% Text title : viShNusUktam 2 % File name : viShNusUktam2.itx % Category : vishhnu, veda, sUkta, vishnu % Location : doc\_vishhnu % Description-comments : sarasa stotrasangrahaH (Lucknow, 1909) % Latest update : November 4, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vishnu Suktam 2 ..}## \itxtitle{.. shrIviShNusUktam 2 ..}##\endtitles ## yu~njate mana uta yu~njate dhiyo viprAChiprasya bR^ihatovipashchito\- vihotrAdadhevayunAvideka inmahIdevasya savituH pariShTutiH svAhA || 1|| idaM viShNurvichakrame tredhA nidadhe padaM samUDhamasya pA.NMsure svAhA || 2|| irAvatI dhenumatI hi bhUta.NM sUyabasinIma sarasastotrasArasa~NgrahaH navedashasyA | vyaskabmnArodasI viShNave te dAdharthapR^ithivImabhito mayUkhaiH svAhA || 3|| vedashrutau deveShvAghoShatamprAchIpretamadhvaraM kalpayantI UrdhvaM yaj~nannayatammAjihvaratamasva~NgoShTamAvadatandevI durye trAyurmmA nirvAdiShTamprajAmmA nirvAdiShTamatraramethAmvarShmanpR^ithivyAH || 4|| viShNornnukaM vIryyANi pravochaM yaH pArthivAni vimame rajA.Nsi yo arakabhAyaduttara.N sadhasthaM ivichakramANassredhorugAyo viShNave tvA || 5|| divovA viShNa.a uta vApR^ithivyAmahovA viShNa urorantarikShAta ubhAhihastAvasunA pR^iNasvA prayachChadakShiNAdotasavyA viShNavetvA || 6|| pratadviShNuH stavate vIryyeNa mR^igonabhImaH kucharogiriShTAH yasyoruShu triShu vikramNeShvadhikShiyanti bhuvanAni vishvA || 7|| viShNorarATamasi viShNoH shnaptrestho viShNoH syUrasi viShNo.ardhuvosi vaiShNavamasi viShNave tvA || 8|| devasya tvA savituH prasaveshvinorbAhubhyAM pUShNo hastAbhyAM AdadenAryasIdamaha.N rakShasA~NgrIvA apikR^intAmi bR^ihannasi bR^ihadravA bR^ihatImIndhraya vAchaM vada || 9|| viShNoH karmyANi pashyata yato vratAni pashyase indrasya yujyassakhA || 10|| tadviShNoH paramaM pada.N sadA pashyanti sUrayaH divIvanvakShurAtatam || 11|| iti shrIviShNusUktaM 2 samAptam || ## Proofread by Pallasena Narayanaswami ppnswami at gmail.com From shrI sarasa stotrasangrahaH (Lucknow, 1909). \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}