विष्णुस्तुतिः

विष्णुस्तुतिः

गर्गसंहिताततः कक्षीवानुवाच - वासुदेव नमस्तेऽस्तु गोविन्द पुरुषोत्तम । दीनवत्सल दीनेश द्वारकेश परेश्वर ॥ १॥ ध्रुवे ध्रुवपदं दात्रे प्रह्लादस्यार्तिहारिणे । गजस्योद्धारिणे तुभ्यं बलेर्बलिविदे नमः ॥ २॥ द्रौपदीचीरसन्तानकारिणे हरये नमः । गराग्निवनवासेभ्यः पाण्डवानां सहायिने ॥ ३॥ यादवत्राणकर्त्रे च शक्रादाभीररक्षिणे । गुरुमातृद्विजानां च पुत्रदात्रे नमो नमः ॥ ४॥ जरासन्धनिरोधार्तनृपाणां मोक्षकारिणे । नृगस्योद्धारिणे साक्षात्सुदाम्नो दैन्यहारिणे ॥ ५॥ वासुदेवाय कृष्णाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय चतुर्व्यूहाय ते नमः ॥ ६॥ त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥ ७॥ इति गर्गसंहितायां द्वारकाखण्डे द्वादशाध्यायान्तर्गता त्रितमुनिशिष्येन कक्षीवता कृता विष्णुस्तुतिः समाप्ता ॥ Garga Samhita, Dwarakakhanda, Adhaya 12 verses 13-19 Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/ Proofread by PSA Easwaran
% Text title            : viShNustutiH from Gargasamhita
% File name             : viShNustutiHgargasamhitA.itx
% itxtitle              : viShNustutiH (gargasaMhitAntargatA)
% engtitle              : viShNustutiH from Gargasamhita
% Category              : vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide vrbhide at rediffmail.com
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Description-comments  : gargasamhitA
% Indexextra            : (satsangdhArA)
% Acknowledge-Permission: Vishwas Bhide http://satsangdhara.net/
% Latest update         : February 3, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org