% Text title : viShNustutiH satyasandhatIrtha % File name : viShNustutiHsatyasandha.itx % Category : vishhnu % Location : doc\_vishhnu % Proofread by : Daya Aithal % Latest update : December 23, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. viShNustutiH ..}## \itxtitle{.. viShNustutiH ..}##\endtitles ## मुराराते विष्णो हरमुखसुराराध्य भवतो धरायां नास्त्यन्यो भवजलधिपारं गमयितुम् । दुराचारान् वाऽस्मानव गुरुवरानुग्रहबलात् जरादूराधारामयहर निरालम्बनदय ॥ 1॥ अहं सक्तः पोते भवजलधिपोते त्वयि न वै रतः पाके लक्ष्मीरमण तव पाके न हि रतः । तथाऽप्याचार्याणां सुखपदजुषां सन्मतरत\- स्वृतज्ञानार्यस्याविनयमपिनेयं त्वमव माम् ॥ 2॥ रमा कामारातिः कमलभवनः श्यामलतनो यदाऽशक्ताः स्तोतुं जडमतिरहं क्व व्र जपते । तथाऽप्यर्घ्यम् सिन्धोरिव तव भवत्वीश करुणा\- समुद्रैषा वाणी तव हृदयतोषाय सततम् ॥ 3॥ न जाने श्रीजाने किमपि सवने नापि नमने रतः स्नाने दाने रघुकुलजने हृन्नियमने । धने याने गानेऽवनिपसभमाने च भवने रतो हीने स्थानेऽवसि तदपि मानैककरुण ॥ 4॥ जना दीना नानावृजिनशमनाम्नायमनना\- द्विना वीनासीनाधिगतिरिह नासौख्यमथन । धनाधीना हीना भुवनभवनात्रेयवदना घनानूना ज्ञानापहतमधुनायातमधुना ॥ 5॥ नरान् स्तुत्वा नीचानुदरभरणासक्तहृदयो दयोदाराधाराऽमरवरनुत त्वत्पदयुगम् । न चावन्दे विष्णो तदपि भववारीश पतितं पते माया मायावरणहरणाद्रक्ष नृहरे ॥ 6॥ हरे नानायोनिप्रभवननिदानान्यनुदिनम् घनाभैनांसि श्रीवनजनयनानेकगुणक । क्षमस्व क्षेमं मे सश दिश दशस्यन्दनजने शशाङ्कास्य त्वं मे भवजनिततापं परिहर ॥ 7॥ हरे राजानोऽमी स्वभटतनयान् दोषनिलयान् गुणैर्हीनान् सौवा इति मतियुताः पान्ति सदयाः । मदार्या आबाल्यं तव भजनसंसक्तहृदया जहुर्निद्रां तेषां रघुवर विनेयोऽस्म्यवतु माम् ॥ 8॥ वयं प्रातःस्नानं रघुपनमनं सुप्रवचनम् गुरुध्यानं पद्मारमणभजनं नापि मननम् । अकार्ष्मालं श्रीलं दशवदनकालं गततुलं रमालोलम् यामः शरणममलं वीतशमलम् ॥ 9॥ गुरुस्वान्तस्थान्यागणितगुणमाणिक्यनिकर\- च्छविव्रातोपेतामितसुख मखान्नेडित हरे । नमः श्रीमन् व्यास स्वजनदुरिताहार्यविधुर त्वदीये वायौ मे भवति भवताद्भक्तिरतुला ॥ 10॥ रमाराम श्रीमन्नमलकमलासोमनत भो नमामो हेमाभामितमहिम हे माधव न ते । समो भूमा भूमौ शमदमविमानादिनियम\- श्रमस्तोमप्रेमन्नव मलहिमानीमिहिर भोः ॥ 11॥ विरागासक्तिस्ते वयमज पुरागाररमणी धरागानासक्ता न च पदपरागादरयुताः । पुरागारात्यादिप्रणुत वितरागाधमहिमन् सुरागावा भूतीः सुमतिमुखरा गाधिजसख ॥ 12॥ घनोपमतनो मम त्वयि मनो न सक्तं जनो विनिन्दति धनोन्मदो यदि तनोषि न त्वम् दयाम् । स्वनोगतमनोहरागम वनोद्भवाभं पदं विनोत्तम गतिश्च का जगदनोद्धरैनोगणात् ॥ 13॥ मनागपि विना हरे तव दयाम् न शं कस्यचित् धनाधिपजनार्जने रतिमतां कथं सा भवेत् । घनान् सुपवना इव त्वमज कल्मषं दूरतो विनाश्य वसनाशनादरमवेश नारायण ॥ 