श्रीविष्णुसहस्रनामावलिः गरुडपुराणानुसारम्

श्रीविष्णुसहस्रनामावलिः गरुडपुराणानुसारम्

रुद्र उवाच । संसारसागराद्धोरान्मुच्यते किं जपन्प्रभो । नरस्तन्मे परं जप्यं कथय त्वं जनार्दन ॥ १॥ हरिरुवाच । परेश्वरं परं ब्रह्म परमात्मानमव्ययम् । var ईश्वरं परमं विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ २॥ यत्पवित्रं परं जप्यं कथयामि वृषध्वज ! । श‍ृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥ ३॥ अथ नामावलिप्रारम्भः । ॐ वासुदेवाय नमः । महाविष्णवे नमः । वामनाय नमः । वासवाय नमः । वसवे नमः । । बालचन्द्रनिभाय नमः । बालाय नमः । बलभद्राय नमः । बलाधिपाय नमः । बलिबन्धनकृते नमः । (१०) वेधसे नमः । वरेण्याय नमः । वेदविते नमः । कवये नमः । । वेदकर्त्रे नमः । वेदरूपाय नमः । वेद्याय नमः । वेदपरिप्लुताय नमः । वेदाङ्गवेत्त्रे नमः । वेदेशाय नमः । (२०) बलाधाराय नमः । बलधाराय बलार्दनाय नमः । अविकाराय नमः । वरेशाय नमः । वरुणाय नमः । वरुणाधिपाय नमः । वीरहने नमः । बृहद्वीराय नमः । वन्दिताय नमः । परमेश्वराय नमः । (३०) । आत्मने नमः । परमात्मने नमः । प्रत्यगात्मने नमः । वियत्पराय नमः । पद्मनाभाय नमः । पद्मनिधये नमः । पद्महस्ताय नमः । गदाधराय नमः । परमाय नमः । परभूताय नमः । (४०) पुरुषोत्तमाय नमः । ईश्वराय नमः । पद्मजङ्घाय नमः । पुण्डरीकाय नमः । पद्ममालाधराय नमः । प्रियाय नमः । पद्माक्षाय नमः । पद्मगर्भाय नमः । पर्जन्याय नमः । पद्मसंस्थिताय नमः । (५०) अपाराय नमः । परमार्थाय नमः । पराणां पराय नमः । प्रभवे नमः । । पण्डिताय नमः । पण्डितेड्याय नमः । पण्डितेभ्यः पण्डिताय पवित्राय नमः । पापमर्दकाय नमः । शुद्धाय नमः । प्रकाशरूपाय नमः । (६०) पवित्राय नमः । परिरक्षकाय नमः । पिपासावर्जिताय नमः । पाद्याय नमः । पुरुषाय नमः । प्रकृतये नमः । प्रधानाय नमः । पृथिव्यै नमः । पद्माय नमः । पद्मनाभाय नमः । (७०) प्रियप्रदाय नमः । सर्वेशाय नमः । सर्वगाय नमः । सर्वाय नमः । सर्वविदे नमः । सर्वदाय नमः । सुराय नमः । पराय सर्वस्य जगतो धामाय नमः । सर्वदर्शिने नमः । सर्वभृते नमः । (८०) सर्वानुग्रहकृते नमः । देवाय नमः । सर्वभूतहृदिस्थिताय नमः । सर्वपूज्याय नमः । सर्वाद्याय नमः । सर्वपाय सर्वदेवनमस्कृताय नमः । सर्वस्य जगतो मूलाय नमः । सकलाय नमः । निष्कलाय नमः । अनलाय नमः । (९०) सर्वगोप्त्रे नमः । सर्वनिष्ठाय नमः । सर्वकारणकारणाय नमः । सर्वध्येयाय नमः । सर्वमित्राय नमः । सर्वदेवस्वरूपधृषे नमः । सर्वाध्यक्षाय नमः । सर्वाध्यायाय सुराध्यक्षाय नमः । सुरासुरनमस्कृताय नमः । दुष्टानां असुराणां च सर्वदा घातकाय अन्तकाय नमः । (१००) (१०१) सत्यपालाय नमः । सन्नाभाय नमः । सिद्धेशाय नमः । सिद्धवन्दिताय नमः । सिद्धसाध्याय नमः । सिद्धसिद्धाय नमः । साध्यसिद्धाय नमः । सिद्धिसिद्धाय हृदीश्वराय नमः । जगतः शरणाय नमः । श्रेयसे नमः । (११०) क्षेमाय नमः । शुभकृते नमः । शोभनाय नमः । सौम्याय नमः । सत्याय नमः । सत्यपराक्रमाय नमः । सत्यस्थाय नमः । सत्यसङ्कल्पाय नमः । सत्यविदे नमः । सत्यदाय नमः । (१२०) । सत्पदाय धर्माय नमः । धर्मिणे नमः । कर्मिणे नमः । सर्वकर्मविवर्जिताय नमः । कर्मकर्त्रे नमः । कर्मैव क्रिया-कार्याय नमः । श्रीपतये नमः । नृपतये नमः । श्रीमते नमः । सर्वस्य पतये नमः । (१३०) ऊर्जिताय नमः । देवानां पतये नमः । वृष्णीनां पतये नमः । ईडिताय नमः । ईरिताय हिरण्यगर्भस्य पतये नमः । त्रिपुरान्तपतये नमः । पशूनां पतये नमः । प्रायाय नमः । वसूनां पतये नमः । । आखण्डलस्य पतये नमः । (१४०) वरुणस्य पतये नमः । वनस्पतीनां पतये नमः । अनिलस्य पतये नमः । । अनलस्य पतये नमः । यमस्य पतये नमः । कुबेरस्य पतये नमः । नक्षत्राणां पतये नमः । । ओषधीनां पतये नमः । वृक्षाणां पतये नमः । नागानां पतये नमः । (१५०) अर्कस्य पतये नमः । दक्षस्य पतये नमः । । सुहृदां पतये नमः । नृपाणां पतये नमः । गन्धर्वाणां पतये नमः । असूनां उत्तमपतये नमः । । पर्वतानां पतये नमः । निम्नगानां पतये नमः । सुराणां पतये नमः । श्रेष्ठाय नमः । (१६०) कपिलस्य पतये नमः । । लतानां पतये नमः । वीरुधां पतये नमः । मुनीनां पतये नमः । सूर्यस्य उत्तमपतये नमः । । चन्द्रमसः पतये नमः । श्रेष्ठाय नमः । शुक्रस्य पतये नमः । ग्रहाणां पतये नमः । राक्षसानां पतये नमः । । (१७०) किन्नराणां पतये नमः । द्विजानां उत्तमपतये नमः । सरितां पतये नमः । समुद्राणां पतये नमः । । सरसां पतये नमः । भूतानां पतये नमः । वेतालानां पतये नमः । कूष्माण्डानां पतये नमः । । पक्षिणां पतये नमः । श्रेष्ठाय नमः । (१८०) पशूनां पतये नमः । महात्मने नमः । मङ्गलाय नमः । मेयाय नमः । मन्दराय नमः । मन्दरेश्वराय नमः । मेरवे नमः । मात्रे नमः । प्रमाणाय नमः । माधवाय नमः । (१९०) मलवर्जिताय नमः । मनुवर्जिताय मालाधराय नमः । महादेवाय नमः । महादेवपूजिताय नमः । महाशान्ताय नमः । महाभागाय नमः । मधुसूदनाय नमः । महावीर्याय नमः । महाप्राणाय नमः । मार्कण्डेयर्षिवन्दिताय नमः । (२००) । मार्कण्डेयप्रवन्दिताय मायात्मने नमः । मायया बद्धाय नमः । मायया विवर्जिताय नमः । मुनिस्तुताय नमः । मुनये नमः । मैत्राय नमः । महानासाय नमः । महारासाय महाहनवे नमः । । महाबाहवे नमः । महादान्ताय नमः । (२१०) महादन्ताय मरणेन विवर्जिताय नमः । महावक्त्राय नमः । महात्मने नमः । महाकायाय नमः । महाकाराय महोदराय नमः । महापादाय नमः । महाग्रीवाय नमः । महामानिने नमः । महामनसे नमः । महागतये नमः । (२२०) महाकीर्तये नमः । महारूपाय नमः । महासुराय नमः । मधवे नमः । माधवाय नमः । महादेवाय नमः । महेश्वराय नमः । मखेज्याय नमः । मखेष्टाय मखरूपिणे नमः । माननीयाय नमः । (२३०) मखेश्वराय नमः । महेश्वराय महावाताय नमः । महाभागाय नमः । महेशाय नमः । अतीतमानुषाय नमः । मानवाय नमः । मनवे नमः । मानवानां प्रियङ्कराय नमः । मृगाय नमः । मृगपूज्याय नमः । (२४०) मृगाणां पतये नमः । बुधस्य पतये नमः । बृहस्पतेः पतये नमः । । शनैश्चरस्य पतये नमः । राहोः