% Text title : shrIviShNu or vAsudevasahasranAmastotram % File name : viShNusahasranAmastotrapadmapurana.itx % Category : sahasranAma, vishhnu, vishnu % Location : doc\_vishhnu % Transliterated by : DPD, help from Alex % Proofread by : DPD, PSA Easwaran, NA % Source : पद्मपुरणे उत्तरखन्दे एवं नारदपन्चरात्रे % Acknowledge-Permission: Mahaperiaval Trust % Latest update : November 6, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ShrI Vishnu or Vasudeva Sahasranamastotram ..}## \itxtitle{.. श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम् ..}##\endtitles ## (पद्मपुराणे उत्तरखण्डे \- वासुदेवसहस्रनामस्तोत्रं नारदपञ्चरात्रे विष्णुसहस्रनामं च ब्रह्मनारद \- पार्वतीशिवसंवादात्मकम्) विनियोगः OM अस्य श्रीविष्णोर्नामसहस्रस्तोत्रस्य श्रीमहादेव ऋषिः । अनुष्टुप्छन्दः । श्रीविष्णुः परमात्मा देवता। ह्रीं बीजं। श्रीं शक्तिः । क्लीं कीलकम्। चतुर्वर्गधर्मार्थकाममोक्षप्राप्त्यर्थे नामपारायणे विनियोगः । OM वाउदेवाय विद्महे । महाहंसाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ अथ करन्यासः । श्रीवासुदेवः परं ब्रह्मेत्यङ्गुष्ठाभ्यां नमः । मूलप्रकृतिरिति तर्जनीभ्यां नमः । महावराह इति मध्यमाभ्यां नमः । सूर्यवंशध्वज इति अनामिकाभ्यां नमः । ब्रह्मादिकाम्यललितजगदाश्चर्यशैशव इति कनिष्ठिकाभ्यां नमः । यथार्थखण्डिताशेष इति करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः । श्रीवासुदेवः परं ब्रह्मेइति हृदयम् । मूलप्रकृतिरिति शिरः । महावराह इति शिखा । सूर्यवंशध्वज इति कवचम् । ब्रह्मादिकाम्यललितजगदाश्चर्यशैशव इति नेत्रम् । पार्थार्थखण्डिताशेष इत्यस्त्रम् । नमो नारायणेति न्यासं सर्वत्र कारयेत् ॥ OM नमो नारायणायेति दिग्बन्धः ॥ ॥ ध्यानम् ॥ OM नमो नारायणाय पुरुषाय महात्मने । विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि । (विशुद्धशुद्धसत्त्वाय महाहंसाय धीमहि) | तन्नो देवः प्रचोदयात् । लमित्यादि पञ्चपूजा । OM नमो नारायणाय इति (2) OM ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः क्लीं कृष्णाय विष्णवे (विद्महे) ह्रीं रामाय धीमहि । तन्नो देवः प्रचोदयात् ॥ क्ष्रौं (शं) नृसिंहाय विद्महे श्रीं श्रीकण्ठाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ OM वासुदेवाय विद्महे देवकीसुताय धीमहि । तन्नः कृष्णः प्रचोदयात् ॥ OM ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय नमः स्वाहा । इति मन्त्रं समुच्चार्य यजेद्वा विष्नुमव्ययम् । इति वा मन्त्रं यथोचितं जप्त्वा ध्यायेत् । ध्यानम् । विष्णुं भास्वत्किरीटाङ्गदवलयगणाकल्पहारोदराङ्घ्रिं श्रीभूषं श्रीसुवक्षोमणि मकरमहाकुण्डलं मण्डिताशम् । हस्तोद्यच्चक्रशङ्खाम्बुजगलममलं पीतकौशेयवासं विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥ OM वासुदेवः परं ब्रह्म परमात्मा परात्परः । परं धाम परं ज्योतिः परं तत्त्वं परं पदम् ॥ 1॥ परं शिवः परो ध्येयः परं ज्ञानं परा गतिः । परमार्थः परं श्रेयः परानन्दः परोदयः ॥ 2॥ परोऽव्यक्तात्परं व्योम परमर्द्धिः परेश्वरः । निरामयो निर्विकारो निर्विकल्पो निराश्रयः ॥ 3॥ निरञ्जनो निरातङ्को निर्लेपो निरवग्रहः । निर्गुणो निष्कलोऽनन्तोऽभयोऽचिन्त्यो बलोचितः ॥ 4॥ अतीन्द्रियोऽमितोऽपारोऽनीशोऽनीहोऽव्ययोऽक्षयः । (नित्योऽनीहो) सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः ॥ 5॥ सर्वशास्ता सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक् । सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः ॥ 6॥ सर्ववासः सर्वरूपः सर्वादिः सर्वदुःखहा । सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् ॥ 7॥ सर्वातिशायितः सर्वाध्यक्षः सर्वसुरेश्वरः । षड्विंशको महाविष्णुर्महागुह्यो महाविभुः ॥ 8॥ नित्योदितो नित्ययुक्तो नित्यानन्दः सनातनः । मायापतिर्योगपतिः कैवल्यपतिरात्मभूः ॥ 9॥ जन्ममृत्युजरातीतः कालातीतो भवातिगः । पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः ॥ 10॥ योगिप्रियो योगमयो भवबन्धैकमोचकः । (योगप्रियो) पुराणपुरुषः प्रत्यक्चैतन्यः पुरुषोत्तमः ॥ 11॥ वेदान्तवेद्यो दुर्ज्ञेयस्तापत्रयविवर्जितः । ब्रह्मविद्याश्रयोऽनाद्यः स्वप्रकाशः स्वयम्प्रभुः ॥ 12॥ (ब्रह्मविद्याश्रयोऽनाघः) सर्वोपेय उदासीनः प्रणवः (100) सर्वतः समः । (सर्वोपाय) सर्वानवद्यो दुष्प्राप्यस्तुरीयस्तमसः परः ॥ 13॥ कूटस्थः सर्वसंश्लिष्टो वाङ्गमनोगोचरातिगः । सङ्कर्षणः सर्वहरः कालः सर्वभयङ्करः ॥ 14॥ अनुल्लंघ्यश्चित्रगतिर्महारुद्रो दुरासदः । मूलप्रकृतिरानन्दः प्रद्युम्नो विश्वमोहनः ॥ 15॥ महामायो विश्वबीजं पराशक्तिसुखैकभूः । सर्वकाम्योऽनन्तलीलः सर्वभूतवशङ्करः ॥ 16॥ अनिरुद्धः सर्वजीवो हृषीकेशो मनः पतिः । निरुपाधिप्रियो हंसोऽक्षरः सर्वनियोजकः ॥ 17॥ ब्रह्मप्राणेश्वरः सर्वभूतभृद्देहनायकः । क्षेत्रज्ञः प्रकृतिस्वामी पुरुषो विश्वसूत्रधृक् ॥ 18॥ अन्तर्यामी त्रिधामाऽन्तःसाक्षी त्रिगुण ईश्वरः । (निर्गुअण ईश्वरः) योगिगम्यः पद्मनाभः शेषशायी श्रियःपतिः ॥ 19॥ श्रीसदोपास्यपादाब्जो नित्यश्रीः श्रीनिकेतनः । (श्रीशिवोपास्यपादाब्जो) नित्यवक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः ॥ 20॥ वश्यश्रीर्निश्चलश्रीदो विष्णुः क्षीराब्धिमन्दिरः । कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा ॥ 21॥ श्रीवत्सवक्षा निःसीमकल्याणगुणभाजनम् । पीताम्बरो जगन्नाथो जगत्त्राता जगत्पिता ॥ 22॥ जगद्बन्धुर्जगत्स्रष्टा जगद्धाता जगन्निधिः । जगदेकस्फुरद्वीर्योऽनहंवादी जगन्मयः ॥ 23॥ (वीर्यो नाहंवादी) सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्वरञ्जितः । सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनः ॥ 24॥ शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः । सर्वदेवप्रियः सर्वदेवमूर्तिरनुत्तमः ॥ 25॥ सर्वदेवैकशरणं सर्वदेवैकदैवतम् । (सर्वदेवैकदेवता) यज्ञभुग्यज्ञफलदो यज्ञेशो यज्ञभावनः ॥ 26॥ यज्ञत्राता यज्ञपुमान्वनमाली द्विजप्रियः । द्विजैकमानदो (200) विप्रकुलदेवोऽसुरान्तकः ॥ 27॥ सर्वदुष्टान्तकृत्सर्वसज्जनानन्यपालकः । सप्तलोकैकजठरः सप्तलोकैकमण्डनः ॥ 28॥ सृष्टिस्थित्यन्तकृच्चक्री शार्ङ्गधन्वा गदाधरः । शङ्खभृन्नन्दकी पद्मपाणिर्गरुडवाहनः ॥ 29॥ अनिर्देश्यवपुः सर्वपूज्यस्त्रैलोक्यपावनः । अनन्तकीर्तिर्निःसीमपौरुषः सर्वमङ्गलः ॥ 30॥ सूर्यकोटिप्रतीकाशो यमकोटिदुरासदः । मयकोटिजगत्स्रष्टा वायुकोटिमहाबलः ॥ 31॥ (ब्रह्मकोटि) कोटीन्दुजगदानन्दी शम्भुकोटिमहेश्वरः । कन्दर्पकोटिलावण्यो दुर्गाकोट्यरिमर्दनः ॥ 32॥ समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः । कुबेरकोटिलक्ष्मीवाञ्शक्रकोटिविलासवान् ॥ 33॥ हिमवत्कोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः । कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः ॥ 34॥ सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः । ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः ॥ 35॥ विश्वम्भरस्तीर्थपादः पुण्यश्रवणकीर्तनः । आदिदेवो जगज्जैत्रो मुकुन्दः कालनेमिहा ॥ 36॥ वैकुण्ठेश्वरमाहात्म्यो महायोगेश्वरोत्सवः । (वैकुण्ठोऽनन्तमाहात्म्यो) नित्यतृप्तो लसद्भावो निःशङ्को नरकान्तकः ॥ 37॥ दीनानाथैकशरणं विश्वैकव्यसनापहः । जगत्कृपाक्षमो नित्यं कृपालुः सज्जनाश्रयः ॥ 38॥ योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः । अधोक्षजो विश्वरेताः प्रजापतिशताधिपः ॥ 39॥ शक्रब्रह्मार्चितपदः शम्भुब्रह्मोर्ध्वधामगः । सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः ॥ 40॥ जगत्सेतुर्धर्मसेतुधरो विश्वधुरन्धरः । निर्ममोऽखिललोकेशो निःसङ्गोऽद्भुतभोगवान् ॥ 41॥ वश्यमायो वश्यविश्वो विष्वक्सेनो सुरोत्तमः । सर्वश्रेयःपतिर्दिव्योऽनर्घ्यभूषणभूषितः ॥ 42॥ (दिव्यानर्घ्य) सर्वलक्षणलक्षण्यः सर्वदैत्येन्द्रदर्पहा । समस्तदेवसर्वस्वं सर्वदैवतनायकः ॥ 43॥ समस्तदेवकवचं सर्वदेवशिरोमणिः । समस्तदेवतादुर्गः प्रपन्नाशनिपञ्जरः ॥ 44॥ समस्तभयहृन्नामा भगवान्विष्टरश्रवाः । विभुः सर्वहितोदर्को हतारिः स्वर्गतिप्रदः (300) ॥ 45॥ सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः । ब्रह्मशम्भुः शतार्धायुर्ब्रह्मज्येष्ठः शिशुः स्वराट् ॥ 46॥ (शम्भुपरार्धायु) विराड् भक्तपराधीनः स्तुत्यः स्तोत्रार्थसाधकः । परार्थकर्ता कृत्यज्ञः स्वार्थकृत्यसदोज्ज्ञितः ॥ 47॥ सदानन्दः सदाभद्रः सदाशान्तः सदाशिवः । सदाप्रियः सदातुष्टः सदापुष्टः सदार्चितः ॥ 48॥ सदापूतः पावनाग्र्यो वेदगुह्यो वृषाकपिः । सहस्रनामा त्रियुगश्चतुर्मूर्तिश्चतुर्भुजः ॥ 49॥ भूतभव्यभवन्नाथो महापुरुषपूर्वजः । नारायणो मुञ्जकेशः सर्वयोगविनिःसृतः ॥ 50॥ (मञ्जुकेशः) वेदसारो यज्ञसारः सामसारस्तपोनिधिः । साध्यः श्रेष्ठः पुराणर्षिर्निष्ठाशान्तिः परायणम् ॥ 51॥ शिवस्त्रिशूलविध्वंसी श्रीकण्ठैकवरप्रदः । नरः कृष्णो हरिर्धर्मनन्दनो धर्मजीवनः ॥ 52॥ आदिकर्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा । त्रिकालजितकन्दर्प उर्वशीसृङ्मुनीश्वरः ॥ 53॥ आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः । सर्वदेवमयो ब्रह्मगुरुर्वागीश्वरीपतिः ॥ 54॥ अनन्तविद्याप्रभवो मूलाविद्याविनाशकः । सर्वज्ञदो जगज्जाड्यनाशको मधुसूदनः ॥ 55॥ (नमज्जाड्य) अनन्तमन्त्रकोटीशः शब्दब्रह्मैकपारगः । आदिविद्वान्वेदकर्ता वेदात्मा श्रुतिसागरः ॥ 56॥ ब्रह्मार्थवेदहरणः सर्वविज्ञानजन्मभूः । विद्याराजो ज्ञानमूर्तिर्ज्ञानसिन्धुरखण्डधीः ॥ 57॥ मत्स्यदेवो महाशृङ्गो जगद्बीजवहित्रधृक् । (दृक्) लीलाव्याप्ताखिलाम्भोधिश्चतुर्वेदप्रर्वतकः ॥ 58॥ (अम्भोधिएऋग्वेआदिप्रवर्तकः) आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भरः । अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् ॥ 