्दः\, रोगप्रशमनार्थे जपे विनियोगः ॥ 108॥ भस्मायुधाय विद्महे एकदंष्ट्राय धीमहि । तन्नो ज्वरः प्रचोदयात् । अङ्गवङ्गकलिङ्गेषु हूणेषु मगधेषु च । वाराणस्यां च यज्जातं तन्न स्मरसि रे ज्वर ॥ 109॥ एकाहिकं द्व्याहिकं च तथा त्रिदिवसज्वरम् । चातुर्थिकं तथात्युग्रं तथैव सततज्वरम् ॥ 110॥ दोषोत्थं सन्निपातोत्थं तथैवागन्तुकज्वरम् । शमं नयाशु गोविन्द छिन्धि छिन्ध्याशु वेदनाम् ॥ 111॥ नेत्रदुःखं शिरोदुःखं दुःखं चोदरसम्भवम् । अतिकासमतिश्वासमतितापं सवेपथुम् ॥ 112॥ गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगं तथा क्षयम् । कामलादींस्तथा रोगान्प्रमेहांश्चातिदारुणान् ॥ 113॥ भगन्दरातिसारांश्च मुखरोगान् सत्वग्भवान् । श्वित्रादीन्नखरोगांश्च त्वगस्थ्यन्तर्बहिःस्थितान् ॥ 114॥ अश्मरीं मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् । ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ॥ 115॥ कफोद्भवाश्च ये रोगा ये केचित्सान्निपातिकाः । आगन्तुकाश्च ये रोगा लूताविस्फोटकादयः ॥ 116॥ ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः । विलयं यान्तु सर्वे ते विष्णोरुच्चारणेन तु ॥ 117॥ क्षयं गच्छन्तु शेषास्ते चक्रेणाभिहता हरेः । अच्युतानन्तगोविन्दनामोच्चारणमेषजात् ॥ 118॥ नश्यन्तु सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ 119॥ अच्युतेति मनःपूतमनन्तेति वचः पुनः । गोविन्देति तनुः पूता त्वज्ञातज्ञातपातकैः ॥ 120॥ अच्युतानन्त गोविन्द परमानन्द माधव । OM नमः सम्पुटीकृत्य जपन्नेवमधोक्षजम् ॥ 121॥ सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । वेदशास्त्रात्परं नास्ति न देवः केशवात्परः ॥ 122॥ स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् । दन्तोद्भूतं नखोद्भूतमाकाशप्रभवं विषम् ॥ 123॥ लूतादिप्रभवं चैव विषमत्यन्तदुःखदम् । शमं नयाशु तत्सर्वं कीर्तितोऽसि जनार्दन ॥ 124॥ ग्रहान्प्रेतग्रहांश्चैव तथा वै डाकिनीग्रहान् । वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षराक्षसान् ॥ 125॥ शाकिनीपूतनादींश्च तथा वैनायकग्रहान् । मुखमण्डलिकान्क्रूरान् रेवतीं वृद्धरेवतीम् ॥ 126॥ वृद्धिकाख्यांस्तथा चोग्रांस्तथा मातृग्रहानपि । बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान् ॥ 127॥ नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने । सटाकरालवदनो नरसिंहो महाबलः ॥ 128॥ ग्रहानशेषान्निःशेषान् करोतु जगतो हि सः ॥ 129॥ नरसिंह महासिंह ज्वालामालोज्ज्वलानन । ग्रहानशेषान्निःशेषान् खाद खादाग्निलोचन ॥ 130॥ ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः । यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ॥ 131॥ व्याघ्रसिंहवराहेषु ग्रहभूतभयेषु च । शस्त्रक्षतेषु ये रोगा जालगर्दभकादयः ॥ 132॥ यानि च क्रूरभूतानि प्राणिपीडाकराणि च । तानि सर्वाणि सर्वात्मन्परमात्मन् जनार्दन ॥ 133॥ किञ्चिद्रूपं समाश्रित्य वासुदेवाशु नाशय । क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालातिभीषणम् ॥ 134॥ सर्वदुष्टप्रशमनं कुरु देववराच्युत । सुदर्शन महाज्वाल छिन्धि छिन्धि महायुध ॥ 135॥ तीक्ष्णधार महावेग सूर्यकोटिसमप्रभ । त्रैलोक्यरक्षाकर्तस्त्वं दानवान्वयमर्दन ॥ 136॥ ज्वलल्पावकसङ्काश छिन्धि छिन्ध्याशु वेदनाम् । छिन्धि वातं च लूतांश्च छिन्धि रोगं महद्विषम् ॥ 137॥ छिन्धि छिन्धि महाव्याधीन् छिन्धि छिन्धि महाग्रहान् । रुजं दाहं च शूलं च निमिषजालगर्दभौ ॥ 