पतये नमः । केतोः पतये नमः । लक्ष्मणाय नमः । लक्षणाय नमः । लम्बोष्ठाय नमः । ललिताय नमः । (२५०) । नानालङ्कारसंयुक्ताय नमः । नानाचन्दनचर्चिताय नमः । नानारसोज्ज्वलद्वक्त्राय नमः । नानापुष्पोपशोभिताय नमः । रामाय नमः । रमापतये नमः । सभार्याय नमः । परमेश्वराय नमः । रत्नदाय नमः । रत्नहर्त्रे नमः । (२६०) रूपिणे नमः । रूपविवर्जिताय नमः । महारूपाय नमः । उग्ररूपाय नमः । सौम्यरूपाय नमः । नीलमेघनिभाय नमः । शुद्धाय नमः । सालमेघनिभाय नमः । कालमेघनिभाय धूमवर्णाय नमः । पीतवर्णाय नमः । (२७०) नानारूपाय नमः । अवर्णकाय नमः । विरूपाय नमः । रूपदाय नमः । शुक्लवर्णाय नमः । सर्ववर्णाय नमः । महायोगिने नमः । यज्ञाय नमः । याज्याय यज्ञकृते नमः । सुवर्णवर्णवते नमः । (२८०) सुवर्णाय वर्णवते सुवर्णाख्याय नमः । सुवर्णावयवाय नमः । सुवर्णाय नमः । स्वर्णमेखलाय नमः । सुवर्णस्य प्रदात्रे नमः । सुवर्णेशाय नमः । सुवर्णस्य प्रियाय नमः । सुवर्णाढ्याय नमः । सुपर्णिने नमः । महापर्णाय नमः । (२९०) सुपर्णस्य कारणाय नमः । वैनतेयाय नमः । आदित्याय नमः । आदये नमः । आदिकराय नमः । शिवाय नमः । महतः कारणाय नमः । प्रधानस्य कारणाय नमः । पुराणस्य कारणाय बुद्धीनां कारणाय नमः । मनसः कारणाय नमः । (३००) चेतसः कारणाय नमः । अहङ्कारस्य कारणाय नमः । भूतानां कारणाय नमः । विभावसोः कारणाय नमः । आकाशकारणाय नमः । पृथिव्याः परं कारणाय नमः । अण्डस्य कारणाय नमः । प्रकृतेः कारणाय नमः । देहस्य कारणाय नमः । चक्षुषः कारणाय नमः । (३१०) श्रोत्रस्य कारणाय नमः । त्वचः कारणाय नमः । जिह्वायाः कारणाय नमः । प्राणस्य कारणाय नमः । हस्तयोः कारणाय नमः । पादयोः कारणाय नमः । वाचः कारणाय नमः । पायोः कारणाय नमः । इन्द्रस्य कारणाय नमः । कुबेरस्य कारणाय नमः । (३२०) यमस्य कारणाय नमः । ईशानस्य कारणाय नमः । यक्षाणां कारणाय नमः । रक्षसां परं कारणाय नमः । नृपाणां कारणाय नमः । भूषणानां कारणाय श्रेष्ठाय नमः । धर्मस्य कारणाय नमः । जन्तूनां कारणाय नमः । वसूनां परं कारणाय नमः । मनूनां कारणाय नमः । (३३०) पक्षिणां परं कारणाय नमः । मुनीनां कारणाय नमः । श्रेष्ठयोगिनां परं कारणाय नमः । सिद्धानां कारणाय नमः । यक्षाणां परं कारणाय नमः । किन्नराणां कारणाय नमः । गन्धर्वाणां कारणाय नमः । नदानां कारणाय नमः । नदीनां परं कारणाय नमः । समुद्राणां कारणाय नमः । (३४०) वृक्षाणां कारणाय नमः । वीरुधां कारणाय नमः । लोकानां कारणाय नमः । पातालस्य कारणाय नमः । देवानां कारणाय नमः । सर्पाणां कारणाय नमः । श्रेयसां कारणाय नमः । पशूनां कारणाय नमः । सर्वेषां कारणाय नमः । देहात्मने नमः । (३५०) इन्द्रियात्मने नमः । बुद्ध्यात्मने नमः । । मनसः आत्मने नमः । अहङ्कारचेतसः आत्मने नमः । जाग्रतः आत्मने नमः । स्वपतः आत्मने नमः । महदात्मने नमः । पराय नमः । प्रधानस्य परात्मने नमः । आकाशात्मने नमः । (३६०) अपां आत्मने नमः । पृथिव्याः परमात्मने नमः । रसस्यात्मने नमः । । वयस्यात्मने गन्धस्य