% Text title : Brahmanakritam Vishnu Stotram % File name : viShNustotrambrAhmaNakRRitam.itx % Category : vishhnu, stotra % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description/comments : from Vishnudharma Upapurana. Adhyaya 94 % Latest update : December 25, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmanakritam Vishnu Stotram ..}## \itxtitle{.. brAhmaNakR^itam viShNustotram ..}##\endtitles ## ब्राह्मण उवाच \- प्रणिपत्याक्षरं विश्वं विश्वहेतुं निरञ्जनम् । यत्प्रार्थयाम्यविकलं सकलं तत्प्रयच्छतु ॥ 77॥ कर्तारमकृतं विष्णुं सर्वकारणकारणम् । अणोरणीयांसमजं सर्वव्यापिनमीश्वरम् ॥ 78॥ परात्परतरं यस्मान्नास्ति सर्वेश्वरात्परम् । तं प्रणम्याच्युतं देवं प्रार्थयामि यदस्तु तत् ॥ 79॥ सर्वेश्वराच्युतानन्त परमात्मञ्जनार्दन । संसाराब्धिमहापोत समुद्धर महार्णवात् ॥ 80॥ व्योमानिलाग्न्यम्बुधरस्वरूप तन्मात्रसर्वेन्द्रियबुद्धिरूप । अन्तःस्थितात्मन्परमात्मरूप प्रसीद सर्वेश्वर विश्वरूप ॥ 81॥ तमादिरन्तो जगतोऽस्य मध्यमादेस्त्वमादिः प्रलयस्य चान्तः । त्वत्तो भवत्येतदशेषमीश त्वय्येव चान्ते लयमभ्युपैति ॥ 82॥ प्रदीपवर्त्यन्तगतोऽग्निरल्पो यथातिकक्षे विततं प्रयाति । तद्वद्विसृष्टेरमरादिभिन्नैर्विकाशमायासि विभूतिभेदैः ॥ 83॥ यथा नदीनां बहवोऽम्बुवेगाः समन्ततोऽब्धिं भगवन्विशन्ति । त्वय्यन्तकाले जगदच्युतेदं तथा लयं गच्छति सर्वभूते ॥ 84॥ त्वं सर्वमेतद्बहुधैक एव जगत्पते कार्यमिवाभ्युपेतम् । यदस्ति यन्नास्ति च तत्त्वमेव हरे त्वदन्यद्भगवन्किमस्ति ॥ 85॥ किन्त्वीश माया भवतो निजेयमाविष्कृताविष्कृतलोकसृष्टे । ययाहमेषोऽन्यतमो ममेति मदीयमस्याभिवदन्ति मूढाः ॥ 86॥ तया विमूढेन मयाब्जनाभ न यत्कृतं तत्क्वचिदस्ति किञ्चित् । भूम्यम्बराग्निसलिलेषु देव जाग्रत्सुषुप्त्यादिषु दुःखितेन ॥ 87॥ न सन्ति तावन्ति जलान्यपीड्य सर्वेषु नाथाब्धिषु सर्वकालम् । स्तन्यानि यावन्ति मयातिघोरे पीतानि संसारमहासमुद्रे ॥ 88॥ सम्पच्छिलानां हिमवन्महेन्द्र कैलासमेर्वादिषु नैव तादृक् । देहान्यनेकान्यनुगृह्णतो मे प्राप्तास्थिसम्पन्महति यथेश ॥ 89॥ त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्धरोऽपि । रागो हि वश्यं कुरुते ततोऽनु लोभादयः किं भगवन्करोमि ॥ 90॥ एकाग्रतामूल्यबलेन लभ्यं भवौषधं त्वं भगवन्किलैकः । मनः परायत्तमिदं भवेऽस्मिन्संसारदुःखात्किमहं करोमि ॥ 91॥ न सन्ति ते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः । अत्ता मया येषु न जन्तवश्च सम्भक्षितो यैश्च न जन्तुसङ्घैः ॥ 92॥ सिंहेन भूत्वा बहवो मयात्ता व्याघ्रेण भूत्वा बहवो मयात्ताः । तथान्यरूपैर्बहवो मयात्ताः सम्भक्षितोऽहं बहुभिस्ततश्च ॥ 93॥ उत्क्रान्तिदुःखान्यतिदुःसहानि सहस्रशो यान्यनुसंस्मरामि । तैः संस्मृतैस्तत्क्षणमेव देव तडिद्यथा मे हृदयं प्रयाति ॥ 94॥ ततश्च दुःखान्यनिवारणानि यन्त्राग्निशस्त्रौघसमुद्भवानि । भवन्ति यान्यच्युत नारकानां तान्येव तेषामुपमानमात्रम् ॥ 