% Text title : Shri Vishnustavan by Markendeya in Narasimhapurana % File name : viShNustavanamArkaNDeyoktamNP.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : Singanallur Ganesan singanallur at gmail.com % Translated by : https://archive.org/details/NarsimhaPuranGitapress % Description-comments : Narasimhapurana adhyAya 11 % Latest update : June 6, 2013 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vishnustavan by Markendeya in Narasimhapurana ..}## \itxtitle{.. श्रीविष्णुस्तवनं मार्कण्डेयप्रोक्तं नरसिंहपुराणे ..}##\endtitles ## व्यास उवाच \-\- प्रणिपत्य जगन्नाथं चराचरगुरुं हरिम् । मार्कण्डेयोऽभितुष्टाव भोगपर्यङ्कशायिनम् ॥ 1॥ मार्कण्डेय उवाच \-\- प्रसीद भगवन् विष्णो प्रसीद पुरुषोत्तम । प्रसीद देवदेवेश प्रसीद गरुडध्वज ॥ 2॥ प्रसीद विष्णो लक्ष्मीश प्रसीद धरणीधर । प्रसीद लोकनाथाद्य प्रसीद परमेश्वर ॥ 3॥ प्रसीद सर्वदेवेश प्रसीद कमलेक्षण । प्रसीद मन्दरधर प्रसीद मधुसूदन ॥ 4॥ प्रसीद सुभगाकान्त प्रसीद भुवनाधिप । प्रसीदाद्य महादेव प्रसीद मम केशव ॥ 5॥ जय कृष्ण जयाचिन्त्य जय विष्णो जयाव्यय । जय विश्व जयाव्यक्त जय विष्णो नमोऽस्तु ते ॥ 6॥ जय देव जयाजेय जय सत्य जयाक्षर । जय काल जयेशान जय सर्व नमोऽस्तु ते ॥ 7॥ जय यज्ञपते नाथ जय विश्वपते विभो । जय भूतपते नाथ जय सर्वपते विभो ॥ 8॥ जय विश्वपते नाथ जय दक्ष नमोऽस्तु ते । जय पापहरानन्त जय जन्मजरापह ॥ 9॥ जय भद्रातिभद्रेश जय भद्र नमोऽस्तु ते । जय कामद काकुत्स्थ जय मानद माधव ॥ 10॥ जय शंकर देवेश जय श्रीश नमोऽस्तु ते । जय कुङ्कुमरक्ताभ जय पङ्कजलोचन ॥ 11॥ जय चन्दनलिप्ताङ्ग जय राम नमोऽस्तु ते । जय देव जगन्नाथ जय देवकिनन्दन ॥ 12॥ जय सर्वगुरो ज्ञेय जय शम्भो नमोऽस्तु ते । जय सुन्दर पद्माभ जय सुन्दरिवल्लभ । जय सुन्दरसर्वाङ्ग जय वन्द्य नमोऽस्तु ते ॥ 13॥ जय सर्वद सर्वेश जय शर्मद शाश्वत । जय कामद भक्तानां प्रभविष्णो नमोऽस्तु ते ॥ 14॥ नमः कमलनाभाय नमः कमलमालिने । लोकनाथ नमस्तेऽस्तु वीरभद्र नमोऽस्तु ते ॥ 15॥ नमस्त्रैलोक्यनाथाय चतुर्मूर्ते जगत्पते । नमो देवाधिदेवाय नमो नारायणाय ते ॥ 16॥ नमस्ते वासुदेवाय नमस्ते पीतवाससे । नमस्ते नरसिंहाय नमस्ते शार्ङ्गधारिणे ॥ 17॥ नमः कृष्णाय रामाय नमश्चक्रायुधाय च । नमः शिवाय देवाय नमस्ते भुवनेश्वर ॥ 18॥ नमो वेदान्तवेद्याय नमोऽनन्ताय विष्णवे । नमस्ते सकलाध्यक्ष नमस्ते श्रीधराच्युत ॥ 19॥ लोकाध्यक्ष जगत्पूज्य परमात्मन् नमोऽस्तु ते । त्वं माता सर्वलोकानां त्वमेव जगतः पिता ॥ 20॥ त्वमार्तानां सुहृन्मित्रं प्रियस्त्वं प्रपितामहः । त्वं गुरुस्त्वं गतिः साक्षी त्वं पतिस्त्वं परायणः ॥ 21॥ त्वं ध्रुवस्त्वं वषट्कर्ता त्वं हविस्त्वं हुताशनः । त्वं शिवस्त्वं वसुर्धाता त्वं ब्रह्मा त्वं सुरेश्वरः ॥ 22॥ त्वं यमस्त्वं रविर्वायुस्त्वं जलं त्वं धनेश्वरः । त्वं मनुस्त्वमहोरात्रं त्वं निशा त्वं निशाकरः । त्वं धृतिस्त्वं श्रियः कान्तिस्त्वं क्षमा त्वं धराधरः ॥ 23॥ त्वं कर्ता जगतामीशस्त्वं हन्ता मधुसूदन । त्वमेव गोप्ता सर्वस्य जगतस्त्वं चराचर ॥ 24॥ करणं कारणं कर्ता त्वमेव परमेश्वरः । शङ्खचक्रगदापाणे भो समुद्धर माधव ॥ 25॥ प्रिय पद्मपलाशाक्ष शेषपर्यङ्कशायिनम् । त्वामेव भक्त्या सततं नमामि पुरुषोत्तमम् ॥ 26॥ श्रीवत्साङ्कं जगद्बीजं श्यामलं कमलेक्षणम् । नमामि ते वपुर्देव कलिकल्मषनाशनम् ॥ 27॥ लक्ष्मीधरमुदाराङ्गं दिव्यमालाविभूषितम् । चारूपृष्ठं महाबाहुं चारुभूषणभूषितम् ॥ 28॥ पद्मनाभं विशालाक्षं पद्मपत्रनिभेक्षणम् । दीर्घतुङ्गमहाघ्राणं नीलजीमूतसंनिभम् ॥ 29॥ दीर्घबाहुं सुगुप्ताङ्गं रत्नहारोज्ज्वलोरसम् । सुभ्रूललाटमुकुटं स्निग्धदन्तं सुलोचनम् ॥ 30॥ चारुबाहुं सुताम्रोष्ठं रत्नोज्ज्वलितकुण्डलम् । वृत्तकण्ठं सुपीनांसं सरसं श्रीधरं हरिम् ॥ 31॥ सुकुमारमजं नित्यं नीलकुञ्चितमूर्धजम् । उन्नतांसं महोरस्कं कर्णान्तायतलोचनम् ॥ 32॥ हेमारविन्दवदनमिन्दिरायनमीश्वरम् । सर्वलोकविधातारं सर्वपापहरं हरिम् ॥ 33॥ सर्वलक्षणसम्पन्नं सर्वसत्त्वमनोरमम् । विष्णुमच्युतमीशानमनन्तं पुरुषोत्तमम् ॥ 34॥ नतोऽस्मि मनसा नित्यं नारायणमनामयम् । वरदं कामदं कान्तमनन्तं सूनृतं शिवम् ॥ 35॥ नमामि शिरसा विष्णो सदा त्वां भक्तवत्सल । अस्मिन्नेकार्णवे घोरे वायुस्कम्पितचञ्चले ॥ 36॥ अनन्तभोगशयने सहस्रफणशोभिते । विचित्रशयने रम्ये सेविते मन्दवायुना ॥ 37॥ भुजपञ्जरसंसक्तकमलालयसेवितम् । इह त्वां मनसा सर्वमिदानीं दृष्टवानहम् ॥ 38॥ इदानीं तु सुदुःखार्थो मायया तव मोहितः । एकोदके निरालम्बे नष्टस्थावरजङ्गमे ॥ 39॥ शून्ये तमसि दुष्पारे दुःखपङ्के निरामये । शीतातपजरारोगशोकतृष्णादिभिः सदा ॥ 40॥ पीडितोऽस्मि भृशं तात सुचिरं कालमच्युत । शोकमोहग्रहग्रस्तो विचरन् भवसागरे ॥ 41॥ इहाद्य विधिना प्राप्तस्तव पादाब्जसंनिधौ । एकार्णवे महाघोरे दुस्तरे दुःखपीडितः ॥ 42॥ चिरभ्रमपरिश्रान्तस्त्वामद्य शरणं गतः । प्रसीद सुमहामाय विष्णो राजीवलोचन ॥ 43॥ विश्वयोने विशालाक्ष विश्वात्मन् विश्वसम्भव । अनन्यशरणं प्राप्तमतोऽत्र कुलनन्दन ॥ 44॥ त्राहि मां कृपया कृष्ण शरणागतमातुरम् । नमस्ते पुण्डरीकाक्ष पुराणपुरुषोत्तम ॥ 45॥ अञ्जनाभ हृषीकेश मायामय नमोऽस्तु ते । मामुद्धर महाबाहो मग्ने संसारसागरे ॥ 