परमात्मने नमः । रूपस्य परमात्मने नमः । शब्दात्मने नमः । वागात्मने नमः । स्पर्शात्मने नमः । पुरुषात्मने नमः । । श्रोत्रात्मने नमः । (३७०) त्वगात्मने नमः । जिह्वायाः परमात्मने नमः । घ्राणात्मने नमः । हस्तात्मने नमः । पादयोः परमात्मने नमः । । उपस्थस्य आत्मने नमः । पायोः परमात्मने नमः । इन्द्रात्मने नमः । ब्रह्मात्मने नमः । रुद्रात्मने नमः । (३८०) शान्तात्मने मनोः आत्मने नमः । । दक्षप्रजापतेरात्मने नमः । सत्यात्मने नमः । परमात्मने नमः । ईशात्मने नमः । परमात्मने नमः । रौद्रात्मने नमः । मोक्षविदे नमः । यतये नमः । । यत्नवते नमः । (३९०) यत्नाय नमः । चर्मिणे नमः । खड्गिने नमः । मुरान्तकाय नमः । असुरान्तकाय ह्रीप्रवर्तनशीलाय नमः । यतीनां हिते रताय नमः । यतिरूपिणे नमः । योगिने नमः । योगिध्येयाय नमः । हरये नमः । (४००) शितये नमः । संविदे नमः । मेधायै नमः । कालाय नमः । ऊष्मने नमः । वर्षायै नमः । मतये नमः । । नतये संवत्सराय नमः । मोक्षकराय नमः । मोहप्रध्वंसकाय नमः । (४१०) दुष्टानां मोहकर्त्रे नमः । माण्डव्याय नमः । वडवामुखाय नमः । संवर्ताय नमः । संवर्तकाय कालकर्त्रे नमः । गौतमाय नमः । भृगवे नमः । अङ्गिरसे नमः । अत्रये नमः । वसिष्ठाय नमः । (४२०) पुलहाय नमः । पुलस्त्याय नमः । कुत्साय नमः । याज्ञवल्क्याय नमः । देवलाय नमः । व्यासाय नमः । पराशराय नमः । शर्मदाय नमः । गाङ्गेयाय नमः । हृषीकेशाय नमः । बृहच्छ्रवसे नमः । । (४३०) केशवाय नमः । क्लेशहन्त्रे नमः । सुकर्णाय नमः । कर्णवर्जिताय नमः । नारायणाय नमः । महाभागाय नमः । प्राणस्य पतये नमः । । अपानस्य पतये नमः । व्यानस्य पतये नमः । उदानस्य पतये नमः । (४४०) **श्रेष्ठाय नमः । समानस्य पतये नमः । । शब्दस्य पतये नमः । **श्रेष्ठाय नमः । स्पर्शस्य पतये नमः । रूपाणां पतये नमः । आद्याय नमः । खड्गपाणये नमः । हलायुधाय नमः । चक्रपाणये नमः । (४५०) कुण्डलिने नमः । श्रीवत्सांकाय नमः । प्रकृतये नमः । कौस्तुभग्रीवाय नमः । पीताम्बरधराय नमः । सुमुखाय नमः । दुर्मुखाय नमः । मुखेन विवर्जिताय नमः । अनन्ताय नमः । अनन्तरूपाय नमः । (४६०) सुनखाय नमः । सुरमन्दराय नमः । सुकपोलाय नमः । विभवे नमः । जिष्णवे नमः । भ्राजिष्णवे नमः । इषुधये नमः । हिरण्यकशिपोर्हन्त्रे नमः । हिरण्याक्षविमर्दकाय नमः । पूतनायाः निहन्त्रे नमः । (४७०) भास्करान्तविनाशनाय नमः । केशिनो दलनाय नमः । मुष्टिकस्य विमर्दकाय नमः । कंसदानवभेत्त्रे नमः । चाणूरस्य प्रमर्दकाय नमः । अरिष्टस्य निहन्त्रे नमः । अक्रूरप्रियाय नमः । अक्रूराय नमः । क्रूररूपाय नमः । अक्रूरप्रियवन्दिताय नमः । (४८०) भगहने नमः । भगवते नमः । भानवे नमः । स्वयं भागवताय नमः । उद्धवाय नमः । उद्धवस्येशाय नमः । उद्धवेन विचिन्तिताय नमः । चक्रधृषे नमः । चञ्चलाय नमः । चलाचलविवर्जिताय नमः । (४९०) अहंकाराय नमः । मतये नमः । चित्ताय नमः । गगनाय नमः । पृथिव्यै नमः । जलाय नमः । वायवे नमः । चक्षुषे नमः । श्रोत्राय नमः । जिह्वायै नमः । (५००) घ्राणाय नमः । वाक्पाणिपादजवनाय नमः । पायूपस्थाय नमः । शङ्कराय नमः । शर्वाय नमः । क्षान्तिदाय नमः । क्षान्तिकृते नमः । नराय नमः । भक्तप्रियाय नमः । भर्त्रे नमः । (५१०) भक्तिमते नमः । भक्तिवर्धनाय नमः । भक्तस्तुताय नमः । भक्तपराय नमः । कीर्तिदाय नमः । कीर्तिवर्धनाय नमः । कीर्तये नमः । दीप्तये नमः । क्षमायै नमः । कान्त्यै नमः । (५२०) भक्ताय नमः । दयापरायै नमः । दानाय नमः । दात्रे नमः । कर्त्रे नमः । देवदेवप्रियाय नमः । शुचये नमः । । शुचिमते नमः । सुखदाय नमः । मोक्षाय नमः । (५३०) कामाय नमः । अर्थाय नमः । सहस्रपदे नमः । सहस्रशीर्ष्र्णे नमः । वैद्याय नमः । मोक्षद्वाराय नमः । प्रजाद्वाराय नमः । सहस्राक्षाय नमः । सहस्रान्ताय सहस्रकराय नमः । शुक्राय नमः । (५४०) सुकिरीट्तिने नमः । सुग्रीवाय नमः । कौस्तुभाय नमः । प्रद्युम्नाय नमः । अनिरुद्धाय नमः । हयग्रीवाय नमः । सूकराय नमः । मत्स्याय नमः । परशुरामाय नमः । प्रह्लादाय नमः । (५५०) बलये नमः । । शरण्याय नमः । नित्याय नमः । बुद्धाय नमः । मुक्ताय नमः । शरीरभृते नमः । खरदूषणहन्त्रे नमः । रावणस्य प्रमर्दनाय नमः । सीतापतये नमः । वर्धिष्णवे नमः । (५६०) भरताय नमः । कुम्भेन्द्रजिन्निहन्त्रे नमः । कुम्भकर्णप्रमर्दनाय नमः । नरान्तकान्तकाय नमः । देवान्तकविनाशनाय नमः । दुष्टासुरनिहन्त्रे नमः । शम्बरारये नमः । । नरकस्य निहन्त्रे नमः । त्रिशीर्षस्य विनाशनाय नमः । यमलार्जुनभेत्त्रे नमः । (५७०) तपोहितकराय नमः । वादित्राय नमः । वाद्याय नमः । बुद्धाय नमः । वरप्रदाय नमः । साराय नमः । सारप्रियाय नमः । सौराय नमः । कालहन्त्रे नमः । निकृन्तनाय नमः । (५८०) अगस्त्याय नमः । देवलाय नमः । नारदाय नमः । नारदप्रियाय नमः । प्राणाय नमः । अपानाय नमः । व्यानाय नमः । रजसे नमः । सत्त्वाय नमः । तमसे नमः । (५९०) शरदे नमः । । उदानाय नमः । समानाय नमः । भेषजाय नमः । भिषजे नमः । कूटस्थाय नमः । स्वच्छरूपाय नमः । सर्वदेहविवर्जिताय नमः । चक्षुरिन्द्रियहीनाय नमः । वागिन्द्रियविवर्जिताय नमः । (६००) हस्तेन्द्रियविहीनाय नमः । पादाभ्यां विवर्जिताय नमः । पायूपस्थविहीनाय नमः । मरुतापविवर्जिताय नमः । महातपोविसर्जिताय प्रबोधेन विहीनाय नमः । बुद्ध्या विवर्जिताय नमः । चेतसा विगताय नमः । प्राणेन विवर्जिताय नमः । अपानेन विहीनाय नमः । व्यानेन विवर्जिताय नमः । (६१०) उदानेन विहीनाय नमः । समानेन विवर्जिताय नमः । आकाशेन विहीनाय नमः । वायुना परिवर्जिताय नमः । अग्निना विहीनाय नमः । उदकेन विवर्जिताय नमः । पृथिव्या विहीनाय नमः । शब्देन विवर्जिताय नमः । स्पर्शेन विहीनाय नमः । सर्वरूपविवर्जिताय नमः । (६२०) रागेण विगताय नमः । अघेन परिवर्जिताय नमः । शोकेन रहिताय नमः । वचसा परिवर्जिताय नमः । रजोविवर्जिताय नमः । विकारैः षड्भिर्विवर्जिताय नमः । कामेन वर्जिताय नमः । क्रोधेन परिवर्जिताय नमः । लोभेन विगताय नमः । दम्भेन विवर्जिताय नमः । (६३०) सूक्ष्माय नमः । सुसूक्ष्माय नमः । स्थूलात्स्थूलतराय नमः । विशारदाय नमः । बलाध्यक्षाय नमः । सर्वस्य क्षोभकाय नमः । प्रकृतेः क्षोभकाय नमः । महतः क्षोभकाय नमः । भूतानां क्षोभकाय नमः । बुद्धेः क्षोमकाय नमः । (६४०) इन्द्रियाणां क्षोभकाय नमः । विषयक्षोभकाय नमः । ब्रह्मणः क्षोभकाय नमः । रुद्रस्य क्षोभकाय नमः । चक्षुरादेः अगम्याय नमः । श्रोत्रागम्याय नमः । त्वचागम्याय नमः । कूर्माय नमः । जिह्वाग्राह्याय नमः । घ्राणेन्द्रियागम्याय नमः । (६५०) वाचाग्राह्याय नमः । पाणिभ्यां अगम्याय नमः । पदागम्याय नमः । पादागम्याय । मनसः अग्राह्यय नमः । बुद्ध्या ग्राह्याय नमः । हरये नमः । अहंबुद्ध्या ग्राह्याय नमः । चेतसा ग्राह्याय नमः । शङ्खपाणये नमः । अव्ययाय नमः । (६६०) गदापाणये नमः । शार्ङ्गपाणये नमः । कृष्णाय नमः । ज्ञानमूर्तये नमः । परन्तपाय नमः । तपस्विने नमः । ज्ञानगम्याय नमः । ज्ञानिने नमः । ज्ञानविदे नमः । ज्ञेयाय नमः । (६७०) ज्ञेयहीनाय नमः । ज्ञप्त्यै नमः । चैतन्यरूपकाय नमः । भावाय नमः । भाव्याय नमः । भवकराय नमः । भावनाय नमः । भवनाशनाय नमः । गोविन्दाय नमः । गोपतये नमः । (६८०) गोपाय नमः । सर्वगोपीसुखप्रदाय नमः । गोपालाय नमः । गोगतये नमः । गोपतये गोमतये नमः । गोधराय नमः । उपेन्द्राय नमः । नृसिंहाय नमः । शौरये नमः । जनार्दनाय नमः । (६९०) आरणेयाय नमः । बृहद्भानवे नमः । बृहद्दीप्तये नमः । दामोदराय नमः । त्रिकालाय नमः । कालज्ञाय नमः । कालवर्जिताय नमः । त्रिसन्ध्याय नमः । द्वापराय नमः । त्रेतायै नमः । (७००) प्रजाद्वाराय नमः । त्रिविक्रमाय नमः । विक्रमाय नमः । दण्डहस्ताय नमः । दरहस्ताय एकदण्डिने नमः । त्रिदण्डधृचे नमः । । सामभेदाय नमः । सामोपायाय नमः । सामरूपिणे नमः । सामगाय नमः । (७१०) सामवेदाय नमः । अथर्वाय नमः । सुकृताय नमः । सुखरूपकाय नमः । अथर्ववेदविदे नमः । अथर्वाचार्याय नमः । ऋग्रूपिणे नमः । ऋग्वेदाय नमः । ऋग्वेदेषु प्रतिष्ठिताय नमः । य़जुर्वेत्त्रे नमः । (७२०) यजुर्वेदाय नमः । यजुर्वेदविदे नमः । एकपदे नमः । बहुपदे नमः । सुपदे नमः । सहस्रपदे नमः । । चतुष्पदे नमः । द्विपदे नमः । स्मृत्यै नमः । न्यायाय नमः । (७३०) यमाय नमः । बलिने नमः । सन्न्यासिने नमः । सन्न्यासाय नमः । चतुराश्रमाय नमः । ब्रह्मचारिणे नमः । गृहस्थाय नमः । वानप्रस्थाय नमः । भिक्षुकाय नमः । ब्राह्मणाय नमः । (७४०) क्षत्रियाय नमः । वैश्याय नमः । शूद्राय नमः । वर्णाय नमः । शीलदाय नमः । शीलसम्पन्नाय नमः । दुःशीलपरिवर्जिताय नमः । मोक्षाय नमः । अध्यात्मसमाविष्टाय नमः । स्तुत्यै नमः । (७५०) स्तोत्रे नमः । पूजकाय नमः । पूज्याय नमः । वाक्करणाय नमः । वाच्याय नमः । वाचकाय नमः । वेत्त्रे नमः । व्याकरणाय नमः । वाक्याय नमः । वाक्यविदे नमः । । (७६०) वाक्यगम्याय नमः । तीर्थवासिने नमः । तीर्थाय नमः । तीर्थिने नमः । तीर्थविदे नमः । तीर्थादिभूताय नमः । सांख्याय नमः । निरुक्ताय नमः । अधिदैवताय नमः । प्रणवाय नमः । (७७०) प्रणवेशाय