% Text title : viShNusahasranAmastotram from skandapurANa % File name : viShNusahasranAmastotramskandapurANa.itx % Category : vishhnu, sahasranAma % Location : doc\_vishhnu % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Latest update : November 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vishnusahasranamastotram from Skandapurana ..}## \itxtitle{.. श्रीविष्णुसहस्रनामस्तोत्रम् (स्कन्दपुराणोक्त)..}##\endtitles ## श्रीगणेशाय नमः । श्रीलक्ष्मीनारायणाभ्यां नमः । देवा ऊचुः \- ब्रह्मन्केन प्रकारेण विष्णुभक्तिः परा भवेत् । तत्सर्वं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदां वर ॥ 1॥ ब्रह्मोवाच \- श्रूयतां भोः सुरश्रेष्ठा विष्णुभक्तिमनुत्तमाम् । शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ॥ 2॥ प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये । लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ॥ 3॥ येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः । अभीप्सितार्थसिद्ध्यर्थं पूज्यते यः सुरैरपि ॥ 4॥ सर्वविघ्नहरस्तस्मै गणाधिपतये नमः । कल्पादौ सृष्टिकामेन प्रेरितोऽहं च शौरिणा ॥ 5॥ न शक्तो वै प्रजाः कर्तुं विष्णुध्यानपरायणः । एतस्मिन्नन्तरे सद्यो मार्कण्डेयो महाऋषिः ॥ 6॥ सर्वसिद्धेश्वरो दान्तो दीर्घायुर्विजितेन्द्रियः । मयादृष्टोऽथगत्वातं तदाहं समुपस्थितः । ततः प्रफुल्लनयनौ सत्कृत्य चेतरेतरम् ॥ 7॥ पृच्छमानौ परं स्वास्थ्यं सुखासीनौ सुरोत्तमाः । तदा मया स पृष्टो वै मार्कण्डेयो महामुनिः ॥ 8॥ भगवन्केन प्रकारेण प्रजा मेऽनामया भवेत् । तत्सर्वं श्रोतुमिच्छामि भगवन्मुनिवन्दित ॥ 9॥ श्रीमार्कण्डेय उवाच \- विष्णुभक्तिः परा नित्या सर्वार्तिदुःखनाशिनी । सर्वपापहरा पुण्या सर्वसुखप्रदायिनी ॥ 10॥ एषा ब्राह्मी महाविद्या न देया यस्य कस्यचित् । कृतघ्नाय ह्यशिष्याय नास्तिकायानृताय च ॥ 11॥ ईर्ष्यकाय च रूक्षाय कामिकाय कदाचन । तद्गतं सर्वं विघ्नन्तियत्तद्धर्मं सनातनम् ॥ 12॥ एतद्गुह्यतमं शास्त्रं सर्वपापप्रणाशनम् । पवित्रं च पवित्राणां पावनानां च पावनम् ॥ 13॥ विष्णोर्नामसहस्रं च विष्णुभक्तिकरं शुभम् । सर्वसिद्धिकरं नृणां भुक्तिमुक्तिप्रदं शुभम् ॥ 14॥ अस्य श्रीविष्णुसहस्रनामस्तोत्रमन्त्रस्य मार्कण्डेय ऋषिः । विष्णुर्देवताः । अनुष्टुप्च्छन्दः । सर्वकामानवाप्त्यर्थे जपे विनियोगः ॥ अथ ध्यानम् । सजलजलदनीलं दर्शितोदारशीलं करतलधृतशैलं वेणुवाद्ये रसालम् । व्रजजन कुलपालं कामिनीकेलिलोलं तरुणतुलसिमालं नौमि गोपालबालम् ॥ 15॥ OM विश्वं विष्णुर्हृषीकेशः सर्वात्मा सर्वभावनः । सर्वगः शर्वरीनाथो भूतग्रामाऽऽशयाशयः ॥ 16॥ अनादिनिधनो देवः सर्वज्ञः सर्वसम्भवः । सर्वव्यापी जगद्धाता सर्वशक्तिधरोऽनघः ॥ 17॥ जगद्बीजं जगत्स्रष्टा जगदीशो जगत्पतिः । जगद्गुरुर्जगन्नाथो जगद्धाता जगन्मयः ॥ 18॥ सर्वाऽऽकृतिधरः सर्वविश्वरूपी जनार्दनः । अजन्मा शाश्वतो नित्यो विश्वाधारो विभुः प्रभुः ॥ 19॥ बहुरूपैकरूपश्च सर्वरूपधरो हरः । कालाग्निप्रभवो वायुः प्रलयान्तकरोऽक्षयः ॥ 20॥ महार्णवो महामेघो जलबुद्बुदसम्भवः । संस्कृतो विकृतो मत्स्यो महामत्स्यस्तिमिङ्गिलः ॥ 21॥ अनन्तो वासुकिः शेषो वराहो धरणीधरः । पयःक्षीर विवेकाढ्यो हंसो हैमगिरिस्थितः ॥ 22॥ हयग्रीवो विशालाक्षो हयकर्णो हयाकृतिः । मन्थनो रत्नहारी च कूर्मो धरधराधरः ॥ 23॥ विनिद्रो निद्रितो नन्दी सुनन्दो नन्दनप्रियः । नाभिनालमृणाली च स्वयम्भूश्चतुराननः ॥ 24॥ प्रजापतिपरो दक्षः सृष्टिकर्ता प्रजाकरः । मरीचिः कश्यपो दक्षः सुरासुरगुरुः कविः ॥ 25॥ वामनो वाममार्गी च वामकर्मा बृहद्वपुः । त्रैलोक्यक्रमणो दीपो बलियज्ञविनाशनः ॥ 26॥ यज्ञहर्ता यज्ञकर्ता यज्ञेशो यज्ञभुग्विभुः । सहस्रांशुर्भगो भानुर्विवस्वान्रविरंशुमान् ॥ 27॥ तिग्मतेजाश्चाल्पतेजाः कर्मसाक्षी मनुर्यमः । देवराजः सुरपतिर्दानवारिः शचीपतिः ॥ 28॥ अग्निर्वायुसखो वह्निर्वरुणो यादसाम्पतिः । नैरृतो नादनोऽनादी रक्षयक्षोधनाधिपः ॥ 29॥ कुबेरो वित्तवान्वेगो वसुपालो विलासकृत् । अमृतस्रवणः सोमः सोमपानकरः सुधीः ॥ 30॥ सर्वौषधिकरः श्रीमान्निशाकरदिवाकरः । विषारिर्विषहर्ता च विषकण्ठधरो गिरिः ॥ 31॥ नीलकण्ठो वृषी रुद्रो भालचन्द्रो ह्युमापतिः । शिवः शान्तो वशी वीरो ध्यानी मानी च मानदः ॥ 32॥ कृमिकीटो मृगव्याधो मृगहा मृगलाञ्छनः । बटुको भैरवो बालः कपाली दण्डविग्रहः ॥ 33॥ स्मशानवासी मांसाशी दुष्टनाशी वरान्तकृत् । योगिनीत्रासको योगी ध्यानस्थो ध्यानवासनः ॥ 34॥ सेनानीः सैन्यदः(सेनदः) स्कन्दो महाकालो गणाधिपः । आदिदेवो गणपतिर्विघ्नहा विघ्ननाशनः ॥ 35॥ ऋद्धिसिद्धिप्रदो दन्ती भालचन्द्रो गजाननः । नृसिंह उग्रदंष्ट्रश्च नखी दानवनाशकृत् ॥ 36॥ प्रह्लादपोषकर्ता च सर्वदैत्यजनेश्वरः । शलभः सागरः साक्षी कल्पद्रुमविकल्पकः ॥ 37॥ हेमदो हेमभागीच हिमकर्ता हिमाचलः । भूधरो भूमिदो मेरुः कैलासशिखरो गिरिः ॥ 38॥ लोकालोकान्तरो लोकी विलोकी भुवनेश्वरः । दिक्पालो दिक्पतिर्दिव्यो दिव्यकायो जितेन्द्रियः ॥ 39॥ विरूपो रूपवान्रागी नृत्यगीतविशारदः । हाहा हूहूश्चित्ररथो देवर्षिर्नारदः सखा ॥ 40॥ विश्वेदेवाः साध्यदेवा धृताशीश्च चलोऽचलः । कपिलो जल्पको वादी दत्तो हैहयसङ्घराट् ॥ 41॥ वसिष्ठो वामदेवश्च सप्तर्षिप्रवरो भृगुः । जामदग्न्यो महावीरः क्षत्रियान्तकरो ह्यृषिः ॥ 42॥ हिरण्यकशिपुश्चैव हिरण्याक्षो हरप्रियः । अगस्तिः पुलहो दक्षः पौलस्त्यो रावणो घटः ॥ 43॥ देवारिस्तापसस्तापी विभीषणहरिप्रियः । तेजस्वी तेजदस्तेजी ईशो राजपतिः प्रभुः ॥ 44॥ दाशरथी राघवो रामो रघुवंशविवर्धनः । सीतापतिः पतिः श्रीमान्ब्रह्मण्यो भक्तवत्सलः ॥ 45॥ सन्नद्धः कवची खड्गी चीरवासा दिगम्बरः । किरीटी कुडली चापी शङ्खचक्री गदाधरः ॥ 46॥ कौसल्यानन्दनोदारो भूमिशायी गुहप्रियः । सौमित्रो भरतो बालः शत्रुघ्नो भरताऽग्रजः ॥ 47॥ लक्ष्मणः परवीरघ्नः स्त्रीसहायः कपीश्वरः । हनुमानृक्षराजश्च सुग्रीवो वालिनाशनः ॥ 48॥ दूतप्रियो दूतकारी ह्यङ्गदो गदतां वरः । वनध्वंसी वनी वेगो वानरध्वज लाङ्गुली ॥ 49॥ रविदंष्ट्री च लङ्काहा हाहाकारो वरप्रदः । भवसेतुर्महासेतुर्बद्धसेतू रमेश्वरः ॥ 50॥ (## वर् ## रामेश्वरः) जानकीवल्लभः कामी किरीटी कुण्डली खगी । पुण्डरीकविशालाक्षो महाबाहुर्घनाकृतिः ॥ 51॥ चञ्चलश्चपलः कामी वामी वामाङ्गवत्सलः । स्त्रीप्रियः स्त्रीपरः स्त्रैणः स्त्रियो वामाड्गवासकः ॥ 52॥ जितवैरी जितकामो जितक्रोधो जितेन्द्रियः । शान्तो दान्तो दयारामो ह्येकस्त्रीव्रतधारकः ॥ 53॥ सात्त्विकः सत्त्वसंस्थानो मदहा क्रोधहा खरः । बहुराक्षस सम्वीतः सर्वराक्षसनाशकृत् ॥ 54॥ रावणारी रणक्षुद्र दशमस्तकच्छेदकः । राज्यकारी यज्ञकारी दाता भोक्ता तपोधनः ॥ 55॥ अयोध्याधिपतिः कान्तो वैकुण्ठोऽकुण्ठविग्रहः । सत्यव्रतो व्रती शूरस्तपी सत्यफलप्रदः ॥ 56॥ सर्वसाक्षीः सर्वगश्च सर्वप्राणहरोऽव्ययः । प्राणश्चाथाप्यपानश्च व्यानोदानः समानकः ॥ 57॥ नागः कृकलः कूर्मश्च देवदत्तो धनञ्जयः । सर्वप्राणविदो व्यापी योगधारकधारकः ॥ 58॥ तत्त्ववित्तत्त्वदस्तत्त्वी सर्वतत्त्वविशारदः । ध्यानस्थो ध्यानशाली च मनस्वी योगवित्तमः ॥ 59॥ ब्रह्मज्ञो ब्रह्मदो बह्मज्ञाता च ब्रह्मसम्भवः । अध्यात्मविद्विदो दीपो ज्योतीरूपो निरञ्जनः ॥ 60॥ ज्ञानदोऽज्ञानहा ज्ञानी गुरुः शिष्योपदेशकः । सुशिष्यः शिक्षितः शाली शिष्यशिक्षाविशारदः ॥ 61॥ मन्त्रदो मन्त्रहा मन्त्री तन्त्री तन्त्रजनप्रियः । सन्मन्त्रो मन्त्रविन्मन्त्री यन्त्रमन्त्रैकभञ्जनः ॥ 62॥ मारणो मोहनो मोही स्तम्भोच्चाटनकृत्खलः । बहुमायो विमायश्च महामायाविमोहकः ॥ 63॥ मोक्षदो बन्धको बन्दी ह्याकर्षणविकर्षणः । ह्रीङ्कारो बीजरूपी च क्लीङ्कारः कीलकाधिपः ॥ 64॥ सौङ्कार शक्तिमाञ्च्छक्तिः सर्वशक्तिधरो धरः । (## वर् ## शक्तियाञ्च्छक्तिः) अकारोकार ओङ्कारश्छन्दोगायत्रसम्भवः ॥ 65॥ वेदो वेदविदो वेदी वेदाध्यायी सदाशिवः । ऋग्यजुःसामाथर्वेशः सामगानकरोऽकरी ॥ 66॥ त्रिपदो बहुपादी च शतपथः सर्वतोमुखः । प्राकृतः संस्कृतो योगी गीतग्रन्थप्रहेलिकः ॥ 67॥ सगुणो विगुणश्छन्दो निःसङ्गो विगुणो गुणी । निर्गुणो गुणवान्सङ्गी कर्मी धर्मी च कर्मदः ॥ 68॥ निष्कर्मा कामकामी च निःसङ्गः सङ्गवर्जितः । निर्लोभो निरहङ्कारी निष्किञ्चनजनप्रियः ॥ 69॥ सर्वसङ्गकरो रागी सर्वत्यागी बहिश्चरः । एकपादो द्विपादश्च बहुपादोऽल्पपादकः ॥ 70॥ द्विपदस्त्रिपदोऽपादी विपादी पदसङ्ग्रहः । खेचरो भूचरो भ्रामी भृङ्गकीटमधुप्रियः ॥ 71॥ क्रतुः सम्वत्सरो मासो गणितार्कोह्यहर्निशः । कृतं त्रेता कलिश्चैव द्वापरश्चतुराकृतिः ॥ 72॥ दिवाकालकरः कालः कुलधर्मः सनातनः । कला काष्ठा कला नाड्यो यामः पक्षः सितासितः ॥ 73॥ युगो युगन्धरो योग्यो युगधर्मप्रवर्तकः । कुलाचारः कुलकरः कुलदैवकरः कुली ॥ 74॥ चतुराऽऽश्रमचारी च गृहस्थो ह्यतिथिप्रियः । वनस्थो वनचारी च वानप्रस्थाश्रमोऽश्रमी ॥ 75॥ बटुको ब्रह्मचारी च शिखासूत्री कमण्डली । त्रिजटी ध्यानवान्ध्यानी बद्रिकाश्रमवासकृत् ॥ 76॥ हेमाद्रिप्रभवो हैमो हेमराशिर्हिमाकरः । महाप्रस्थानको विप्रो विरागी रागवान्गृही ॥ 77॥ नरनारायणोऽनागो केदारोदारविग्रहः । गङ्गाद्वारतपः सारस्तपोवन तपोनिधिः ॥ 78॥ निधिरेष महापद्मः पद्माकरश्रियालयः । (## वर् ## निधिरेव) पद्मनाभः परीतात्मा परिव्राट् पुरुषोत्तमः ॥ 79॥ परानन्दः पुराणश्च सम्राड्राज विराजकः । (## वर् ## सम्राट् राज) चक्रस्थश्चक्रपालस्थश्चक्रवर्ती नराधिपः ॥ 80॥ आयुर्वेदविदो वैद्यो धन्वन्तरिश्च रोगहा । औषधीबीजसम्भूतो रोगी रोगविनाशकृत ॥ 81॥ चेतनश्चेतकोऽचिन्त्यश्चित्तचिन्ताविनाशकृत् । अतीन्द्रियः सुखस्पर्शश्चरचारी विहङ्गमः ॥ 82॥ गरुडः पक्षिराजश्च चाक्षुषो विनतात्मजः । विष्णुयानविमानस्थो मनोमयतुरङ्गमः ॥ 83॥ बहुवृष्टिकरो वर्षी ऐरावणविरावणः । उच्चैःश्रवाऽरुणो गामी हरिदश्वो हरिप्रियः ॥ 84॥ प्रावृषो मेघमाली च गजरत्नपुरन्दरः । वसुदो वसुधारश्च निद्रालुः पन्नगाशनः ॥ 85॥ शेषशायी जलेशायी व्यासः सत्यवतीसुतः । वेदव्यासकरो वाग्ग्मी बहुशाखाविकल्पकः ॥ 86॥ स्मृतिः पुराणधर्मार्थी परावरविचक्षणः । सहस्रशीर्षा सहस्राक्षः सहस्रवदनोज्ज्वलः ॥ 87॥ सहस्रबाहुः सहस्रांशुः सहस्रकिरणो नरः । बहुशीर्षैकशीर्षश्च त्रिशिरा विशिराः शिरी ॥ 88॥ जटिलो भस्मरागी च दिव्याम्बरधरः शुचिः । अणुरूपो बृहद्रूपो विरूपो विकराकृतिः ॥ 89॥ समुद्रमाथको माथी सर्वरत्नहरो हरिः । वज्रवैडूर्यको वज्री चिन्तामणिमहामणिः ॥ 90॥ अनिर्मूल्यो महामूल्यो निर्मूल्यः सुरभिः सुखी । पिता माता शिशुर्बन्धुर्धाता त्वष्टार्यमा यमः ॥ 91॥ अन्तःस्थो बाह्यकारी च बहिःस्थो वै बहिश्चरः । पावनः पावकः पाकी सर्वभक्षी हुताशनः ॥ 92॥ भगवान्भगहा भागी भवभञ्जो भयङ्करः । कायस्थः कार्यकारी च कार्यकर्ता करप्रदः ॥ 93॥ एकधर्मा द्विधर्मा च सुखी दूत्योपजीवकः । बालकस्तारकस्त्राता कालो मूषकभक्षकः ॥ 94॥ सञ्जीवनो जीवकर्ता सजीवो जीवसम्भवः । षड्विंशको महाविष्णुः सर्वव्यापी महेश्वरः ॥ 95॥ दिव्याङ्गदो मुक्तमाली श्रीवत्सो मकरध्वजः । श्याममूर्तिर्घनश्यामः पीतवासाः शुभाननः ॥ 96॥ चीरवासा विवासाश्च भूतदानववल्लभः । अमृतोऽमृतभागी च मोहिनीरूपधारकः ॥ 97॥ दिव्यदृष्टिः समदृष्टिर्देवदानववञ्चकः । कबन्धः केतुकारी च स्वर्भानुश्चन्द्रतापनः ॥ 98॥ ग्रहराजो ग्रही ग्राहः सर्वग्रहविमोचकः । दानमानजपो होमः सानुकूलः शुभग्रहः ॥ 99॥ विघ्नकर्ताऽपहर्ता च विघ्ननाशो विनायकः । अपकारोपकारी च सर्वसिद्धिफलप्रदः ॥ 100॥ सेवकः सामदानी च भेदी दण्डी च मत्सरी । दयावान्दानशीलश्च दानी यज्वा प्रतिग्रही ॥ 101॥ हविरग्निश्चरुस्थाली समिधश्चानिलो यमः । होतोद्गाता शुचिः कुण्डः सामगो वैकृतिः सवः ॥ 102॥ द्रव्यं पात्राणि सङ्कल्पो मुशलो ह्यरणिः कुशः । दीक्षितो मण्डपो वेदिर्यजमानः पशुः क्रतुः ॥ 103॥ दक्षिणा स्वस्तिमान्स्वस्ति ह्याशीर्वादः शुभप्रदः । आदिवृक्षो महावृक्षो देववृक्षो वनस्पतिः ॥ 104॥ प्रयागो वेणुमान्वेणी न्यग्रोधश्चाऽक्षयो वटः । सुतीर्थस्तीर्थकारी च तीर्थराजो व्रती वतः ॥ 105॥ वृत्तिदाता पृथुः पुत्रो दोग्धा गौर्वत्स एव च । क्षीरं क्षीरवहः क्षीरी क्षीरभागविभागवित् ॥ 106॥ राज्यभागविदो भागी सर्वभागविकल्पकः । वाहनो वाहको वेगी पादचारी तपश्चरः ॥ 107॥ गोपनो गोपको गोपी गोपकन्याविहारकृत् । वासुदेवो विशालाक्षः कृष्णोगोपीजनप्रियः ॥ 108॥ देवकीनन्दनो नन्दी नन्दगोपगृहाऽऽश्रमी । यशोदानन्दनो दामी दामोदर उलूखली ॥ 109॥ पूतनारिः पदाकारी लीलाशकटभञ्जकः । नवनीतप्रियो वाग्ग्मी वत्सपालकबालकः ॥ 110॥ वत्सरूपधरो वत्सी वत्सहा धेनुकान्तकृत् । बकारिर्वनवासी च वनक्रीडाविशारदः ॥ 111॥ कृष्णवर्णाकृतिः कान्तो वेणुवेत्रविधारकः । गोपमोक्षकरो मोक्षो यमुनापुलिनेचरः ॥ 112॥ मायावत्सकरो मायी ब्रह्ममायापमोहकः । आत्मसारविहारज्ञो गोपदारकदारकः ॥ 113॥ गोचारी गोपतिर्गोपो गोवर्धनधरो बली । इन्द्रद्युम्नो मखध्वंसी वृष्टिहा गोपरक्षकः ॥ 114॥ सुरभित्राणकर्ता च दावपानकरः कली । कालीयमर्दनः काली यमुनाह्रदविहारकः ॥ 115॥ सङ्कर्षणो बलश्लाघ्यो बलदेवो हलायुधः । लाङ्गली मुसली चक्री रामो रोहिणिनन्दनः ॥ 116॥ यमुनाकर्षणोद्धारो नीलवासा हलो हली । रेवती रमणो लोलो बहुमानकरः परः ॥ 117॥ धेनुकारिर्महावीरो गोपकन्याविदूषकः । काममानहरः कामी गोपीवासोऽपतस्करः ॥ 118॥ वेणुवादी च नादी च नृत्यगीतविशारदः । गोपीमोहकरो गानी रासको रजनीचरः ॥ 119॥ दिव्यमाली विमाली च वनमालाविभूषितः । कैटभारिश्च कंसारिर्मधुहा मधुसूदनः ॥ 120॥ चाणूरमर्दनो मल्लो मुष्टी मुष्टिकनाशकृत् । मुरहा मोदका मोदी मदघ्नो नरकान्तकृत् ॥ 121॥ विद्याध्यायी भूमिशायी सुदामा सुसखा सुखी । सकलो विकलो वैद्यः कलितो वै कलानिधिः ॥ 122॥ विद्याशाली विशाली च पितृमातृविमोक्षकः । रुक्मिणीरमणो रम्यः कालिन्दीपतिः शङ्खहा ॥ 123॥ पाञ्चजन्यो महापद्मो बहुनायकनायकः । धुन्धुमारो निकुम्भघ्नः शम्बरान्तो रतिप्रियः ॥ 124॥ प्रद्युम्नश्चानिरुद्धश्च सात्वतां पतिरर्जुनः । फाल्गुनश्च गुडाकेशः सव्यसाची धनञ्जयः ॥ 125॥ किरीटी च धनुष्पाणिर्धनुर्वेदविशारदः ॥ शिखण्डी सात्यकिः शैब्यो भीमो भीमपराक्रमः ॥ 126॥ पाञ्चालश्चाभिमन्युश्च सौभद्रो द्रौपदीपति । युधिष्ठिरो धर्मराजः सत्यवादी शुचिव्रतः ॥ 127॥ नकुलः सहदेवश्च कर्णो दुर्योधनो घृणी । गाङ्गेयोऽथगदापाणिर्भीष्मो भागीरथीसुतः ॥ 128॥ प्रज्ञाचक्षुर्धृतराष्ट्रो भारद्वाजोऽथगौतमः । अश्वत्थामा विकर्णश्चजह्नुर्युद्धविशारदः ॥ 129॥ सीमन्तिको गदी गाल्वो विश्वामित्रो दुरासदः । दुर्वासा दुर्विनीतश्च मार्कण्डेयो महामुनिः ॥ 130॥ लोमशो निर्मलोऽलोमी दीर्घायुश्च चिरोऽचिरी । पुनर्जीवी मृतो भावी भूतो भव्यो भविष्यकः ॥ 131॥ त्रिकालोऽथ त्रिलिङ्गश्च त्रिनेत्रस्त्रिपदीपतिः । यादवो याज्ञवल्क्यश्च यदुवंशविवर्धनः ॥ 