14॥ हरे तव पदस्मृतिं सकलजन्मदोषापहाम् वदन्ति निगमा रमारमण मामकाघं कुतः । न हन्ति न हि सन्ति किं मयि गुरुप्रसादादयो दयोदधिवयोधिपासन भियोऽरितोऽपाकुरु ॥ 15॥ हरे भरतसोदरे दयितसागरे श्रीधरे मनश्चरतु भासुरे सकलदोषदूरेऽजरे । वरे दनुजभीकरे बहुगुणाकरे मध्वरे मयीश परमादरे तनु दयां भवेनातुरे ॥ 16॥ जगज्जनकजानकीकमनभीमसोमाऽदिमा\- मरव्रजसुपूजित वृजिननाशन श्रीश नः । आव प्रवणवर्गवत्तव निसर्गभक्तानलम् सुभार्गवतनो तपोहरण भर्गजप्याभिध ॥ 17॥ द्विपाधिपमपाः पुराऽजित विपासनोऽतित्वरः कृपापरवशस्तथा द्रुपदजामुपासद् व्रजम् । क्षपाचरविपाटने पटुमपास्तदोषं वयं ह्यपावृतमुपास्महे विषयलोलुपानप्यव ॥ 18॥ मया किमपि साधनं न कृतमीश वित्तार्जने सदारतिमता रमारमण सत्यधीसन्नत । दयालुरिति वैदिकी प्रथितिरस्ति या तां हरे न नाशय घनाशय प्रशमयामयं भौतिकम् ॥ 19॥ नुतिं हि करवाम नो दिशतु दीदिविं वामनो रघूत्तम न वा मनो भवतु चञ्चलं वा मनो । हरे दितिजनाम नो लवनकौशलावामनो न वामनि भवामनो हर शरीरिका वामनो ॥ 20॥ अये पुरुदयेऽव्यये सुखमये श्रिये संश्रये धिये भुवनजालये शुभजयेभ्यताप्राप्तये । वयेऽरणमनामये रचितभक्तलोकाभये मयेप्सितमदश्शये तव न किं मुरारिप्रिये ॥ 21॥ विरुद्धगतिरीशिता महदणुत्वयोराश्रयः कथं त्वति ममाभवत् प्रतिदिनं महाद्वापरः । हिरण्यकशिपोः सुते नरकनन्दने यद्दयाम् विधाय ऋतधीसुते मयि तनोषि नो तद्गतः ॥ 22॥ अजामिलगजाधिपद्रुपदजास्त्वया पालिता\- स्त्वहं तव भटो न किं किमवने गतं पाटवम् । गुणा मयि नहीति वा रघुपते दयाम् नाचरः शिलाकलुषनाशनेऽकृत किलाबलासादनम् ॥ 23॥ महाभिषगभूत् पुरा जलनिधिर्विधेराज्ञया निजापकणपातनादपघने तथा शन्तनुः । कुतोऽलसमतिर्वृथा भव भवामये त्वं महा\- भिषग्वपुषि मे क्षिपंस्तव हि शाम्बरं शं तनुः ॥ 24॥ निन्दावन्दारुलोकानवनमुरुदय तद्विधानामुदारा मन्दा नन्दा च भर्गप्रभृतिसुरवराराध्यपादारविन्द । मन्दावृन्दावनक्ष्माविहरण करुणालेशतः पाहि जातं नन्दा वन्दामहे त्वां गुरुवरहृदयक्षीरजस्थम् मुकुन्दम् ॥ 25॥ सीते मातेव पोते गुणलवरहिते मय्यविद्याविभूते पोते देवैः परिते कुरु गुणभरिते काऽनुकम्पा समाते । ख्याते वातेन गीते परिहृतदुरिते सन्नते भूमिजाते भक्तिं लक्ष्मीनिकेते गुरुहृदयगते देहि मे त्वत्समेते ॥ 26॥ वायो श्रेयोऽपि रायो हरिरिति सुधियो देहि भूयो नमस्ते प्रेयो हेयो हि कायो न च बलनिचयो भूरयो नारयो वै । प्रेयो ज्यायोऽनपायोर्जितसुजनदयोदार योगिप्रियोमा ध्येयोपेयोतदेयोनृपसभविजयो नामदो हेऽब्जयोने ॥ 27॥ सेवे देवेश भावे मम वस गुरवे ते नमःश्रीशभावे सृत्यब्धेभूर्यमीवे द्युतिविजितरवे स्याद्दयाऽतीवजीवे । सौवे हे वेदरावेडितचरण भवे मग्नमुद्धृत्य दासं शैवे दैवे त्वयीने रतिमतिविभवे मामवेष्टप्रदातः ॥ 28॥ अधुना स धुनातु भूतबन्धम् मधुनाशी मधुना धिया च पूर्णः मधुना विधुना समानवक्त्रो विधिनाथो विधिना समर्चितो मे ॥ 