59॥ आत्माधारो धराधारो यज्ञाङ्गो धरणीधरः । हिरण्याक्षहरः पृध्वीपतिः श्राद्धादिकल्पकः ॥ 60॥ समस्तपितृभीतिघ्नः समस्तपितृजीवनम् । हव्यकव्यैकभुक् (400) हव्यकव्यैकफलदायकः ॥ 61॥ रोमान्तर्लीनजलधिः क्षोभिताशेषसागरः । महावराहो यज्ञस्य ध्वंसको याज्ञिकाश्रयः ॥ 62॥ (यज्ञघ्नध्वंसको) श्रीनृसिंहो दिव्यसिंहः सर्वानिष्टार्थदुःखहा । एकवीरोऽद्भुतबलो यन्त्रमन्त्रैकभञ्जनः ॥ 63॥ ब्रह्मादिदुःसहज्योतिर्युगान्ताग्न्यतिभीषणः । कोटिवज्राधिकनखो जगद्दुष्प्रेक्ष्यमूर्तिधृक् ॥ 64॥ मातृचक्रप्रमथनो महामातृगणेश्वरः । अचिन्त्यामोघवीर्याढ्यः समस्तासुरघस्मरः ॥ 65॥ हिरण्यकशिपुच्छेदी कालः सङ्कर्षिणीपतिः । कृतान्तवाहनासह्यः समस्तभयनाशनः ॥ 66॥ (वाहनः सद्यः) सर्वविघ्नान्तकः सर्वसिद्धिदः सर्वपूरकः । समस्तपातकध्वंसी सिद्धमन्त्राधिकाह्वयः ॥ 67॥ भैरवेशो हरार्तिघ्नः कालकल्कोटिदुरासदः । दैत्यगर्भस्राविनामा स्फुटद्ब्रह्माण्डगर्जितः ॥ 68॥ स्मृतमात्राखिलत्राताऽद्भुतरूपो महाहरिः । ब्रह्मचर्यशिरःपिण्डी दिक्पालोऽर्धाङ्गभूषणः ॥ 69॥ द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः । योगिनीग्रस्तगिरिजात्राता भैरवतर्जकः ॥ 70॥ वीरचक्रेश्वरोऽत्युग्रोऽपमारिः कालशम्बरः । (उग्रो यमारिः कालसंवरः) क्रोधेश्वरो रुद्रचण्डीपरिवारादिदुष्टभुक् ॥ 71॥ सर्वाक्षोभ्यो मृत्युमृत्युः कालमृत्युनिवर्तकः । असाध्यसर्वदेवघ्नः सर्वदुर्ग्रहसौम्यकृत् ॥ 72॥ (सर्वरोगघ्नः) गणेशकोटिदर्पघ्नो दुःसहाशेषगोत्रहा । देवदानवदुर्दर्शो जगद्भयदभीषणः ॥ 73॥ (भीषकः) समस्तदुर्गतित्राता जगद्भक्षकभक्षकः । उग्रशाम्बरमार्जारः कालमूषकभक्षकः ॥ 74॥ (उग्रेशोऽम्बर) अनन्तायुधदोर्दण्डी नृसिंहो वीरभद्रजित् । योगिनीचक्रगुह्येशः शक्रारिपशुमांसभुक् ॥ 75॥ रुद्रो नारायणो मेषरूपशङ्करवाहनः । मेषरूपशिवत्राता दुष्टशक्तिसहस्रभुक् ॥ 76॥ तुलसीवल्लभो वीरो वामाचारोऽखिलेष्टदः । (वामाचाराकिलेष्टदः) महाशिवः शिवारुढो भैरवैककपालधृक् ॥ 77॥ झिल्लीचक्रेश्वरः शक्रदिव्यमोहनरूपदः । (किल्ली, हिल्ली) गौरीसौभाग्यदो मायानिधिर्मायाभयापहः ॥ 78॥ ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः । सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा ॥ 79॥ उपेन्द्रो नृपतिर्विष्णुः कश्यपान्वयमण्डनः । बलिस्वाराज्यदः सर्वदेवविप्रान्नदोऽच्युतः (500) ॥ 80॥ उरुक्रमस्तीर्थपादस्त्रिपदस्थस्त्रिविक्रमः । व्योमपादः स्वपादाम्भःपवित्रितजगत्त्रयः ॥ 81॥ ब्रह्मेशाद्यभिवन्द्याङ्घ्रिर्द्रुतधर्माङ्घ्रिधावनः । ##वर् ## द्रुतकर्माद्रिधारणः द्रुतधर्माऽहिधावनः अचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः ॥ 82॥ राहुमूर्धापराङ्गछिद् भृगुपत्नीशिरोहरः । पापत्रस्तः सदापुण्यो दैत्याशानित्यखण्डनः ॥ 83॥ पूरिताखिलदेवेशो विश्वार्थैकावतारकृत् । स्वमायानित्यगुप्तात्मा भक्तचिन्तामणिः सदा ॥ 84॥ वरदः कार्तवीर्यादिराजराज्यप्रदोऽनघः । विश्वश्लाघ्योऽमिताचारो दत्तात्रेयो मुनीश्वरः ॥ 85॥ पराशक्तिसदाश्लिष्टो योगानन्दः सदोन्मदः । समस्तेन्द्रारितेजोहृत्परमामृतपद्मपः ॥ 86॥ अनसूयागर्भरत्नं भोगमोक्षसुखप्रदः । जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिकृत् ॥ 87॥ (शक्तिधृक्) मातृहत्यादिनिर्लेपः स्कन्दजिद्विप्रराज्यदः । सर्वक्षत्रान्तकृद्वीरदर्पहा कार्तवीर्यजित् ॥ 