% Text title : Vishnu Apamarjana Stotram 2 % File name : viShNorapAmArjanastotram2.itx % Category : apAmArjana, vishhnu, vishnu % Location : doc\_vishhnu % Transliterated by : NA % Proofread by : NA % Source : padmapurANa uttarakhaNDa (6) adhyAya 78/79 and its importance in 79/80th. Also similar in Vishnudharmottarapurana Vishnurahasya. % Latest update : December 26, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Apamarjanastotram 2 Mahimasahitam ..}## \itxtitle{.. apAmArjanastotram 2 mahimasahitam ..}##\endtitles ## अथोनाशीतितमोऽध्यायः । महादेव उवाच \- अथातः संप्रवक्ष्यामि अपामार्जनमुत्ततम् । पुलस्त्येन यथोक्तं तु दालभ्याय महात्मने ॥ 1॥ सर्वेषां रोगदोषाणां नाशनं मङ्गलप्रदम् । तत्तेऽहं तु प्रवक्ष्यामि शृणु त्वं नगनन्दिनि ॥ 2॥ पार्वत्युवाच (श्रीदालभ्यौवाच) \- भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवाः । दुष्टग्रहाभिभूताश्च सर्वकाले ह्युपद्रुताः ॥ 3॥ अभिचारककृत्यादिबहुरोगैश्च दारुणैः । न भवन्ति सुरश्रेष्ठ तन्मे त्वं वक्तुमर्हसि ॥ 4॥ (न भवन्ति मुनिश्रेष्ठ) महादेव उवाच (श्रीपुलस्त्य उवाच) \- व्रतोपवासैर्नियमैर्विष्णुर्वै तोषितस्तु यैः । ते नरा नैव रोगार्ता जायन्ते नगनन्दिनि ॥ 5॥ (जायन्ते मुनिसत्तम) यैः कृतं न व्रतं पुण्यं न दानं न तपस्तथा । न तीर्थं देवपूजा च नान्नं दत्तं तु भूरिशः ॥ 6॥ ते वै लोकाः सदा ज्ञेया रोगदोषप्रपीडिताः । आरोग्यं परमामृद्धिं मनसा यद्यदिच्छति ॥ 7॥ तत्तदाप्नोत्यसन्दिग्धं विष्णोः सेवाविशेषतः । नाऽऽधिं प्राप्नोति न व्याधिं न विषग्रहबन्धनम् ॥ 8॥ कृत्यास्पर्शभयं चापि तोषिते मधुसूदने । समस्तदोषनाशश्च सर्वदा च शुभा ग्रहाः ॥ 9॥ देवानामप्यधृष्योऽसौ तोषिते च जनार्दने । यः सर्वेषु च भूतेषु यथाऽऽत्मनि तथाऽपरे ॥ 10॥ उपवासदिनान्ते तु तोषितो मधुसूदनः । तोषिते तत्र जायन्ते नराः पूर्णमनोरथाः ॥ 11॥ अरोगाः सुखिनो भोगभोक्तारो नगनन्दिनि । तेषां च शत्रवो नैव न च रोगाभिचारिकम् ॥ 12॥ ग्रहरोगादिकं चैव पापकार्यं न जायते । अव्याहतानि कृष्णस्य चक्रादीन्यायुधानि वै ॥ रक्षन्ति सकलापद्भ्यो येन विष्णुरुपासितः ॥ 13॥ पार्वत्युवाच (श्रीदालभ्यौवाच) \- अनाराधितगोविन्दा ये नरा दुःखभाजिनः । तेषां दुःखाभिभूतानां यत्कर्तव्यं दयालुभिः ॥ 14॥ पश्यद्भिः सर्वभूतस्थं वासुदेवं सनातनम् । समदृष्टिभिरप्यत्र तन्मे ब्रूहि विशेषतः ॥ 15॥ महादेव उवाच (श्रीपुलस्त्य उवाच) \- तद्वक्ष्यामि सुरश्रेष्ठे समाहितमनाः शृणु । (मुनिश्रेष्ठ) रोगदोषाशुभहरं विद्विडापद्विनाशनम् ॥ 16॥ शिखायां श्रीधरं न्यस्य शिखाधः श्रीकरं तथा । हृषीकेशं तु केशेषु मूर्ध्नि नारायणं परम् ॥ 17॥ ऊर्ध्वश्रोत्रे न्यसेद्विष्णुं ललाटे जलशायिनम् । विष्णुं वै भ्रुयुगे न्यस्य भ्रूमध्ये हरिमेव च ॥ 18॥ नरसिंहं नासिकाग्रे कर्णयोरर्णवेशयम् । चक्षुषोः पुण्डरीकाक्षं तदधो भूधरं न्यसेत् ॥ 19॥ कपोलयोः कल्किनाथं वामनं कर्णमूलयोः । शङ्खिनं शङ्खयोर्न्यस्य गोविन्दं वदने तथा ॥ 20॥ मुकुन्दं दन्तपङ्क्तौ तु जिह्वायां वाक्पतिं तथा । रामं हनौ तु विन्यस्य कण्ठे वैकुण्ठमेव च ॥ 21॥ बलघ्नं बाहुमुलाधश्चांसयोः कंसघातिनम् । अजं भुजद्वये न्यस्य शार्ङ्गपाणिं करद्वये ॥ 22॥ सङ्कर्षणं कराङ्गुष्ठे गोपमङ्गुलिपङ्क्तिषु । वक्षस्यधोक्षजं न्यस्य श्रीवत्सं तस्य मध्यतः ॥ 23॥ स्तनयोरनिरुद्धं च दामोदरमथोदरे । पद्मनाभं तथा नाभौ नाभ्यधश्चापि केशवम् ॥ 24॥ मेढ्रे धराधरं देवं गुदे चैव गदाग्रजम् । पीताम्बरधरं कट्यामूरुयुग्मे मधुद्विषम् ॥ 25॥ मुरद्विषं पिण्डकयोर्जानुयुग्मे जनार्दनम् । फणीशं गुल्फयोर्न्यस्य क्रमयोश्च त्रिविक्रमम् ॥ 26॥ पादाङ्गुष्ठे श्रीपतिं च पादाधो धरणीधरम् । रोमकूपेषु सर्वेषु विष्वक्सेनं न्यसेद्बुधः ॥ 27॥ मत्स्यं मांसे तु विन्यस्य कूर्मं मेदसि विन्यसेत् । वाराहं तु वसामध्ये सर्वास्थिषु तथाऽच्युतम् ॥ 28॥ द्विजप्रियं तु मज्जायां शुक्रे श्वेतपतिं तथा । सर्वाङ्गे यज्ञपुरुषं परमात्मानमात्मनि ॥ 29॥ एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् । यावन्न व्याहरेत्किञ्चित्तावद्विष्णुमयः स्थितः ॥ 30॥ गृहीत्वा तु समूलाग्रान्कुशांशुद्धान्समाहितः । मार्जयेत्सर्वगात्राणि कुशाग्रैरिह शान्तिकृत् ॥ 31॥ विष्णुभक्तो विशेषेण रोगग्रहविषार्तिनः । (विषार्दितः) विषार्तानां रोगिणां च कुर्याच्छान्तिमिमां शुभाम् ॥ 32॥ जपेत्तत्र तु भो देवि सर्वरोगप्रणाशनम् । OM नमः श्रीपरमार्थाय पुरुषाय महात्मने ॥ 33॥ अरूपबहुरूपाय व्यापिने परमात्मने । वाराहं नारसिंहं च वामनं च सुखप्रदम् ॥ 34॥ ध्यात्वा कृत्वा नमो विष्णोर्नामान्यङ्गेषु विन्यसेत् । निष्कल्मषाय शुद्धाय व्याधिपापहराय वै ॥ 35॥ गोविन्दपद्मनाभाय वासुदेवाय भूभृते । नमस्कृत्वा प्रवक्ष्यामि यत्तत्सिध्यतु मे वच ॥ 36॥ (वचः) त्रिविक्रमाय रामाय वैकुण्ठाय नराय च । वाराहाय नृसिंहाय वामनाय महात्मने ॥ 37॥ हयग्रीवाय शुभ्राय हृषीकेश हराशुभम् । परोपतापमहितं प्रयुक्तं चाभिचारिणम् ॥ 38॥ (चाभिचारिणाम्) गरस्पर्शमहारोगप्रयोगं जरया जर । नमोऽस्तु वासुदेवाय नमः कृष्णाय खङ्गिने ॥ 39॥ नमः पुष्करनेत्राय keshavAya.a.adichakriNe | नमः किञ्जल्कवर्णाय पीतनिर्मलवाससे ॥ 40॥ महादेववपुःस्कन्धधृष्टचक्राय चक्रिणे । दंष्ट्रोद्धृतक्षितितलत्रिमूर्तिपतये नमः ॥ 41॥ महायज्ञवराहाय श्रीविष्णवे नमोऽस्तु ते । तप्तहाटककेशान्तज्वलत्पावकलोचन ॥ 42॥ वज्राधिकनखस्पर्शदिव्यसिंह नमोऽस्तु ते । कश्यपायातिह्रस्वाय ऋग्यजुःसामलक्षण ॥ 43॥ तुभ्यं वामनरूपाय क्रमते गां नमो नमः । वाराहाशेषदुःखानि सर्वपापफलानि च ॥ 44॥ मर्द मर्द महादंष्ट्र मर्द मर्द च तत्फलम् । नरसिंह करालास्यदन्तप्रान्त नखोज्ज्वल ॥ 45॥ भञ्ज भञ्ज निनादेन दुःखान्यस्याऽऽर्तिनाशन । ऋग्यजुःसामभिर्वाग्भिः कामरूपधरादिधृक् ॥ 46॥ प्रशमं सर्वदुःखानि नय त्वस्य जनार्दन । ऐकाहिकं व्द्याहिकं च तथा त्रिदिवसं ज्वरम् ॥ 47॥ चातुर्थिकं तथाऽनुग्रं तथा वै सततज्वरम् । दोषोत्थं सन्निपातोत्थं तथैवाऽऽगन्तुकज्वरम् ॥ 48॥ शमं नयतु गोविन्दो भित्त्वा छित्त्वाऽस्य वेदनम् । नेत्रदुःखं शिरोदुःखं दुःखं तूदरसम्भवम् ॥ 49॥ अनुच्छ्वासं महाश्वासं परितापं तु वेपथुम् । गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगं तथा क्षयम् ॥ 50॥ कामलादींस्तथा रोगान्प्रमेहादींश्च दारुणान् । ये वातप्रभवा रोगा लूताविस्फोटकादयः ॥ 51॥ ते सर्वे विलयं यान्तु वासुदेवापमार्जिताः । विलयं यान्ति ते सर्वे विष्णोरुच्चारणेन वा ॥ 52॥ क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः । अच्युतानन्तगोविन्दनामोच्चारणभेषजात् ॥ 53॥ नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् । स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् ॥ 54॥ दन्तोद्भवं नखोद्भूतमाकाशप्रभवं च यत् । भूतादिप्रभवं यच्च विषमत्यन्तदुःसहम् ॥ 55॥ शमं नयतु तत्सर्वं कीर्तितोस्य जनार्दनः । ग्रहान्प्रेतग्रहांश्चैव तथाऽन्यांशाकिनीग्रहान् ॥ 56॥ मुखमण्डलकान्कूरान्रेवतीं वृद्धरेवतीम् । वृद्धिकाख्यान्ग्रहांश्चोग्रांस्तथा मातृग्रहानपि ॥ 57॥ बालस्य विष्णोश्चरितं हन्ति बालग्रहानपि । वृद्धानां ये ग्रहाः केचिद्बालानां चापि ये ग्रहाः ॥ 58॥ नृसिंहदर्शनादेव नश्यन्ते तत्क्षणादपि । दंष्ट्राकरालवदनो नृसिंहो दैत्यभीषणः ॥ 59॥ तं दृष्ट्वा ते ग्रहाः सर्वे दूरं यान्ति विशेषतः । नरसिंह महासिंह ज्वालामालोज्ज्वलानन ॥ 60॥ ग्रहानशेषान्सर्वेश नुद स्वास्यविलोचन । ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः ॥ 61॥ यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः । शस्त्रक्षतेषु ये रोगा ज्वालागर्दभकादयः ॥ 62॥ विस्फोटकादयो ये च ग्रहा गात्रेषु संस्थिताः । त्रैलोक्यरक्षाकर्तस्त्वं दुष्टदानववारण ॥ 63॥ सुदर्शनमहातेजश्छिन्धि च्छिन्धि महाज्वरम् । छिन्धि वातं च लूतं च च्छिन्धि घोरं महाविषम् ॥ 64॥ उद्दण्डामरशूलं च विषज्वालासगर्दभम् । OM ह्रांह्रांह्रूंह्रूं प्रधारेण कुठारेण हन द्विषः ॥ 65॥ OM नमो भगवते तुभ्यं दुःखदारणविग्रह । यानि चान्यानि दुष्टानि प्राणिपीडाकराणि वै ॥ 66॥ तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः । किञ्चिद्रूपं समास्थाय वासुदेव नमोऽस्तु ते ॥ 67॥ क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालाविभीषणम् । सर्वदुष्टोपशमनं कुरु देववराच्युत ॥ 68॥ सुदर्शन महाचक्र गोविन्दस्य वरायुध । तीक्ष्णधार महावेग सूर्यकोटिसमद्युते ॥ 69॥ सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव । सर्वदुःखानि रक्षांसि पापानि च विभीषण ॥ 70॥ दुरितं हन चाऽऽरोग्यं कुरु त्वं भोः सुदर्शन । प्राच्यां चैव प्रतीच्यां च दक्षिणोत्तरतस्तथा ॥ 71॥ रक्षां करोतु विश्वात्मा नरसिंहः स्वगर्जितैः । भूम्यन्तरिक्षे च तथा पृष्ठतः पार्श्वतोऽग्रतः ॥ 72॥ रक्षां करोतु भगवान्बहुरूपी जनार्दनः । (तथा विष्णुमयं सर्वं सदेवासुरमानुषम्) ॥ 73॥ तेन सत्येन सकलं दुःखमस्य प्रणश्यतु । यथा योगेश्वरो विष्णुः सर्ववेदेषु गीयते ॥ 74॥ तेन सत्येन सकलं दुःखमस्य प्रणश्यतु । परमात्मा यथा विष्णुर्वेदाङ्गेषु च गीयते ॥ 75॥ तेन सत्येन विश्वात्मा सुखदस्तस्य केशवः । शान्तिरस्तु शिवं चास्तु प्रणाशं यातु चासुखम् ॥ 76॥ वासुदेवशरीरोत्थैः कुशैः सम्मार्जितं मया । अपामार्जितगोविन्दो नरो नारायणस्तथा ॥ 77॥ तथाऽपि सर्वदुःखानां प्रशमो वचनाद्धरेः । शान्ताः समस्तदोषास्ते ग्रहाः सर्वे विषाणि च । भूतानि च प्रशाम्यन्ति संस्मृते मधुसूदने ॥ 78॥ एते कुशा विष्णुशरीरसम्भवा जनार्दनोऽहं स्वयमेव चाग्रतः । हतं मया दुःखमशेषमस्य वै स्वस्थो भवत्वेष वचो यथा हरेः ॥ 79॥ शान्तिरस्तु शिवं चास्तु प्रणश्यत्वसुखं च यत् । यदस्य दुरितं किञ्चित्क्षिप्तं तल्लवणाम्भसि ॥ 80॥ स्वास्थ्यमस्य सदैवास्तु हृषीकेशस्य कीर्तनात् । यद्यतोऽत्र गतं पापं तत्तु तत्र प्रगच्छतु ॥ 81॥ एतद्रोगेषु पीडासु जन्तूनां हितमिच्छुभिः । विष्णुभक्तैश्च कर्तव्यमपामार्जनकं परम् ॥ 82॥ अनेन सर्वदुःखानि विलयं यान्त्यशेषतः । सर्वपापविशुद्ध्यर्थं विष्णोश्चैवापमार्जनात् ॥ 83॥ आर्द्रं शुष्कं लघु स्थूलं ब्रह्महत्यादिकं तु यत् । तत्सर्वं नश्यते तूर्णं तमोवद्रविदर्शनात् ॥ 84॥ नश्यन्ति रोगा दोषाश्च सिंहात्क्षुद्रमृगा यथा । ग्रहभूतपिशाचादि श्रवणादेव नश्यति ॥ 85॥ द्रव्यार्थं लोभपरमैर्न कर्तव्यं कदाचन । कृतेऽपामार्जने किञ्चिन्न ग्राह्यं हितकाम्यया ॥ 86॥ निरपेक्षैः प्रकर्तव्यमादिमध्यान्तबोधकैः । विष्णुभक्तैः सदा शान्तैरन्यथाऽसिद्धिदं भवेत् ॥ 87॥ अतुलेयं नृणां सिद्धिरियं रक्षा परा नृणाम् । भेषजं परमं ह्येतद्विष्णोर्यदपमार्जनम् ॥ 