% Text title : Shri Vishnu Stavaraja 2 03 13 % File name : viShNustavarAjaH2.itx % Category : vishhnu, shataka, stavarAja, vishnu % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From stotrArNavaH 03-13 % Latest update : August 14, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vishnu Stavaraja 2 ..}## \itxtitle{.. shrIviShNustavarAjaH 2 ..}##\endtitles ## (भीष्मस्तवराजः) जनमेजय उवाच\- शरतल्पे शयानस्तु भरतानां पितामहः । कथमुत्सृष्टवान् देहं कं च योगमधारयत् ॥ 1॥ वैशम्पायन उवाच\- शृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः । भीष्मस्य कुरुशार्दूल देहोत्सर्गं महात्मनः ॥ 2॥ प्रवृत्तमात्रे त्वयन उत्तरे वै दिवाकरे । शुक्लपक्षस्य चाष्टम्यां माघमासस्य पार्थिव ॥ 3॥ प्राजापत्ये च नक्षत्रे मध्यं प्राप्ते दिवाकरे । समावेशयदात्मानमात्मन्येव समाहितः ॥ 4॥ विकीर्णांशुरिवादित्यो भीष्मः शितशरैश्चितः । शिश्ये परमया लक्ष्म्या वृतो ब्राह्मणसत्तमैः ॥ 5॥ व्यासेन वेदविदुषा नारदेन सुरर्षिणा । देवरातेन वात्सेन तथा श्येनसुमन्तुना ॥ 6॥ तथा जैमिनिना चैव पैलवेन महात्मना । शाण्डिल्यदेवलाभ्यां च मैत्रेयेण च धीमता ॥ 7॥ असितेन वसिष्ठेन कौशिकेन महात्मना । हरीतरोमशाभ्यां च तथात्रेयेण धीमता ॥ 8॥ बृहस्पतिश्च शुक्रश्च च्यवनश्च महामुनिः । सनत्कुमारकपिलौ वाल्मीकिस्तुम्बुरुः कुरुः ॥ 9॥ मौद्गल्यो भार्गवो रामस्तृणबिन्दुमहामुनिः । पिप्पलादश्च वायुश्च संवर्तः पुलहः कचः ॥ 10॥ काश्यपश्च पुलस्त्यश्च क्रतुर्दक्षः पराशरः । मरीचिरङ्गिराः कण्वो गौतमो गालवो मुनिः ॥ 11॥ धौम्यो विभाण्डो माण्डव्यो धौम्रकृष्णानुभौतिकः । उलूकः परमो विप्रो मार्कण्डेयो महामुनिः ॥ 12॥ भास्करः पूरणः कृष्णः सूतः परमधार्मिकः । शैब्येन याज्ञवल्क्येन शङ्खेन लिखितेन च ॥ 13॥ एतैश्चान्यैर्मुनिगणैर्महाभागैर्महात्मभिः । श्रद्धादमपुरस्कारैर्वृतश्चन्द्र इव ग्रहैः ॥ 14॥ भीष्मस्तु पुरुषव्याघ्रः कर्मणा मनसा गिरा । शरतल्पगतः कृष्णं प्रदध्यौ प्राञ्जलिः शुचिः ॥ 15॥ स्वरेण हृष्टपुष्टेन तुष्टाव मधुसूदनम् । योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ॥ 16॥ कृताञ्जलिः शुचिर्भूत्वा वाग्विदां प्रवरः प्रभुः । भीष्मः परमधर्मात्मा वासुदेवमधास्तुवत् ॥ 17॥ भीष्म उवाच\- आरिराधयिषुः कृष्णं वाचं जिगदिषामि याम् । तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः ॥ 18॥ शुचिं शुन्पिदं हंसं तत्पदं परमेष्ठिनम् । युक्त्वा सर्वात्मनात्मानं तं प्रपद्ये प्रजापतिम् ॥ 19॥ अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः । एकोऽयं वेद भगवान् धाता नारायणो हरिः ॥ 20॥ नारायणादृषिगणास्तथा सिद्धमहोरगाः । देवा देवर्षयश्चैव यं विदुः परमव्ययम् ॥ 21॥ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । यं न जानन्ति को ह्येष कुतो वा भगवानिति ॥ 22॥ यस्मिन् विश्वानि भूतानि तिष्ठिन्ति च विशन्ति च । गुणीभूतानि भूतेशे सूत्रे मणिगणा इव ॥ 23॥ यस्मिन्नित्ये तते तन्तौ दृढे स्रगिव तिष्ठति । सदसद्ग्रथितं विश्वं विश्वगे विश्वकर्मणि ॥ 24॥ हरिं सहस्रशिरसं सहस्रचरणेक्षणम् । सहस्त्रबाहुमुकुटं सहस्रवदनोज्ज्वलम् ॥ 25॥ प्राहुर्नारायणं देवं यं विश्वस्य परायणम् । अणीयसामणीयांसं स्थविष्टं च स्थवीयसाम् ॥ 26॥ गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि । य वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च ॥ 27॥ गृणन्ति सर्वकर्माणं सत्वं सत्येषु सामसु । चतुर्भिश्चतुरात्मानं सत्वस्थं सात्त्वतां पतिम् ॥ 28॥ यं दिव्यैर्देवमर्चन्ति गुह्यैः परमनामभिः । यस्मिन्नित्यं तपस्तप्तं यदङ्गेष्वनुतिष्ठति ॥ 29॥ सर्वात्मा सर्ववित् सर्वः सर्वगः सर्वभावनः । यं देवं देवकी देवी वसुदेवादजीजनत् ॥ 30॥ भौमस्य ब्रह्मणो गुप्त्यै दीप्तमग्निमिवारणिः । यमनन्यो व्यपेतासिरात्मानं वीतकल्मषम् ॥ 31॥ इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मानमात्मनि । अतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् ॥ 32॥ अतिबुध्दीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् । पुराणे पुरुषं प्रोक्तं ब्रह्म प्रोक्तं युगादिषु ॥ 33॥ क्षये सङ्कर्षणं प्रोक्तं तमुपास्यमुपास्महे । यमेकं बहुधात्मानं प्रातर्भूतमधोक्षजम् ॥ 34॥ नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् । यं प्राहुर्जगतः कोशं यस्मिन् संविहिताः प्रजाः ॥ 35॥ यस्मिन् लोकाः स्फुरन्तीमे जले शकुनयो यथा । ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ 36॥ अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः । यं सुरासुरगन्धर्वससिद्धर्षिमहोरगाः ॥ 37॥ प्रयता नित्यमर्चन्ति परमं दुःखभेषजम् । अनादिनिधनं देवमात्मयोनिं सनातनम् ॥ 38॥ अप्रतर्क्यमविज्ञेयं हरिं नारायणं प्रभुम् । यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् ॥ 39॥ वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् । हिरण्यवर्णं यं गर्भमदितेर्दैत्यनाशनम् । एकं द्वादशधा जज्ञे तस्मै सूर्यात्मने नमः ॥ 40॥ शुक्ले देवान् पितॄन् कृष्णे तर्पयत्यमृतेन यः । यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥ 41॥ महतस्तमसः पारे पुरुषं ह्यतितेजसम् । यं ज्ञात्वा मृत्युमत्येति तस्मै ज्ञेयात्मने नमः ॥ 42॥ यं बृहन्तं बृहत्युक्थ्ये यमग्नौ यं महाध्वरे । यं विप्रसङ्घा गायन्ति तस्मै वेदात्मने नमः ॥ 43॥ ऋग्यजुस्सामधामानं दशार्धं हविरात्मकम् । यं सप्ततन्तुं तन्वन्ति तस्मै यज्ञात्मने नमः ॥ 44॥ चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां तस्मै होमात्मने नमः ॥ 45॥ यः सुपर्णो यजुर्नाम च्छन्दोगात्रस्त्रिवृच्छिराः । रथन्तरबृहत्पक्षस्तस्मै स्तोत्रात्मने नमः ॥ 46॥ यः सहस्रसवे सत्रे जज्ञे विश्वसृजामृषिः । हिरण्यवर्णः शकुनिः तस्मै तार्क्ष्यात्मने नमः ॥ 