88॥ सप्तद्वीपवतीदाता शिवाचार्ययशःप्रदः । भीमः परशुरामश्च शिवाचार्यैकविप्रभुक् ॥ 89॥ (विश्वभूः) शिवाखिलज्ञानकोषो भीष्माचार्योऽग्निदैवतः । द्रोणाचार्यगुरुर्विश्वजैत्रधन्वा कृतान्तजित् ॥ 90॥ अद्वितीयतपोमूर्तिर्ब्रह्मचर्यैकदक्षिणः । मनुः श्रेष्ठः सतां सेतुर्महीयान्वृषभो विराट् ॥ 91॥ आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत् । पृथुर्जन्माद्येकदक्षो गीःश्रीकीर्तिस्वयंवृतः ॥ 92॥ जगद्वृत्तिप्रदश्चक्रवर्तिश्रेष्ठोऽद्वयास्त्रधृक् । (जगद्गति) सनकादिमुनिप्राप्यभगवद्भक्तिवर्धनः ||। 93॥ वर्णाश्रमादिधर्माणां कर्ता वक्ता प्रवर्तकः । सूर्यवंशध्वजो रामो राधवः सद्गुणार्णवः ॥ 94॥ काकुत्स्थो वीरराड् राजा राजधर्मधुरन्धरः । (वीरराजार्यो) नित्यस्वःस्थाश्रयः सर्वभद्रग्राही शुभैकदृक् ||। 95॥ नररत्नं रत्नगर्भो धर्माध्यक्षो महानिधिः । सर्वश्रेष्ठाश्रयः सर्वशास्त्रार्थग्रामवीर्यवान् ॥ 96॥ (सर्वशस्त्रास्त्रग्रामवीर्यवान्) जगद्वशो दाशरथिः सर्वरत्नाश्रयो नृपः । (जगदीशो) समस्तधर्मसूः सर्वधर्मद्रष्टाऽखिलाघहा ॥ 97॥ अतीन्द्रो ज्ञानविज्ञानपारदश्च क्षमाम्बुधिः । सर्वप्रकृष्टशिष्टेष्टो (600) हर्षशोकाद्यनाकुलः ॥ 98॥ पित्राज्ञात्यक्तसाम्राज्यः सपत्नोदयनिर्भयः । गुहादेशार्पितैश्वर्यः शिवस्पर्धिजटाधरः ||। 99॥ (शिवस्पर्धाजटाधरः) चित्रकूटाप्तरत्नाद्रिर्जगदीशो वनेचरः । यथेष्टामोघसर्वास्त्रो देवेन्द्रतनयाक्षिहा ॥ 100॥ ब्रह्मेन्द्रादिनतैषीको मारीचघ्नो विराधहा । ब्रह्मशापहताशेषदण्डकारण्यपावनः ॥ 101॥ चतुर्दशसहस्रोग्ररक्षोघ्नैकशरैकधृक् । खरारिस्त्रिशिरोहन्ता दूषणघ्नो जनार्दनः ॥ 102॥ जटायुषोऽग्निगतिदोऽगस्त्यसर्वस्वमन्त्रराट् । (कबन्धस्वर्गदायकः, पात्रराट्)) लीलाधनुष्कोट्यापास्तदुन्दुभ्यस्थिमहाचयः ॥ 103॥ सप्ततालव्यधाकृष्टध्वजपातालदानवः । सुग्रीवराज्यदोऽहीनमनसैवाभयप्रदः ॥ 104॥ हनूमद्रुद्रमुख्येशः समस्तकपिदेहभृत् । सनागदैत्यबाणैकव्याकुलीकृतसागरः ॥ 105॥ सम्लेच्छकोटिबाणैकशुष्कनिर्दग्धसागरः । समुद्राद्भुतपूर्वैकबद्धसेतुर्यशोनिधिः ॥ 106॥ असाध्यसाधको लङ्कासमूलोत्कर्षदक्षिणः । (समूलोत्साददक्षिणः) वरदृप्तजगच्छल्यपौलस्त्यकुलकृन्तनः ॥ 107॥ रावणिघ्नः प्रहस्तच्छित् कुम्भकर्णभिदुग्रहा । रावणैकशिरच्छेत्ता निःशङ्केन्द्रैकराज्यदः ॥ 108॥ स्वर्गास्वर्गत्वविच्छेदी देवेन्द्रानिन्द्रताहरः । (देवेन्द्रारातिनिर्हरः) रक्षोदेवत्वहृद्धर्माधर्मध्नश्च पुरुष्टुतः ॥ 109॥ नतिमात्रदशास्यारिर्दत्तरज्यविभीषणः । सुधावृष्टिभृताशेषस्वसैन्योज्जीवनैककृत् ॥ 110॥ देवब्राह्मणनामैकधाता सर्वामरार्चितः । ब्रह्मसूर्येन्द्ररुद्रादिवृन्दार्पितसतीप्रियः ॥ 111॥ (रुद्रादिवन्ध्यायितशताप्रियः) अयोध्याखिलराजन्यः सर्वभूतमनोहरः । (राजाग्र्यः) स्वामितुल्यकृपादण्डो हीनोत्कृष्टैकसत्प्रियः ॥ 112॥ (स्वाम्यतुल्य) स्वपक्षादिन्यायदर्शी हीनार्थाधिकसाधकः । व्याधव्याजानुचितकृत्तारकोऽखिलतुल्यकृत् ॥ 113॥ (वधयाजानु) पार्वत्याऽधिकयुक्तात्मा प्रियात्यक्तः स्मरारिजित् । (पावित्र्याधिक्य) साक्षात्कुशलवच्छद्मेन्द्रादितातोऽपराजितः ॥ 114॥ (छद्मद्रावितो ह्यपराजितः) कोशलेन्द्रो वीरबाहुः सत्यार्थत्यक्तसोदरः । शरसन्धाननिर्धूतधरणीमण्डलोदयः ॥ 115॥ (मण्डलो जयः) ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवतः । ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थकः ॥ 116॥ स्वर्नीतगर्दभाश्वादिश्चिरायोध्यावनैककृत्त् । रामो द्वितीयसौमित्रिर्लक्ष्मणः प्रहतेन्द्रजित् ॥ 117॥ विष्णुभक्त्याप्तरामाङ्घ्रिः पादुकाराज्यनिर्वृतः । (विष्णुभक्तः सरामाङ्घ्रि) भरतोऽसह्यगन्धर्वकोटिघ्नो लवणान्तकः ॥ 118॥ शत्रुघ्नो वैद्यराजायुर्वेदगर्भौषधीपतिः । (वैद्यराड्) नित्यामृतकरो धन्वन्तरिर्यज्ञो जगद्धरः ॥ 119॥ सूर्यारिघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः । छिन्नमूर्धोपदेशार्कः शेषाङ्गस्थापितामरः ॥ 120॥ विश्वार्थाशेषकृद्राहुशिरश्छेदाक्षताकृतिः । वाजपेयादिनामाग्निर्वेदधर्मापरायणः (700) ॥ 121॥ श्वेतद्वीपपतिः साङ्ख्यप्रणेता सर्वसिद्धिराट् । विश्वप्रकाशितज्ञानयोगो मोहतमिस्रहा ॥ 122॥ देवहूत्यात्मजः सिद्धः कपिलः कर्दमात्मजः । योगस्वामी ध्यानभङ्गसगरात्मजभस्मकृत् ॥ 123॥ धर्मो वृषेन्द्रः सुरभीपतिः शुद्धात्मभावितः । शम्भुस्त्रिपुरदाहैकस्थैर्यविश्वरथोद्वहः ॥ 124॥ भक्तशम्भुजितो दैत्यामृतवापीसमस्तपः । महाप्रलयविश्वैकोऽद्वितीयोऽखिलनागराट् ॥ 125॥ शेषदेवः सहस्राक्षः सहस्रास्यशिरोभुजः । फणामणिकणाकारयोजिताब्ध्यम्बुदक्षितिः ॥ 126॥ कालाग्निरुद्रजनको मुसलास्त्रो हलायुधः । नीलाम्बरो वारुणीशो मनोवाक्कायदोषहा ॥ 127॥ असन्तोषदृष्टिमात्रपातितैकदशाननः । बलिसंयमनो घोरो रौहिणेयः प्रलम्बहा ॥ 128॥ मुष्टिकघ्नो द्विविदहा कालिन्दीकर्षणो बलः । रेवतीरमणः पूर्वभक्तिखेदाच्युताग्रजः ॥ 129॥ देवकीवसुदेवाह्वकश्यपादितिनन्दनः । वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलोद्वहः ॥ 130॥ (कुलेश्वरः) नराकृतिः परं ब्रह्म सव्यसाचिवरप्रदः । ब्रह्मादिकाम्यलालित्यजगदाश्चर्यशैशवः ॥ 131॥ पूतनाध्नः शकटभिद्यमलार्जुनभञ्जनः । (भञ्जकः) वातासुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः ॥ 132॥ दामोदरो गोपदेवो यशोदाऽऽनन्ददायकः । (आनन्दकारकः) कालीयमर्दनः सर्वगोपगोपीजनप्रियः ॥ 133॥ लीलागोवर्धनधरो गोविन्दो गोकुलोत्सवः । अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः ॥ 134॥ सद्यः कुवलयापीडघाती चाणूरमर्दनः । कंसारिरुग्रसेनादिराज्यव्यापारितापरः ॥ 135॥ सुधर्माङ्कितभूर्लोको जरासन्धबलान्तकः । त्यक्तभग्नजरासन्धो भीमसेनयशःप्रदः ॥ 136॥ सान्दीपनिमृतापत्यदाता कालान्तकादिजित् । समस्तनारकित्राता सर्वभूपतिकोटिजित् ॥ 137॥ रुक्मिणीरमणो रुक्मिशासनो नरकान्तकः । समस्तसुन्दरीकान्तो मुरारिर्गरुडध्वजः ॥ 138॥ एकाकिजितरुद्रार्कमरुदाद्यखिलेश्वरः । देवेन्द्रदर्पहा कल्पद्रुमालङ्कृतभूतलः ॥ 139॥ बाणबाहुसहस्रच्छिन्नन्द्यादिगणकोटिजित् । लीलाजितमहादेवो महादैवेकपूजितः ॥ 140॥ इन्द्रार्थार्जुननिर्भङ्गजयदः पाण्डवैकधृक् । काशीराजशिरश्छेत्ता रुद्रशक्त्त्येकमर्दनः ॥ 141॥ विश्वेश्वरप्रसादाक्षः काशीराजसुतार्दनः । (प्रसादाढ्यः) शम्भुप्रतिज्ञाविध्वंसी काशीनिर्दग्ध नायकः (800) ॥ 142॥ काशीशगणकोटिघ्नो लोकशिक्षाशिवार्चकः । (द्विजार्चकः) युवतीव्रतपोवश्यः पुरा शिववरप्रदः ॥ 143॥ (शिवतीव्रत) शङ्करैकप्रतिष्ठाधृक् स्वांशशङ्करपूजकः । शिवकन्याव्रतपतिः कृष्णरूपशिवारिहा ॥ 144॥ (व्रतप्रीतः) महालक्ष्मीवपुर्गौरीत्राता वैदलवृत्रहा । स्वधाममुचुकुन्दैकनिष्कालयवनेष्टकृत् ॥ 145॥ यमुनापतिरानीतपरिलीनशिवात्मजः । (द्विजात्मजः) श्रीदामरङ्कभक्तार्थभूम्यानीतेन्द्रवैभवः ॥ 146॥ दुर्वृत्तशिशुपालैकमुक्तिकोद्धारकेश्वरः । (मुक्तिदो द्वारकेश्वरः) आचाण्डालादिकप्राप्यद्वारकानिधिकोटिकृत् ॥ 147॥ अक्रूरोद्भवमुख्यैकभक्तस्वच्छन्दमुक्तिदः । सबालस्त्रीजलक्रीडोऽमृतवापीकृतार्णवः ॥ 148॥ ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिज्जीवनैककृत् । परिलीनद्विजसुतानेताऽर्जुनमदापहः ॥ 149॥ गूढमुद्राकृतिग्रस्तभीष्माद्यखिलगौरवः । पार्थार्थखण्डिताशेषदिव्यास्त्रः पार्थमोहहृत् ॥ 150॥ गर्भशापच्छलध्वस्तयादवोर्वीभयापहः । जराव्याधारिगतिदः स्मृतिमात्राखिलेष्टदः ॥ 151॥ कामदेवो रतिपतिर्मन्मथः शम्बरान्तकः । अनङ्गो जितगौरीशो रतिकान्तः सदेप्सितः ॥ 152॥ पुष्पेषुर्विश्वविजयी स्मरः कामेश्वरीप्रियः । (कामेश्वरीपतिः) उषापतिर्विश्वकेतुर्विश्वतृप्तोऽधिपूरुषः ॥ 153॥ चतुरात्मा चतुर्व्यूहश्चतुर्युगविधायकः । चतुर्वेदैकविश्वात्मा सर्वोत्कृष्टांशकोटिकः ॥ 154॥ (कोटिसूः) आश्रमात्मा पुराणर्षिर्व्यासः शाखासहस्रकृत् । महाभारतनिर्माता कवीन्द्रो बादरायणः ॥ 155॥ कृष्णद्वैपायनः सर्वपुरुषार्थैकबोधकः । वेदान्तकर्ता ब्रह्मैकव्यञ्जकः पुरुवंशकृत् ॥ 156॥ बुद्धो ध्यानजिताशेषदेवदेवो जगत्प्रियः । निरायुधो जगज्जैत्रः श्रीधरो दुष्टमोहनः ॥ 157॥ (श्रीधनो) दैत्यवेदबहिष्कर्ता वेदार्थश्रुतिगोपकः । शौद्धोदनिर्दृष्टदिष्टः सुखदः सदसस्पतिः ॥ 158॥ यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः । चतुष्कोटिपृथक्तत्त्वं प्रज्ञापारमितेश्वरः ॥ 159॥ पाखण्डवेदमार्गेशः पाखण्डश्रुतिगोपकः । कल्की विष्णुयशःपुत्रः कलिकालविलोपकः ॥ 160॥ समस्तम्लेच्छदुष्टघ्नः सर्वशिष्टद्विजातिकृत् । सत्यप्रवर्तको देवद्विजदीर्घक्षुधापहः ॥ 161॥ अश्ववारादिरेवान्तः पृथ्वीदुर्गतिनाशनः । सद्यःक्ष्मानन्तलक्ष्मीकृत् नष्टनिःशेषधर्मवित् ॥ 162॥ अनन्तस्वर्णयागैकहेमपूर्णाखिलद्विजः । (स्वर्ग) असाध्यैकजगच्छास्ता विश्ववन्द्यो जयध्वजः ॥ 164॥ (विश्वबन्धो) आत्मतत्त्वाधिपः कर्तृश्रेष्ठो विधिरुमापतिः । भर्तृश्रेष्ठः (900) प्रजेशाग्र्यो मरीचिर्जनकाग्रणीः ॥ 164॥ कश्यपो देवराजेन्द्रः प्रह्लादो दैत्यराट् शशी । (देवराडिन्द्रः) नक्षत्रेशो रविस्तेजःश्रेष्ठः शुक्रः कवीश्वरः ॥ 165॥ महर्षिराड् भृगुर्विष्णुरादित्येशो बलिः स्वराट् । वायुर्वह्निः शुचिश्रेष्ठः शङ्करो रुद्रराड् गुरुः ॥ 166॥ विद्वत्तमश्चित्ररथो गन्धर्वाग्र्योऽक्षरोत्तमः । वर्णादिरग्र्यः स्त्री गौरी शक्त्याग्र्या श्रीश्च नारदः ॥ 167॥ देवर्षिराट् पाण्डवाग्र्योऽर्जुनो वादप्रवादराट् । पवनः पवनेशानो वरुणो यादसां पतिः ॥ 168॥ (पावनः पावनेशानो) गङ्गातीर्थोत्तमो द्यूतं छत्रकाग्र्यं वरौषधम् । अन्नं सुदर्शनोऽस्त्राग्र्यं वज्रं प्रहरणोत्तमम् ॥ 169॥ उच्चैःश्रवा वाजिराजः ऐरावत इभेश्वरः । अरुन्धत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट् ॥ 170॥ अध्यात्मविद्या विद्याग्र्यः प्रणवश्छन्दसां वरः । मेरुर्गिरिपतिर्मार्गो मासाग्र्यः कालसत्तमः ॥ 171॥ दिनाद्यात्मा पूर्वसिद्धः कपिलः सामवेदराट् । तार्क्ष्यः खगेन्द्रो ऋत्वग्र्यो वसन्तः कल्पपादपः ॥ 172॥ दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्यः सुहृत्तमः । चिन्तामणिर्गुरुश्रेष्ठो माता हिततमः पिता ॥ 173॥ सिंहो मृगेन्द्रो नागेन्द्रो वासुकिर्नृवरो नृपः । वर्णेशो ब्राह्मणश्चेतः करणाग्र्यो (1000) नमो नमः ॥ 174॥ इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् । सर्वापराधशमनं परं भक्तिविवर्धनम् ॥ 175॥ अक्षयब्रह्मलोकादिसर्वार्थाप्येकसाधनम् । (सर्वस्वर्गैकसाधनम्) विष्णुलोकैकसोपानं सर्वदुःखविनाशनम् ॥ 176॥ समस्तसुखदं सद्यः परनिर्वाणदायकम् । कामक्रोधादि निःशेषमनोमलविशोधनम् ॥ 177॥ शान्तिदं पावनं नॄणां महापातकिनामपि । सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् ॥ 178॥ समस्तविघ्नशमनं सर्वारिष्टविनाशनम् । घोरदुःखप्रशमनं तीव्रदारिद्र्यनाशनम् ॥ 179॥ ऋणत्रयापहं गुह्यं धनधान्ययशस्करम् । सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वधर्मदम् ॥ 180॥ तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम् । जगज्जाड्यप्रशमनं सर्वविद्याप्रवर्तकम् ॥ 181॥ राज्यदं भ्रष्टराज्यानां रोगिणां सर्वरोगहृत् । वन्ध्यानां सुतदं चायुःक्षीणानां जीवितप्रदम् ॥ 182॥ (चाऽऽशु) भूतग्रहविषध्वंसि ग्रहपीडाविनाशनम् । माङ्गल्यं पुण्यमायुष्यं श्रवणात् पठनाज्जपात् ॥ 183॥ (सकृदस्याखिला वेदाः साङ्गा मन्त्राश्च कोटिशः । पुराणशास्त्रस्मृतयः श्रुताः स्युः पठितास्तथा ॥ जप्त्वाऽस्यैकाक्षरं श्लोकं पादं वा पठति प्रिये । नित्यं सिध्यति सर्वेष्टमचिरात्किमुताखिलम् ॥ नानेन सदृशं सद्यःप्रत्ययं सर्वकर्मसु । इदं भद्रे त्वया गोप्यं पाठ्यं स्वार्थैकसिद्धये ॥ नावैष्णवाय दातव्यं विकल्पापहतात्मने । भक्तिश्रद्धाविहीनाय विष्णुसामान्यदर्शिने ॥ देयं पुत्राय शिष्याय सुहृदे हितकाम्यया । मत्प्रसादादतो नेदं ग्रहीष्यन्त्यल्पमेधसः ॥ कलौ सद्यःफलं कल्पग्रामं नेष्यति नारदः । लोकानां भाग्यहीनानां येन दुःखं विनश्यति ॥ द्वित्रेषु वैष्णवेष्वेतदार्यावर्ते भविष्यति ॥) नास्ति विष्णोः परं धाम नास्ति विष्णोः परन्तपः । (परो जपः) नास्ति विष्णो परो धर्मो नास्ति मन्त्रो ह्यवैष्णवः ॥ 184॥ नास्ति विष्णोः परं ध्यानं नास्ति विष्णोः परा गतिः । सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभुः ॥ 185 सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम् । पार्वत्युवाच धन्यास्म्यनुगृहितास्मि कृतार्थास्मि जगत्पते ॥ 186॥ यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम् । कामाद्यासक्तचित्तत्वात्किं तु सर्वेश्वर प्रभो ॥ 187॥ त्वन्मयत्वात्प्रमादाद्वा शक्नोमि पठितुं न चेत् । विष्णोः सहस्रनामैतत् प्रत्यहं वृषभध्वज ॥ 188॥ नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो । महादेव उवाच राम रामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ 189॥ ॥ इति श्रीपद्मपुराणे उत्तरखण्डे पार्वतीशिवसंवादे श्रीविष्णोर्नामसहस्रं च वासुदेवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ (द्वीसप्ततितमोऽध्यायः) ## Variations are shown witn parenthesis on the right side of any line. Also this appears to be almost same s Vishnusahasranamastotram from Narada pancharatra## ## Proofread by DPD, PSA Easwaran, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}