88॥ उक्तं हि ब्रह्मणा पूर्वं पौ(पु)लस्त्याय सुताय वै । एतत्पुलस्त्यमुनिना दालभ्यायोदितं स्वयम् ॥ 89॥ सर्वभूतहितार्थाय दालभ्येन प्रकाशितम् । त्रैलोक्ये तदिदं विष्णोः समाप्तं चापमार्जनम् ॥ 90॥ तवाग्रे कथितं देवि यतो भक्ताऽसि मे सदा । श्रुत्वा तु सर्वं भक्त्या च रोगान्दोषान्व्यपोहति ॥ 91॥ इति श्रीमहापुराणे पाद्मे उत्तरखणे उमामहेश्वरसंवादे (दालभ्यपुलस्त्यसंवादे) विष्णोरपामार्जनस्तोत्रं सम्पूर्णम् । (अपामार्जनस्तोत्रस्तोत्रकथनं नामोनाशीतितमोऽध्यायः ॥ 79/80 ॥) अथाशीतितमोऽध्यायः । महादेव उवाच\- अपामार्जनकं दिव्यं परमाद्भुतमेव च । पठितव्यं विशेषेण पुत्रकामार्थसिद्धये ॥ 1॥ एतत्स्तोत्रं पठेत्प्राज्ञः सर्वकामार्थसिद्धये । एककालं द्विकालं वा ये पठन्ति द्विजातयः ॥ 2॥ आयुश्च श्रीर्बलं तेषां वृद्धिं यान्ति दिने दिने । ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमेव वा ॥ 3॥ वैश्यो धनसमृद्धिं च शूद्रो भक्तिं च विन्दति । अन्यश्च लभते भक्ति पठनाच्छ्रवणाज्जपात् ॥ 4॥ सामवेदफलं तस्य जायते नगनन्दिनि । अखिलः पापसङ्घातस्तत्क्षणादेव नश्यति ॥ 5॥ इति ज्ञात्वा तु भो देवि पठितव्यं समाहितैः । पुत्राथैव तथा लक्ष्मीः सम्पूर्णा भवति ध्रुवम् ॥ 6॥ लिखित्वा भूर्जपत्रे तु यो धारयति वैष्णवः । इह लोके सुखं भुक्त्वा याति विष्णोः परं पदम् ॥ 7॥ पठित्वा श्लोकमेकं तु तुलसीं यः समर्पयेत् । सर्व तीर्थे कृतं तेन तुलस्याः (स्या) पूजने कृते ॥ 8॥ एतत्स्तोत्रं तु परमं वैष्णवं मुक्तिदायकम् । पृथिवीदानमात्रेण विष्णुलोकं तु गच्छति ॥ 9॥ जपेत्स्तोत्रं विशेषेण विष्णुलोकस्य वाञ्छया । बालानां जीवनार्थाय पठितव्यं समाहितैः ॥ 10॥ रोगग्रहाभिभूतानां बालानां शान्तिकारकम् । भूतग्रहविषं चैव पठनादेव नश्यति ॥ 11॥ कण्ठे तुलसिजां मालां धृत्वा विमो हि यः पठेत् । स च वै वैष्णवो ज्ञेयो विष्णुलोकं स गच्छति ॥ 12॥ कण्ठे माला धृता येन शङ्खचक्रादिचिह्नितः । वैष्णवः प्रोच्यते विप्रः स्तोत्रं चैतत्पठन्सदा ॥ 13॥ इहलोकं परित्यज्य विष्णुलोकं स गच्छति । मोहमायापरित्यक्तो दम्भतृष्णाविवर्जितः ॥ 14॥ एतत्स्तोत्रं पठन्दिव्यं परं निर्वाणमामुयात् । ते धन्याः सन्ति भूर्लोके ये विमा वैष्णवाः स्मृताः ॥ 15॥ स्वात्मा वै तारितस्तैस्तु सकुलो नात्र संशयः । ते वै धन्यतमा लोके नारायणपरायणाः । तैर्भक्तिश्व सदा कार्या ते वै भागवता नराः ॥ 16॥ इति श्रीमहापुराणे पाद्मे उत्तरखण्डे उमामहेश्वरसंवादेऽपामार्जनमहिमकथनं नामाशीतितमोऽध्यायः ॥ 80/81॥ ## Proofread by NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}