% Text title : VishnustavaH by Varaha % File name : viShNustavaHvarAha.itx % Category : vishhnu % Location : doc\_vishhnu % Author : Traditional % Transliterated by : D.K.M. Kartha % Proofread by : PSA Easwaran % Description-comments : Varahapurana adhyAya 11 verses 10-22. It is supposed to be gauramukhakRita mentioned in the index % Latest update : March 27, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnu Stavah ..}## \itxtitle{.. viShNustavaH ..}##\endtitles ## gauramukhakR^itaH dharaNyuvAcha | kathaM gauramukho viShNuM toShayAmAsa bhUdhara | etanme kautukaM shrotuM samyagichChA pravarttate || 1|| varAha uvAcha | namo.astu viShNave nityaM namaste pItavAsase | namaste chAdyarUpAya namaste jalarUpiNe || 2|| namaste sarvasaMsthAya namaste jalashAyine | namaste kShitirUpAya namaste tejasAtmane || 3|| namaste vAyurUpAya namaste vyomarUpiNe | tvaM devaH sarvabhUtAnAM prabhustvamasi hR^ichChayaH || 4|| tvamo~NkAro vaShaTkAraH sarvatraiva cha saMsthitaH | tvamAdiH sarvadevAnAM tava chAdirna vidyate || 5|| tvaM bhUstvaM cha bhuvo deva tvaM janastvaM mahaH smR^itaH | tvaM tapastvaM cha satyaM cha tvayi deva charAcharam || 6|| tvatto bhUtamidaM vishvaM tvadudbhUtA R^igAdayaH | tvattaH shAstrANi jAtAni tvatto yaj~nAH pratiShThitAH || 7|| tvatto vR^ikShA vIrudhashcha tvattaH sarvA vanauShadhIH | pashavaH pakShiNaH sarpAstvatta eva janArdana || 8|| mamApi devadevesha rAjA durjayasa.nj~nitaH | Agato.abhyAgatastasya AtithyaM karttumutsahe || 9|| tasya me nirdhanasyAdya devadeva jagatpate | bhaktinamrasya devesha kuruShvAnnAdyasa~nchayam || 10|| yaM yaM spR^ishAmi hastena yaM yaM pashyAmi chakShuShA | vR^ikShaM vA tR^iNakandaM vA tattadannaM chaturvidham || 11|| tathA tvanyatamaM vA.api yad.hdhyAtaM manasA mayA | tat sarvaM sid.hdhyatAM mahyaM namaste parameshvara || 12|| iti stutyA tu deveshastutoSha jagatAM patiH | munestasya svakaM rUpaM darshayAmAsa keshavaH || 13|| iti varAhapurANe ekAdasho.adhyAyAntargataH varAhaproktaH viShNustavaH samAptaH | gauramukhakR^itaH adhyAya 11 shlokAH 10\-22 ## Encoded by D.K.M. Kartha and proofread by P.S.A. Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}