47॥ पदाङ्गं सन्धिपर्वाणं स्वरव्यञ्जनभूषणम् । यमाहुश्चाक्षरं नित्यं तस्मै वीर्यात्मने नमः ॥ 48॥ यज्ञाङ्गो यो वराहो वै भूत्वा गामुज्जहार हा । लोकत्रयहितार्थाय तस्मै वीर्यात्मने नमः ॥ 49॥ यः शेते योगमास्थाय पर्यङ्के नागभूषिते । फणासहस्ररचिते तस्मै निद्रात्मने नमः ॥ 50॥ यश्चिनोति सतां सेतुमृतेनामृतयोनिना । धर्मार्थं व्यवहारार्थं तस्मै सत्यात्मने नमः ॥ 51॥ यं पृथग्धर्मचरणाः पृथग्धर्मफलेषिणः । पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ॥ 52॥ यतः सर्वे प्रसूयन्ते ह्यनङ्गात्माङ्गदेहिनः (?) | उन्मादः सर्वभूतानां तस्मै कामात्मने नमः ॥ 53॥ यं तं व्यक्तस्थमव्यक्तं विचिन्वन्ति महर्षयः । क्षेत्रे क्षेत्रज्ञमासीनं तस्मै क्षेत्रात्मने नमः ॥ 54॥ यं त्रिधात्मानमात्मस्थं वृतं षोडशभिर्गुणैः । प्राहुः सप्तदशं साङ्ख्यास्तस्मै साङ्ख्यात्मने नमः ॥ 55॥ यं विनिद्राजितश्वासाः शान्ता दान्ता जितेन्द्रियाः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ 56॥ अपुण्यपुण्यः परमे यं पुनर्भवनिर्भयाः । शान्ताः संन्यासैनो यान्ति तस्मै मोक्षात्मने नमः ॥ 57॥ योऽसौ युगसहस्रान्ते प्रदीप्तार्चिर्विभावसुः । सङ्क्षोभयाति भूतानि तस्मै घोरात्मने नमः ॥ 28॥ सम्भक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् । बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥ 59॥ अजस्य नाभ्यां सम्भूतं यस्मिन् विश्वं प्रतिष्टितम् । पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः ॥ 60॥ सहस्रशिरसे चैव पुरुषायामितात्मने । चतुस्समुद्रपर्यङ्के योगनिद्रात्मने नमः ॥ 61॥ यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु । कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥ 62॥ यस्मात् सर्वाः प्रसूयन्ते सर्गप्रलयविक्रियाः । यस्मिंश्चैव प्रलीयन्ते तस्मै हेत्वात्मने नमः ॥ 63॥ यो निषण्णो भवेद्रात्रौ दिवा भवति विष्ठितः । इष्टानिष्टत्य च द्रष्टा तस्मै द्रष्ट्रात्मने नमः ॥ 64॥ अकुण्ठं सर्वकार्येषु धर्मकार्यार्थमुद्यतम् । वैकुण्ठस्य हि तद्रूपं तस्मै कार्यात्मने नमः ॥ 65॥ विभज्य पञ्चधात्मानं वायुर्भूतशरीरगः । यश्चेष्टयति भूतानि तस्मै वाय्वात्मने नमः ॥ 66॥ ब्रह्म वक्त्रं भुजौ क्षत्रं कृत्स्नमूरूदरं विशः । पादौ यस्याश्रिताः शूद्रास्तस्मै वर्णात्मने नमः ॥ 67॥ युगेष्वावर्तते योगैर्दिनर्त्वयनहायनैः । सर्गप्रलययोः कर्ता तस्मै कालात्मने नमः ॥ 68॥ यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः । सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ॥ 69॥ विषये वर्तमानो यं तं वैशेषिकनिर्गुणैः । प्राहुर्विषयगोप्तारं तस्मै गोप्त्रात्मने नमः ॥ 70॥ अन्नपानेन्धनमयो रसप्राणविवर्धनः । यो धारयति भूतानि तस्मै प्राणात्मने नमः ॥ 71॥ प्राणानां धारणार्थाय योऽन्नं भुङ्क्ते चतुर्विधम् । अन्तर्भूतः पचत्यग्निस्तस्मै पाकात्मने नमः ॥ 