138॥ सुधन्वाखण्डपरशुर्दारुणो द्रविणप्रदः । हां हां हुं हुं फट्कारेण ठद्वयेन हन द्विषः ॥ 139॥ सुदर्शनस्य मन्त्रेण ग्रहा यान्ति दिशो दश ॥ 140॥ OM नमो भगवते भो भो सुदर्शन मम दुष्टं दारय दारय दुरितं हन हन पापं मथ मथ आरोग्यं कुरु हां हां हुं हुं कुरु फट् स्वाहा ॥ 141॥ त्रैलोक्यरक्षाकर्तस्त्वमाज्ञापय जनार्दन । सर्वदुष्टानि रक्षांसि क्षपयारिविभीषण ॥ 142॥ प्राच्यां रक्ष प्रतीच्यां च दक्षिणोत्तरतस्तथा । ईशान्यां च तथाऽऽग्नेय्यां नैरृत्यां वायुदिश्यपि ॥ 143॥ अधरायां तथोर्ध्वायां सदा रक्षां करोत्वसौ । रक्षां करोतु भगवान्नरसिंहः स्वगर्जितैः ॥ 144॥ भुव्यन्तरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतः । रक्षां करोतु भगवान्बहुरूपी जनार्दनः ॥ 144॥ यया यज्ञेश्वरो विष्णुर्वेदान्तेष्वपि गीयते । तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥ 146॥ परमात्मा यथा विष्णुर्वेदान्तेष्वपिधीयते । तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥ 147॥ यथा विष्णुर्जगत्सर्वं सदेवासुरमानुषम् । तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु ॥ 148॥ यथा विष्णौ स्मृते सद्यः सङ्क्षयं याति पातकम् । तेन सत्येन सकलं यन्मयोक्तं तथास्तु तत् ॥ 149॥ शान्तिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु । स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात् ॥ 150॥ यत एवागतं पापं तत्रैव प्रतिगच्छतु । यदस्य दुःखं तत्सर्वं शमं नयतु माधवः ॥ 151॥ वासुदेवशरीरोत्थैः कुशैः सम्मार्जिता मया । अपामार्जितगोविन्दो नरो नारायणो भवेत् ॥ 152॥ ममास्तु सर्वदुःखानां प्रशमो वचनाद्धरेः । शान्ताः समस्तरोगास्ते ग्रहाः सर्वे विषादयः ॥ 153॥ भूतानि प्रशमं यान्तु स्मृते च मधुसूदने । एतत्समस्तरोगेषु ग्रहभूतभयेषु च । अपामार्जनकं शस्त्रं विष्णोर्नामाभिमन्त्रितम् ॥ 154॥ एते कुशा विष्णुशरीरसम्भवा जनार्दनाग्रे स्वयमेव चागताः । हतो मया दुष्टमशेषमस्य स्वस्थो भवत्वेष यथा वचो हरेः ॥ 155॥ शान्तिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु । यदस्य दुरितं किञ्चित्तत्क्षिप्तं लवणार्णवे ॥ 156॥ स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात् । यत एवागतं पापं तत्रैव प्रतिगच्छतु ॥ 157॥ एतद्रोगादिपीडासु जन्तूनां हितकाम्यया । विष्णुभक्तेन कर्तव्यमपामार्जनकं परम् ॥ 158॥ अनेन सर्वदुःखानि प्रशमं यान्त्यसंशयम् । सर्वभूतहितार्थाय कुर्यात्तस्मात्सदैव हि ॥ 159॥ (सर्वापराधशमनमपामार्जनकं परम् । एतत्स्तोत्रमिदं पुण्यं पठेदायुष्यवर्धनम् ॥ विनाशाय च रोगाणामवमृत्युक्षयाय च । व्याघ्रापस्मारकुष्ठादि पिशाचोरगराक्षसाः ॥) य इदं धारयेद्विद्वान् श्रद्धाभक्तिसमन्वितः । ग्रहास्तं नोपसर्पन्ति न रोगा न च राक्षसाः ॥ 160॥ धन्यो यशस्वी शत्रुघ्नः स्तवोऽयं मुनिसत्तम । पठतां शृण्वतां चैव ददाति परमां गतिम् ॥ 161॥ इति श्रीविष्णुधर्मेषु विष्णुरहस्ये पुलस्त्यदाल्भ्यसंवादे श्रीविष्णोरपामार्जनस्तोत्रं सम्पूर्णम् ॥ (विष्णुधर्मेषु अष्टाविंशाध्यान्तर्गतम्) सर्वारिष्ट आपदो परिहारार्थे अपामार्जनस्तोत्रम् । ##(Apaamaarjana Stotra for expiation from dangers of all sorts of misfortunes.) There is another विष्णुरपामार्जनस्तोत्रम् इन् पद्मपुराण उत्तरखण्ड (6) अध्याय 78 and its importance in 79th. Proofread by Nat Natarajan nat.natarajan at gmail.com and PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}