132॥ शल्यक्रीडी विक्रीडश्च यादवान्तकरः कलिः । सदयो हृदयो दायो दायदो दायभाग्दयी ॥ 133॥ महोदधिर्महीपृष्ठो नीलपर्वतवासकृत । एकवर्णो विवर्णश्च सर्ववर्णबहिश्चरः ॥ 134॥ यज्ञनिन्दी वेदनिन्दी वेदबाह्यो बलो बलिः । बौद्धारिर्बाधको बाधो जगन्नाथो जगत्पतिः ॥ 135॥ भक्तिर्भागवतो भागी विभक्तो भगवत्प्रियः । त्रिग्रामोऽथ नवारण्यो गुह्योपनिषदासनः ॥ 136॥ शालिग्रामः शिलायुक्तो विशालो गण्डकाश्रयः । श्रुतदेवः श्रुतः श्रावी श्रुतबोधः श्रुतश्रवाः ॥ 137॥ कल्किः कालकलः कल्को दुष्टम्लेच्छविनाश कृत् । कुङ्कुमी धवलो धीरः क्षमाकरो वृषाकपिः ॥ 138॥ किङ्करः किन्नरः कण्वः केकी किम्पुरुषाधिपः । एकरोमा विरोमा च बहुरोमा बृहत्कविः ॥ 139॥ वज्रप्रहरणो वज्री वृत्रघ्नो वासवानुजः । बहुतीर्थकरस्तीर्थः सर्वतीर्थजनेश्वरः ॥ 140॥ व्यतीपातोपरागश्च दानवृद्धिकरः शुभः । असङ्ख्येयोऽप्रमेयश्च सङ्ख्याकारो विसङ्ख्यकः ॥ 141॥ मिहिकोत्तारकस्तारो बालचन्द्रः सुधाकरः । किम्वर्णः कीदृशः किञ्चित्किंस्वभावः किमाश्रयः ॥ 142॥ निर्लोकश्च निराकारी बह्वाकारैककारकः । दौहित्रः पुत्रिकः पौत्रो नप्ता वंशधरो धरः ॥ 143॥ द्रवीभूतो दयालुश्च सर्वसिद्धिप्रदो मणिः ॥ 144॥ आधारोऽपि विधारश्च धरासूनुः सुमङ्गलः । मङ्गलो मङ्गलाकारो माङ्गल्यः सर्वमङ्गलः ॥ 145॥ नाम्नां सहस्रं नामेदं विष्णोरतुलतेजसः । सर्वसिद्धिकरं काम्यं पुण्यं हरिहरात्मकम् ॥ 146॥ यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः । यश्चेदं शृणुयान्नित्यं नरो निश्चलमानसः ॥ 147॥ त्रिसन्ध्यं श्रद्धया युक्तः सर्वपापैः प्रमुच्यते । नन्दते पुत्रपौत्रैश्च दारैर्भृत्यैश्च पूजितः ॥ 148॥ प्राप्नुते विपुलां लक्ष्मीं मुच्यते सर्वसङ्कटात् । सर्वान्कामानवाप्नोति लभते विपुलं यशः ॥ 149॥ विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत् । वैश्यश्च धनलाभाढ्यः शूद्रः सुखमवाप्नुयात् ॥ 150॥ रणे घोरे विवादे च व्यापारे पारतन्त्रके । विजयी जयमाप्नोति सर्वदा सर्वकर्मसु ॥ 151॥ एकधा दशधा चैव शतधा च सहस्रधा । पठते हि नरो नित्यं तथैव फलमश्नुते ॥ 152॥ पुत्रार्थी प्राप्नुते पुत्रान्धनार्थी धनमव्ययम् । मोक्षार्थी प्राप्नुते मोक्षं धर्मार्थी धर्मसञ्चयम् ॥ 153॥ कन्यार्थी प्राप्नुते कन्यां दुर्लभां यत्सुरैरपि । ज्ञानार्थी जायते ज्ञानी योगी योगेषु युज्यते ॥ 154॥ महोत्पातेषु घोरेषु दुर्भिक्षे राजविग्रहे । महामारीसमुद्भूते दारिद्र्ये दुःखपीडिते ॥ 155॥ अरण्ये प्रान्तरे वाऽपि दावाग्निपरिवारिते । सिंहव्याघ्राभिभूतेऽपि वने हस्तिसमाकुले ॥ 156॥ राज्ञा क्रुद्धेन चाज्ञप्ते दस्युभिः सह सङ्गमे । विद्युत्पातेषु घोरेषु स्मर्तव्यं हि सदा नरैः ॥ 157॥ ग्रहपीडासु चोग्रासु वधबन्धगतावपि । महार्णवे महानद्यां पोतस्थेषु न चापदः ॥ 158॥ रोगग्रस्तो विवर्णश्च गतकेशनखत्वचः । पठनाच्छवणाद्वापि दिव्यकाया भवन्ति ते ॥ 159॥ तुलसीवनसंस्थाने सरोद्वीपे सुरालये । बद्रिकाश्रमे शुभे देशे गङ्गाद्वारे तपोवने ॥ 160॥ मधुवने प्रयागे च द्वारकायां समाहितः । महाकालवने सिद्धे नियताः सर्वकामिकाः ॥ 161॥ ये पठन्ति शतावर्तं भक्तिमन्तो जितेन्द्रियाः । ते सिद्धाः सिद्धिदा लोके विचरन्ति महीतले ॥ 162॥ अन्योन्यभेदभेदानां मैत्रीकरणमुत्तमम् । मोहनं मोहनानां च पवित्रं पापनाशनम् ॥ 163॥ बालग्रहविनाशाय शान्तीकरणमुत्तमम् । दुर्वृत्तानां च पापानां बुद्धिनाशकरं परम् ॥ 164॥ पतद्गर्भा च वन्ध्या च स्राविणी काकवन्ध्यका । अनायासेन सततं पुत्रमेव प्रसूयते ॥ 165॥ पयःपुष्कलदा गावो बहुधान्यफला कृषिः । स्वामिधर्मपरा भृत्या नारी पतिव्रता भवेत् ॥ 166॥ अकालमृत्युनाशाय तथा दुःस्वप्नदर्शने । शान्तिकर्मणि सर्वत्र स्मर्तव्यं च सदा नरैः ॥ 167॥ यः पठत्यन्वहं मर्त्यः शुचिष्मान्विष्णुसन्निधौ । एकाकी च जिताहारो जितक्रोधो जितेन्द्रियः ॥ 168॥ गरुडारोहसम्पन्नः पीतवासाश्चतुर्भुजः । वाञ्छितं प्राप्य लोकेऽस्मिन्विष्णुलोके स गच्छति ॥ 169॥ एकतः सकला विद्या एकतः सकलं तपः । एकतः सकलो धर्मो नाम विष्णोस्तथैकतः ॥ 170॥ यो हि नामसहस्रेण स्तोतुमिच्छति वै द्विजः । सोऽयमेकेन श्लोकेन स्तुत एव न संशयः ॥ 171॥ (## वर् ## सोऽहमेकेन) सहस्राक्षः सहस्रपात्सहस्रवदनोज्ज्वलः । सहस्रनामानन्ताक्षः सहस्रबाहुर्नमोऽस्तु ते ॥ 172॥ विष्णोर्नामसहस्रं वै पुराणं वेदसम्मतम् । पठितव्यं सदा भक्तैः सर्वमङ्गलमङ्गलम् ॥ 173॥ इति स्तवाभियुक्तानां देवानां तत्र वै द्विज । प्रत्यक्षं प्राह भगवान्वरदो वरदार्चितः ॥ 174॥ श्रीभगवानुवाच \- व्रियतां भोः सुराः सर्वैर्वरोऽस्मत्तोभिवाञ्छितः । तत्सर्वं सम्प्रदास्यामि नाऽत्र कार्या विचारणा ॥ 175॥ इति श्रीस्कन्दमहापुराणे आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये विष्णुसहस्रनामोऽध्यायः ॥ ## Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}