$1
श्रीविष्णोर्नामस्तोत्रम् महादेवोक्त नरसिंहपुराणे
$1

श्रीविष्णोर्नामस्तोत्रम् महादेवोक्त नरसिंहपुराणे

श्रीमहादेव उवाच -- विष्णुर्जिष्णुर्विभुर्देवो यज्ञेशो यज्ञपालकः । प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकपालकः ॥ १॥ केशवः केशिहा कल्पः सर्वकारणकारणम् । कर्मकृद वामनाधीशो वासुदेवः पुरुष्टुतः ॥ २॥ आदिकर्ता वराहश्च माधवो मधुसूदनः । नारायणो नरो हंसो विष्णुसेनो हुताशनः ॥ ३॥ ज्योतिष्मान् द्युतिमान् श्रीमान् आयुष्मान् पुरुषोत्तमः । वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ॥ ४॥ नरसिंहो महाभीमो वज्रदंष्ट्रो नखायुधः । आदिदेवो जगत्कर्ता योगेशो गरुडध्वजः ॥ ५॥ गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः । पद्मनाभो हृषीकेशो विभुर्दामोदरो हरिः ॥ ६॥ त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः । वामनो दुष्टदमनो गोविन्दो गोपवल्लभः ॥ ७॥ भक्तिप्रियोऽच्युतः सत्यः सत्यकीर्तिर्ध्रुवः शुचिः । कारुण्यः करुणो व्यासः पापहा शान्तिवर्धनः ॥ ८॥ संन्यासी शास्त्रतत्त्वज्ञो मन्दारगिरिकेतनः । बदरीनिलयः शान्तस्तपस्वी वैद्युतप्रभः ॥ ९॥ भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः । तपोवासो दमो वासः सत्यवासः सनातनः ॥ १०॥ पुरुषः पुष्कलः पुण्यः पुष्कराक्षो महेश्वरः । पूर्णः पूर्तिः पुराणज्ञः पुण्यज्ञः पुण्यवर्द्धनः ॥ ११॥ शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुशली हली । किरीटी कुण्डली हारी मेखली कवची ध्वजी ॥ १२॥ जिष्णुर्जेता महावीरः शत्रुघ्नः शत्रुतापनः । शान्तः शान्तिकरः शास्ता शङ्करः शंतनुस्तुतः ॥ १३॥ सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः । सावनः साहसी सत्त्वः सम्पूर्णांशः समृद्धिमान् ॥ १४॥ स्वर्गदः कामदः श्रीदः कीर्तिदः कीर्तिनाशनः । मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः ॥ १५॥ स्तुतः सुरासुरैरीश प्रेरकः पापनाशनः । त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारस्त्वमग्नयः ॥ १६॥ त्वं स्वाहा त्वं स्वधा देव त्वं सुधा पुरुषोत्तम । नमो देवादिदेवाय विष्णवे शाश्वताय च ॥ १७॥ अनन्तायाप्रमेयाय नमस्ते गरुडध्वज । मार्कण्डेय उवाच इत्येतैर्नामभिर्दिव्यैः संस्तुतो मधुसूदनः ॥ १८॥ उवाच प्रकटीभूत्वा देवान् सर्वानिदं वचः । इति । नरसिंहपुराण अध्याय ४० स्तोत्रसंख्या ६१ श्रीनरसिंहपुराणे विष्णोर्नामस्तोत्रं नाम चत्वारिंशोऽध्यायः ॥ ४०॥ From Narasimhapurana adhyAya 40 https://archive.org/details/NarsimhaPuranGitapress (pdf pages 135-136) Proofread by Singanallur Ganesan singanallur at gmail.com
$1
% Text title            : viShNurnAmastotrashivokta narasimhapurANe
% File name             : viShNornAmastotramahAdevoktaNP.itx
% itxtitle              : viShNornAmastotram (mahAdevoktaM narasiMhapurANAntargatam)
% engtitle              : Vishnu stotra by Mahadeva in Narasimhapurana
% Category              : vishhnu, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Singanallur Ganesan singanallur at gmail.com
% Translated by         : https://archive.org/details/NarsimhaPuranGitapress
% Description-comments  : Narasimhapurana adhyAya 40
% Indexextra            : (narasiMhapurANa)
% Latest update         : June 6, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org