46॥ गह्वरे दुस्तरे दुःखक्लिष्टे क्लेशमहाग्रहैः । अनाथं कृपणं दीनं पतितं भवसागरे । मां समुद्धर गोविन्द वरदेश नमोऽस्तु ते ॥ 47॥ नमस्त्रैलोक्यनाथाय हरये भूधराय च । देवदेव नमस्तेऽस्तु श्रीवल्लभ नमोऽस्तु ते ॥ 48॥ कृष्ण कृष्ण कृपालुस्त्वमगतीनां गतिर्भवान् । संसारार्णवमग्नानां प्रसीद मधुसूदन ॥ 49॥ त्वामेकमाद्यं पुरुषं पुराणं जगत्पतिं कारणमच्युतं प्रभुम् । जनार्दनं जन्मजरार्तिनाशनं सुरेश्वरं सुन्दरमिन्दिरापतिम् ॥ 50॥ बृहद्भुजं श्यामलकोमलं शुभं वराननं वारिजपत्रनेत्रम् । तरंगभङ्गायतकुन्तलं हरिं सुकान्तमीशं प्रणतोऽस्मि शाश्वतम् ॥ 51॥ सा जिह्वा या हरिं स्तौति तच्चित्तं यत्त्वदर्पितम् । तावेव केवलौ श्लाघ्यौ यौ त्वत्पूजाकरौ करौ ॥ 52॥ जन्मान्तरसहस्रेषु यन्मया पातकं कृतम् । तन्मे हर त्वं गोविन्द वासुदेवेति कीर्तनात् ॥ 53॥ व्यास उवाच \-\- इति स्तुतस्ततो विष्णुर्मार्कण्डेयेन धीमता । संतुष्टः प्राह विश्वात्मा तं मुनिं गरुडध्वजः ॥ 54॥ श्रीभगवानुवाच \-\- प्रीतोऽस्मि तपसा विप्र स्तुत्या च भृगुनन्दन । वरं वृणीष्व भद्रं ते प्रार्थितं दद्मि ते वरम् ॥ 55॥ मार्कण्डेय उवाच \-\- त्वत्पादपद्मे देवेश भक्तिं मे देहि सर्वदा । यदि तुष्टो ममाद्य त्वमन्यदेकं वृणोम्यहम् ॥ 56॥ स्तोत्रेणानेन देवेश यस्त्वां स्तोष्यति नित्यशः । स्वलोकवसतिं तस्य देहि देव जगत्पते ॥ 57॥ दीर्घायुष्ट्वं तु यद्दत्तं त्वया मे तप्यतः पुरा । तत्सर्वं सफलं जातमिदानीं तव दर्शनात् ॥ 58॥ वस्तुमिच्छामि देवेश तव पादाब्जमर्चयन् । अत्रैव भगवन् नित्यं जन्ममृत्युविवर्जितः ॥ 59॥ श्रीभगवानुवाच \-\- मय्यस्तु ते भृगुश्रेष्ठ भक्तिरव्यभिचारिणी । भक्त्या मुक्तिर्भवत्येव तव कालेन सत्तम ॥ 60॥ यस्त्विदं पठते स्तोत्रं सायं प्रातस्तवेरितम् । मयि भक्तिं दृढां कृत्वा मम लोके स मोदते ॥ 61॥ यत्र यत्र भृगुश्रेष्ठ स्थितस्त्वं मां स्मरिष्यसि । तत्र तत्र समेष्यामि दान्तो भक्तवशोऽस्मि भोः ॥ 62॥ व्यास उवाच \-\- इत्युक्त्वा तं मुनिश्रेष्ठं मार्कण्डेयं स माधवः । विरराम स सर्वत्र पश्यन् विष्णुं यतस्ततः ॥ 63॥ इति ते कथितं विप्र चरितं तस्य धीमतः । मार्कण्डेयस्य च मुनेस्तेनैवोक्तं पुरा मम ॥ 64॥ ये विष्णुभक्त्या चरितं पुराणं भृगोस्तु पौत्रस्य पठन्ति नित्यम् । ते मुक्तपापा नरसिंहलोके वसन्ति भक्तैरभिपूज्यमानाः ॥ 65॥ इति श्रीनरसिंहपुराणे मार्कण्डेयचरितं नाम एकादशोऽध्यायः ॥ 11॥ ## णरसिम्हपुरन अध्याय 11 https://archive.org/details/NarsimhaPuranGitapress Proofread by Singanallur Ganesan singanallur at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}