नमः । प्रणवेन प्रवन्दिताय नमः । प्रणवेन लक्ष्याय नमः । गायत्र्यै नमः । गदाधराय नमः । शालग्रामनिवासिने नमः । शालग्रामाय नमः । जलशायिने नमः । योगशायिने नमः । शेषशायिने नमः । (७८०) कुशेशयाय नमः । महीभर्त्रे नमः । कार्याय नमः । कारणाय नमः । पृथिवीधराय नमः । प्रजापतये नमः । शाश्वताय नमः । काम्याय नमः । कामयित्रे नमः । विराजे नमः । । (७९०) सम्राजे नमः । पूष्णे नमः । स्वर्गाय नमः । रथस्थाय नमः । सारथये नमः । बलाय नमः । धनिने नमः । धनप्रदाय नमः । धन्याय नमः । यादवानां हिते रताय नमः । (८००) अर्जुनस्य प्रियाय नमः । अर्जुनाय नमः । भीमाय नमः । पराक्रमाय नमः । दुर्विषहाय नमः । सर्वशास्त्रविशारदाय नमः । सारस्वताय नमः । महाभीष्माय नमः । पारिजातहराय नमः । अमृतस्य प्रदात्रे नमः । (८१०) क्षीरोदाय नमः । क्षीराय नमः । इन्द्रात्मजाय नमः । इन्द्रात्मजस्य गोप्त्रे नमः । गोवर्धनधराय नमः । कंसस्य नाशनाय नमः । हस्तिपस्य नाशनाय नमः । हस्तिनाशनाय नमः । शिपिविष्टाय नमः । प्रसन्नाय नमः । (८२०) सर्वलोकार्तिनाशनाय नमः । मुद्राय नमः । मुद्राकराय नमः । सर्वमुद्राविवर्जिताय नमः । देहिने नमः । देहस्थिताय नमः । देहस्य नियामकाय नमः । श्रोत्रे नमः । श्रोत्रनियन्त्रे नमः । श्रोतव्याय नमः । (८३०) श्रवणाय नमः । त्वक्स्थिताय नमः । स्पर्शयित्रे नमः । स्पृश्याय नमः । स्पर्शनाय नमः । रूपद्रष्ट्रे नमः । चक्षुःस्थाय नमः । चक्षुष्ः नियन्त्रे नमः । । दृश्याय नमः । जिह्वास्थाय नमः । (८४०) रसज्ञाय नमः । नियामकाय नमः । घ्राणस्थाय नमः । घ्राणकृते नमः । घ्रात्रे नमः । घ्राणेन्द्रियनियामकाय नमः । वाक्स्थाय नमः । वक्त्रे नमः । वक्तव्याय नमः । वचनाय नमः । (८५०) वाङ्नियामकाय नमः । प्राणिस्थाय नमः । शिल्पकृते नमः । शिल्पाय नमः । हस्तयोर्नियामकाय नमः । पदव्याय नमः । गन्त्रे नमः । गन्तव्याय नमः । गमनाय नमः । पादयोर्नियन्त्रे नमः । (८६०) पाद्यभाजे नमः । विसर्गकृते नमः । । विसर्गस्य नियन्त्रे नमः । उपस्थस्थाय नमः । सुखाय नमः । उपस्थस्य नियन्त्रे नमः । उपस्थस्य आनन्दकराय नमः । शत्रुघ्नाय नमः । कार्तवीर्याय नमः । दत्तात्रेयाय नमः । (८७०) अलर्कस्य हिताय नमः । कार्तवीर्यनिकृन्तनाय नमः । कालनेमये नमः । महानेमये नमः । मेघाय नमः । मेघपतये नमः । अन्नप्रदाय नमः । अन्नरूपिणे नमः । अन्नादाय नमः । अन्नप्रवर्तकाय नमः । (८८०) धूमकृते नमः । धूमरूपाय नमः । देवकीपुत्राय नमः । उत्तमाय नमः । देवक्याः नन्दनाय नमः । नन्दाय नमः । रोहिण्याः प्रियाय नमः । वसुदेवप्रियाय नमः । वसुदेवसुताय नमः । दुन्दुभये नमः । (८९०) हासरूपाय नमः । पुष्पहासाय नमः । अट्टहासप्रियाय नमः । सर्वाध्यक्षाय नमः । क्षराय नमः । अक्षराय नमः । अच्युताय नमः । सत्येशाय नमः । सत्यायाः प्रियवराय नमः । रुक्मिण्याः पतये नमः । (९००) रुक्मिण्याः वल्लभाय नमः । गोपीनां वल्लभाय नमः । पुण्यश्लोकाय नमः । विश्रुताय नमः । वृषाकपये नमः । यमाय नमः । गुह्याय नमः । मङ्गलाय