$1
श्रीविष्णुस्तुतिः
$1

श्रीविष्णुस्तुतिः

श्रीगणेशाय नमः ॥ बहुदुःखभरोदर्कस्तमसोग्रतमोऽधमः । नरको नर को वा तं मतिमानतिवर्तते ॥ १॥ नरकान्तकपादाब्जपरिचर्यापरान्नरान् । विना विनायकाद्यर्चापरोऽप्युच्चतरोरितः ॥ २॥ पतेत्तत्र न तत्त्राणं कुर्युस्ते पर्युपासिताः । पश्य दृश्यपदद्वद्वस्यार्थं न व्यर्थधीर्भव ॥ ३॥ असुरो हि सुरक्लेशकरो नरकनामकः । तस्य हन्ता सतां चिन्तासन्तापाद्यन्तकृन्न किम् ॥ ४॥ विशेषेण घ्नन्ति कायं विघ्नास्तेषामधीश्वरः । आरब्धशुभकार्याणां विरुद्धस्य हि नायकाः ॥ ५॥ अजामिलो द्विजः पूर्वमतिचक्राम केन तान् । ससुरा कस्य भजकाः कुतो वा तत्र चक्रमुः ॥ ६॥ इति चिन्तय तेनापि सन्देहं छिन्धि सन्मते । गङ्गासेतू पापभङ्गकरौ कः कुरुते प्रभुः ॥ ७॥ हयाननस्य वाक्शेष्यो नाभिपुत्रः पदार्चकः । गुरुर्हि तस्य भ्रूभङ्गः शिवाय स्यात्सतां सदा ॥ ८॥ वादिराजयतिप्रोक्तं स्तोत्रमेतत्पठन्सदा । वादे विजयमाप्नोति नाधो याति कदाचन ॥ ९॥ इति श्रीवादिराजकृता विष्णुस्तुतिः समाप्ता ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : shrIviShNustutiH
% File name             : viShNustutiH.itx
% itxtitle              : viShNustutiH (vAdirAjakRitA)
% engtitle              : shrIviShNustutiH
% Category              : vishhnu, vAdirAja, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Vadiraja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225
% Latest update         : March 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org