95॥ दुःखान्यसह्यानि च गर्भवासे विण्मूत्रमध्येऽतिनिपीडितस्य । भवन्ति यानि च्यवतश्च गर्भात्तेषां स्वरूपं गदितुं न शक्यम् ॥ 96॥ दुःखानि बालेषु महान्ति नाथ कौमारके यौवनिनश्च पुंसः । ज्वरातिसाराक्षिरुगादिकानि समस्तदुःखालय एव वृद्धः ॥ 97॥ करोति कर्माच्युत तत्क्षणेन पापं नरः कायमनोवचोभिः । यस्याब्दलक्षैरपि नान्तमेति शस्त्रादियन्त्राग्निनिपीडनेषु ॥ 98॥ दुःखानि यानीष्टवियोगजानि भवन्ति संसारविहारभाजाम् । प्रत्येकशस्तेषु नरा विनाशमिच्छन्त्यसूनां ममताभिभूताः ॥ 99॥ शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं न जलं पयोदा । तावत्प्रमाणं न जलं पयोदा मुञ्चन्त्यनेकैरपि वर्षलक्षैः ॥ 100॥ मन्ये धरित्री परमाणुसङ्ख्यामुपैति पित्रोर्गणनामशेषम् । मित्राण्यमित्राण्यनुजीविबन्धून्सङ्ख्यातमीशोऽस्मि न देवदेव ॥ 101॥ सोऽहं भृशार्तः करुणां कुरु त्वं संसारगर्ते पतितस्य विष्णो । महात्मनां संश्रयमभ्युपेतो नैवावसीदत्यतिदुर्गतोऽपि ॥ 102॥ परायणं रोगवतां हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य । बालस्य मातापितरौ सुघोरसंसारखिन्नस्य हरे त्वमेकः ॥ 103॥ प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार । मामुद्धरास्मादुरुदुःखपङ्कात्संसारगर्तात्स्वपरिग्रहेण ॥ 104॥ धर्मात्मनामविकलां त्वयि नाथ भक्तिं श्रद्धावतां सततमुद्वहतां वरेण्य । कार्यं कियन्मम विमूढधियोऽधमस्य भूत्वा कृपालुरमलामज देहि बुद्धिम् ॥ 105॥ ज्ञात्वा ययाखिलमसारमसारमेव भूतेन्द्रियादिकमपारममुक्तिमूलम् । मायान्तरेयमचलां तव विश्वरूप सम्मोहितं सकलमेव जगद्ययैतत् ॥ 106॥ ब्रह्मेन्द्ररुद्रमरुदश्विदिवाकराद्या ज्ञातुं न यं परमगुह्यतमं समर्थाः । न त्वामलं स्तुतिपथेष्वहमीशितारं स्तोष्यामि मोहकलुषाल्पमतिर्मनुष्यः ॥ 107॥ यस्मादिदं भवति यत्र जगत्तथेदं यस्मिंल्लयं व्रजति यश्च जगत्स्वरूपः । तं सर्गसंस्थितिविनाशनिमित्तभूतं स्तोतुं भवन्तमलमीश न कश्चिदस्ति ॥ 108॥ मूढोऽयमल्पमतिरल्पसुचेष्टितोऽयं क्लिष्टं मनोऽस्य विषयैर्न मयि प्रसङ्गि । इत्थं कृपां कुरु मयि प्रणते किलेश त्वां स्तोतुमम्बुजभवोऽपि हि देव नेशः ॥ 109॥ यस्योदरे सकल एव महीध्रचन्द्र \- देवेन्द्ररुद्रमरुदश्विदिवाकराग्नि\- | भूम्यम्बुवायुगगनं जगतां समूहं स्तोष्यामि तं स्तुतिपदैः कतमैर्भवन्तम् ॥ 110॥ यस्याग्निरुद्रकमलोद्भववासवाद्यैः स्वांशावतारकरणेषु सदाङ्घ्रियुग्मम् । अभ्यर्च्यते वद हरे स कथं मयाद्य सम्पूजितः परमुपैष्यसि तोषमीश ॥ 111॥ न स्तोतुमच्युत भवन्तमहं समर्थो नैवार्चनैरलमहं तव देव योग्यः । चित्तं च न त्वयि समाहितमीश दोषैः आक्षिप्यते कथय किं नु करोमि पापः ॥ 112॥ तत्त्वं प्रसीद भगवन्कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः किल त्वम् । संसारसागरनिमग्नमनन्त दीनं उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥ 113॥ इति विष्णुधर्मेषु चतुर्नवतितमोऽध्यायान्तर्गतं ब्राह्मणकृतं विष्णुस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}