29॥ स्मृतिस्त्वनुगता हरेर्मतित एव नष्टा भवे\- न्नुतिर्न रचिता मया न च नतिर्न वापि स्मृतिः । मतिर्मम न विद्यते यतिपते भवन्तं विना श्रुतिप्रभृतिसाधनैः श्रुतिततीडितं दर्शय ॥ 30॥ हरे सुरेश रेखया नतं नुतं च तं ततम् । भजे निजे गजे शिवक्रिया दया मया दरे ॥ 31॥ हरे स्मृतिर्न चास्ति चेत् कथं ममागसाम् स्मृतिः कृतं स्मरेति च त्रयी यदाह वेत्सि तन्न किम् ॥ 32॥ हरे तव प्रियात्मजस्नुषानपात्तदात्मजाः । मया दयार्थमादृता वदन्ति किं न तेऽन्तिकम् ॥ 33॥ तात श्रीराममूर्तीरमलकमलतोऽभ्यर्च्य मातुर्न शिष्टं कञ्जं कञ्जालयाया इति यदमनिषि प्राददाः कञ्जमेकम् । तत्किं जायादयातः किमु मयि दयया नैव जानेऽहमज्ञः स्वामिन् श्रीसत्यबोधव्रतिवरहृदयाम्भोजवासिन् वद त्वम् ॥ 34॥ पुरा पुरारिपालने त्वरा मुरारिणा कृता । धरामरावने न किम् पटुः परापराजितः ॥ 35॥ इन्दिरा सत्यबोधार्यहृदयाम्भोजमन्दिरा । इन्दिदिरान् स्वपादाब्जेऽव्यान्नोभाजितचन्दिरा ॥ 36॥ प्रिया यस्य माया क्रियाऽम्नायमेया भिया यस्य माया विनष्टाऽन्यदीया । नयात्तम् जयार्थं दयालुम् हयास्यम् भयार्ताश्च यामः श्रियायद्य विष्णुम् ॥ 37॥ नेता यः कमलालयादिजगतो माता यथा सर्वतः पाता सत्यमतिव्रतीशहृदयाब्जातालयो यश्च तम् । भूताधीशशचीपतिप्रभृतिभिः पीतामृतैरादृतं धूताशेषभयं नमाम सततं सीतापतिम् राघवन् ॥ 38॥ घर्मसूक्तव्याकरणधर्मप्रीतो रघूत्तमः कर्मपौर्वं पराकृत्य शर्म मौक्तं प्रयच्छतु ॥ 39॥ समुद्रसूत्रव्याख्यानसमुद्\-रघुपतिर्हि नः । समुद्रजस्कान् सुक्षीरसमुद्रवसतीन्क्रियात् ॥ 40॥ कमला महिला सुतोऽब्जजातो ननु पौत्रः पुरशात्रवोऽन्यलेखाः । तव यस्य भटा नमत्किरीटाः पुरुटाभाम्बर संस्तुवीत कस्त्वाम् ॥ 41॥ न मे वपुषि पाटवं न नयने न शब्दग्रहे सिता मम तनूरुहाः प्रशिथिला द्विजानां ततिः । तथाषि विषयेऽशुभे चरति मे मनः श्रीहरे त्वदीयहृदयं विना नहि निदानमस्त्यत्र वै ॥ 42॥ आम्नायोद्धार भूभृद्धर धरणिधर श्रीहिरण्यासुरारे खर्वाङ्ग क्षत्रगोत्रापह दशरथभूः कंसशत्रो विनेत्र ॥ 43॥ आर्विन् शर्वेशपूर्वामरगणविनुतानन्तरूपक्रियावन् व्यास श्रीसत्यबोधाह्वयगुरुहृदयावास विष्णो नमस्ते ॥ 44॥ मध्वार्यमीडे यो मुक्तेरध्वानं मामदर्शयत् । विध्वाननमुपन्याससुध्वानजितवादिनम् ॥ 45॥ भागिरथिगुणान्वक्तुं भोगीशो बहुलाननः । वागीशोऽपि क्षमो नैव हे गीर्वाणतरङ्गिणि ॥ 46॥ अङ्गीकृतानङ्गरिपूत्तमाङ्गं संगीतचर्यामघराशिभङ्गाम् । भङ्गाग्र्यदूरीकृतसत्तुरङ्गाम् गङ्गामहं नौमि लसत्तरङ्गाम् ॥ 47॥ भेरी गौरीशरामस्य नारीकृतशिलस्य या । वैरी न सहते तां तं दूरीकुरु तव स्थलात् विष्णुप्रीत्यै चरको नैव किं तु व्यर्थं नीचान्करकस्सन्नुपासे । आगःपूगान्मामकाद्दुःखहेतोः हेयात्पायाच्छ्रीनिवासाख्यदैवम् ॥ 48॥ इति श्रीसत्यसन्धतीर्थकृता विष्णुस्तुतिः समाप्ता । ## Proofread by Daya Aithal \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}