72॥ पिङ्गेक्षणसटं यस्य रूपं दंष्ट्रानखायुधम् । दानवेन्द्रान्तकरणं तस्मै दृप्तात्मने नमः ॥ 73॥ रसातलगतः श्रीमाननन्तो भगवान् विभुः । जगद्धारयते कृत्स्नं तस्मै वीर्यात्मने नमः ॥ 74॥ यो मोहयति भूतानि स्नेहपाशानुबन्धनैः । सर्गस्य रक्षणार्थाय तस्मै मोहात्मने नमः ॥ 75॥ सुतलातलमध्यस्थो हत्वा तु मधुकैटभौ । उद्धृता येन वै वेदास्तस्मै मत्स्यात्मने नमः ॥ 76॥ ससागरनगां बिभ्रत् सप्तद्वीपां वसुन्धराम् । यो धारयति पृष्ठेन तस्मै कूर्मात्मने नमः ॥ 77॥ एकार्णवे हि मग्नां तां वाराहं रूपमास्थितः । उद्दधार महीं योऽसौ तस्मै क्रोडात्मने नमः ॥ 78॥ नारसिंहवपुः कृत्वा यस्त्रैलोक्यभयङ्करम । हिरण्यकशिपुं जघ्ने तस्मै सिंहात्मने नमः ॥ 79॥ वामनं रूपमास्थाय बलिं संयम्य मायया । इमे क्रान्तास्त्रयो लोकास्तस्मै क्रान्तात्मने नमः ॥ 80॥ जमदग्निसुतो भूत्वा रामः परशुधृत् प्रभुः । सहस्रार्जुनहन्तैव तस्मा उग्रात्मने नमः ॥ 81॥ रामो दाशरथिर्भूत्वा पौलस्त्यकुलनन्दनम् । जघान रावणं सङ्ख्ये तस्मै क्षत्त्रात्मने नमः ॥ 82॥ वसुदेवसुतः श्रीमान् वासुदेवो जगत्पतिः । जहार वसुधाभारं तस्मै कृष्णात्मने नमः ॥ 83॥ बुद्धरूपं समास्थाय सर्वधर्मपरायणः । मोहयन् सर्वभूतानि तस्मै मोहात्मने नमः ॥ 84॥ हनिष्यति कलेरन्ते म्लेच्छांस्तुरगवाहनः । धर्मसंस्थापनार्थाय तस्मै कल्क्यात्मने नमः ॥ 85॥ आत्मज्ञानमिदं ज्ञानं ज्ञात्वा पञ्चस्ववस्थितः । यं ज्ञानेनाधिगच्छन्ति तस्मै ज्ञानात्मने नमः ॥ 86॥ अत्रमेयशरीराय सर्वतो बुद्धिचक्षुषे । अपारपरमेयाय तस्मै दिव्यात्मने नमः ॥ 87॥ जटिने दण्डिने नित्यं लम्बोदरशरीरिणे । कमण्डलुनिषङ्गाय तस्मै ब्रह्मात्मने नमः ॥ 88॥ शूलिने त्रिदशेशाय त्र्यम्बकाय महात्मने । भस्मदिग्धोर्ध्वलिङ्गाय तस्मै रुद्रात्मने नमः ॥ 89॥ चन्द्रार्धकृतशीर्षाय व्यालयज्ञोपवीतिने । पिनाकशूलहस्ताय तस्मा उग्रात्मने नमः ॥ 90॥ पञ्चभूतात्मभूताय भूतादिनिधनाय च । अक्रोधद्रोहमोहाय तस्मै शान्तात्मने नमः ॥ 91॥ यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः । यश्च सर्वमयो देवस्तस्मै सर्वात्मने नमः ॥ 92॥ विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन् विश्वसम्भव । अपवर्गस्थ भूतानां पञ्चानां पुरतः स्थित ॥ 93॥ नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु । नमस्ते दिक्षु सर्वासु त्वं हि सर्वमयो निधिः ॥ 94॥ नमस्ते भगवन् विष्णो लोकानां प्रभवाप्ययम् । त्वं हि कर्ता हृषीकेश संहर्ता चापराजितः ॥ 95॥ तेन पश्यामि भगवन् दिव्येषु त्रिषु वर्त्मसु । तच्च पश्यामि तत्त्वेन यत्ते रूपं सनातनम् ॥ 96॥ दिवं ते शिरसा व्याप्तं पद्भ्यां देवी वसुन्धरा । विक्रमेण त्रयो लोकाः पुरुषोऽसि सनातनः ॥ 97॥ दिशो भुजा रविश्चक्षुर्वीर्यं शुक्रः प्रजापतिः । सप्तमार्गा निरुद्धास्ते वायोरमिततेजसः ॥ 98॥ अतसीपुष्पसङ्काशं पीतकौशेयवाससम् । नमस्यन्ति च गोविन्दं न तेषां विद्यते भयम् ॥ 99॥ नमो नरकसन्त्रासरक्षामण्डलकारिणे । संसारनिम्नगावर्ततरिकाष्ठाय विष्णवे ॥ 100॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ 101॥ प्राणकान्तारपाथेयं संसारच्छेदभेषजम् । दुःखशोकपरित्राणं हरिरित्यक्षरद्वयम् ॥ 102॥ यथा विष्णुमयं सत्यं यथा विष्णुमयं जगत् । यथा विष्णुमयं सर्वं पापं मे नश्यतां तथा ॥ 103॥ त्वां प्रपन्नाय भक्ताय गतिमिष्टां जिगीषवे । यच्छ्रेयः पुण्डरीकाक्षं तं ध्यायस्व सुरेश्वरम् ॥ 104॥ इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः । वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥ 105॥ नारायणं परं ब्रह्म नारायणपरं तपः । नारायणपरं चेदं सर्वं नारायणात्मकम् ॥ 106॥ वैशम्पायन उवाच\- एतावदुक्त्वा वचनं भीष्मस्त्वाहतमानसः । नम इत्येव कृष्णाय प्रणाममकरोत्तदा ॥ 107॥ अधिगम्य तु योगेन भक्तिं भीष्मस्य माधवः । त्रैलोक्यदर्शनं ज्ञानं दिव्यं दत्त्वा ययौ हरिः ॥ 108॥ तस्मिन्नुपरते शब्दे ततस्ते ब्रह्मवादिनः । भीष्मं वाग्भिर्बाष्पकण्ठास्तमानर्चुर्महामतिम् ॥ 109॥ ते स्तुवन्तश्च विप्राग्र्याः केशवं पुरुषोत्तमम् । भीष्मं च शनकैः सर्वे प्रशशंसुः पुनः पुनः ॥ 110॥ यं योगिनः प्राणविमोक्षकाले यत्नेन चित्ते विनिवेशयन्ति । साक्षात्पुरस्ताद्धरिमीक्षमाणः प्राणान् जहाँ प्राप्तकालो हि भीष्मः ॥ 111॥ शुक्लपक्षे दिवा भूमौ गङ्गायां चोत्तरायणे । धन्यास्तात मरिष्यन्ति हृदयस्थे जनार्दने ॥ 112॥ विदित्वा भक्तियोगं तु भीष्मस्य पुरुषोत्तमः । सहसोत्थाय सन्तुष्टो यानमेवान्यपद्यत ॥ 113॥ केशवः सात्यकिश्चैव रथेनैकेन जग्मतुः । अपरेण महात्मानौ युधिष्ठिरधनञ्जयौ ॥ 114॥ भीमसेनो यमौ चोभौ रथमेकं समास्थिताः । कृपो युयुत्सुः सूतश्च सञ्जयश्चापरं रथम् ॥ 115॥ तै रथैर्नगराकारैः प्रयाताः पुरुषर्षभाः । नेमिघोषेण महता कम्पयन्तो वसुन्धराम् ॥ 116॥ ततो गिरः पुरुषवरैः स्तवान्विता द्विजेरिताः पथि सुमनाः सुशुश्रुवे । कृताञ्जालें प्रणतमथापरं जनं स केशिहा मुदितमनाभ्यनन्दत् ॥ 117॥ अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । धर्माध्यक्षं स्तुवन्नित्यं सर्वपापैः प्रमुच्यते ॥ 118॥ इमं स्तवं यः पठति शार्ङ्गधन्वनः शृणोति वा भक्तिसमन्वितो जनः । स चक्रधृत प्रतिहतदग्धकल्मषो जनार्दनं प्रविशति देहसङ्क्षये ॥ 119॥ अशनिशितसुधारं यस्य चक्रं सुचारु मणिकनकविचित्रे कुण्डले यस्य कर्णे । भ्रमरशतसहस्रैः सेविता यस्य माला असुरकुलनिहन्ता प्रीयतां वासुदेवः ॥ 120॥ स्तवराजः समाप्तोऽयं विष्णोरद्भुतकर्मणः । गाङ्गेयेन पुरा गीतो महापातकनाशनः ॥ 121॥ श्रीभगवानुवाच \- यः पठेत इदं स्तोत्रं मम जन्मानुकीर्तनम् । देवलोकमतिक्रम्य तस्य लोको यथा मम ॥ 122॥ इति श्रीमहाभारतान्तर्गतः श्रीविष्णुस्तवराजः अथवा भीष्मस्तवराजः सम्पूर्णः । ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}