नमः । बुधाय नमः । राहवे नमः । (९१०) केतवे नमः । ग्रहाय नमः । ग्राहाय नमः । गजेन्द्रमुखमेलकाय नमः । ग्राहस्य विनिहन्त्रे नमः । ग्रामिण्ये नमः । रक्षकाय नमः । किन्नराय नमः । सिद्धाय नमः । छन्दसे नमः । (९२०) स्वच्छन्दाय नमः । विश्वरूपाय नमः । विशालाक्षाय नमः । दैत्यसूदनाय नमः । अनन्तरूपाय नमः । भूतस्थाय नमः । देवदानवसंस्थिताय नमः । सुषुप्तिस्थाय नमः । सुषुप्तिस्थानाय नमः । स्थानान्ताय नमः । (९३०) जगत्स्थाय नमः । जागर्त्रे नमः । जागरितस्थानाय नमः । स्वप्नस्थाय नमः । सुस्थाय स्वप्नविदे नमः । स्वप्नस्थानाय नमः । स्थानस्थाय स्वप्नाय नमः । जाग्रत्स्वप्नसुषुप्तिविहीनाय नमः । चतुर्थकाय नमः । विज्ञानाय नमः । (९४०) वेद्यरूपाय नमः । चैत्ररूपाय जीवाय नमः । जीवयित्रे नमः । भुवनाधिपतये नमः । भुवनानां नियामकाय नमः । पातालवासिने नमः । पातालाय नमः । सर्वज्वरविनाशनाय नमः । परमानन्दरूपिणे नमः । धर्माणां प्रवर्तकाय नमः । (९५०) सुलभाय नमः । दुर्लभाय नमः । प्राणायामपराय नमः । प्रत्याहाराय नमः । धारकाय नमः । प्रत्याहारकराय नमः । प्रभायै नमः । कान्त्यै नमः । अर्चिषे नमः । शुद्धस्फटिकसन्निभाय नमः । (९६०) अग्राह्याय नमः । गौराय नमः । सर्वाय नमः । शुचये नमः । अभिष्टुताय नमः । वषट्काराय नमः । वषटे नमः । वौषटे नमः । स्वधायै नमः । स्वाहायै नमः । (९७०) रतये नमः । पक्त्रे नमः । नन्दयित्रे नमः । भोक्त्रे नमः । बोद्ध्रे नमः । भावयित्रे नमः । । ज्ञानात्मने नमः । देहात्मने नमः । ऊहात्मने भूम्ने नमः । सर्वेश्वरेश्वराय नमः । (९८०) नद्यै नमः । नन्दिने नमः । नन्दीशाय नमः । भारताय नमः । तरुनाशनाय नमः । चक्रवर्तिनां चक्रपाय नमः । नृपाणां श्रीपतये नमः । नृपाय सर्वदेवानां ईशाय नमः । द्वारकासंस्थिताय नमः । स्वावकाशं स्थिताय पुष्कराय नमः । (९९०) पुष्कराध्यक्षाय नमः । पुष्करद्वीपाय नमः । भरताय नमः । जनकाय नमः । जन्याय नमः । सर्वाकारविवर्जिताय नमः । निराकाराय नमः । निर्निमित्ताय नमः । निरातङ्काय नमः । निराश्रयाय नमः । (१०००) इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये नमः । आचारकाण्डे श्रीविष्णुसहस्रनामस्तोत्रनिरूपणस्य नामावलिः ॥ Based on Sahasranamastotra from Garuda Purana 1,15.1-160 There are a few repetitions such as shreShThAya. Proofread by PSA Easwaran
% Text title            : Vishnu Sahasranamavali from Garudapurana
% File name             : viShNusahasranAmAvalIgaruDapurANa.itx
% itxtitle              : viShNusahasranAmAvaliH (garuDapurANAnusAram)
% engtitle              : VishnusahasranAmAvalI from Garudapurana
% Category              : sahasranAmAvalI, vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description-comments  : See corresponding sahasranAmastotra
% Latest update         : November 27, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org