% Text title : Vishnutoshini % File name : viShNutoShiNI.itx % Category : vishhnu, pradIptakumArananda % Location : doc\_vishhnu % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : December 16, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnutoshini ..}## \itxtitle{.. viShNutoShiNI ..}##\endtitles ## आत्मानात्मविवेकजन्यपरमं ब्रह्म प्रियं शाश्वतं मायायुक्तमलक्ष्यतत्त्वममलं नाद्वैतभिन्नं जगत् । इत्थं गन्धकुतर्कमन्दसकलं ध्वंसीकृतं साधवं संभ्रान्तं सुरपार्थसारथिवरं श्रीदारु संप्रार्थये ॥ 1॥ मायावादिमतं समस्तकुहकं सत्यं जगद्वैष्णव नित्यं त्वं पिब कृष्णनाम सरसं सेवस्व पादद्वयम् । हंहो तत्त्वमसीति वाक्यमलिकं सारं शिरोवेदनं किञ्चान्यत्सुखमक्षयं भुवि सखे नीलाद्रिनाथं भज ॥ 2॥ सिद्धे शारीरकेस्स्मिन्प्रचुरतरसुखं भास्करे पारिजाते पूर्णप्रज्ञे प्रदीप्तस्तवगुणमहिमा श्रीकरे शैव\-शाक्ते । श्रीभाष्ये वल्लभस्य त्वणुमयपरमे सर्ववेदान्तसारे गोविन्दे पूज्यपादे विलसति नितरां प्रेमभक्तिर्हरेर्नः ॥ 3॥ सिद्धान्तो न हि मान\-तर्कविषयो नो निर्णयस्तादृशैः नो वादो न च जल्पगल्परहितः किं वा वितण्डारवैः । दृष्टान्तास्वयवैः सजातिकलितो नो निग्रहो दुश्च्छ्लैः हेत्वाभासमहाप्रयोजनमहो मेये हरौ संशयः ॥ 4॥ सिद्धान्तं शृणु पाञ्चरात्रवचनं ज्ञानञ्च सङ्कर्षणः प्रद्युम्नश्च बलं क्रिया सुरुचिरा सृष्टिश्च सौदर्शनी । शक्तिः स्यादनिरुद्ध\-विष्णु\-भगवान् वेदार्थसंस्थापकः चातुर्व्यूहसमाश्रयो हरिरभूत् श्रीवासुदेवप्रभुः ॥ 5॥ मोहाबद्धनिपीडिता हतधियो नैयायिकास्तार्किकाः नित्यं सप्तपदार्थतत्त्वविषयाः केचित्तु वै षोडश । पक्ष\-व्याप्ति\-सहेतु\-मानसहिताः निःश्रेयसाकाङ्क्षिणः वाचालाः खलु शुष्कतर्कमुखराः किं वा परैर्दुर्जनैः ॥ 6॥ आजीवे यदि दुर्गतिः प्रविधिना याजिश्च नीलाचले व्याजी मा भव वासुदेव मतिमन् वाजीव कार्यं चर । राजीभूतसमस्तदर्शनचये चाव्जी चिरं सुन्दरे सज्जीभूतसमस्ततत्त्वपुरुषे राजीवनेत्रे मनः ॥ 7॥ स्नानं वेद्यां रथगतिसुखं शायनं चायने द्वे प्रावारश्च प्रतिदिनमहो चन्दनश्चापकेलिः । पार्श्वत्यागो दमनकसहोत्थानपुष्याभिषेका भव्या यात्रा विपुलललिता द्वादशैव प्रसिद्धाः ॥ 8॥ सत्यासत्यकथां प्रदीप्त\-मतिमन् कर्णौ कुरु स्वादरं प्रस्थानीकृतसर्वदर्शनमतं वक्ष्यामि सारं परम् । आनन्दामृतयोगसाङ्ख्यसहितं वेदान्तवेदान्वितं दृश्यादृश्यपदार्थतत्त्वसरसं भक्तिप्रियं माधवम् ॥ 9॥ दिव्यं कोटिशरत्कलाकररुचं शङ्खाकृतिर्स्तैजसं नीलाद्रिप्रणवाद्यतत्त्वगहनं प्राचीरबिभ्रत्त्रयम् । चातुष्कोणितनादविन्दुरहितं दीप्तं चतुर्द्वारकं त्रैमात्रं हरिधामशाश्वतसुखं वैकुण्ठनामोज्ज्वलम् ॥ 10॥ द्वादश्यां प्रियकार्तिके मलतिथौ षट्के जगन्नाथ हे व्याघ्रत्वक्परिधानकुण्डमुकुटो नागार्जुनो दुर्लभः । दिव्यास्लौकिकषोडशायुधयुतः कैरातवेशोज्ज्वलो रामानन्दपुरीश्वर त्वयि सखे दुष्प्राप्यबोधस्थितिः ॥ 11॥ लीलां कोलकृते कलाकरवृते शार्दूलविक्रीडिते वाञ्छाकल्पवटावृते तटधृते दारुप्रभाभास्वते । ज्येष्ठं श्रेष्ठयते शुभं विजयते गीताकथां भाषते भक्तिं प्रार्थयते महाप्रभु\-जगन्नाथाय तस्मै नमः ॥ 12॥ श्रद्धारेणुमहासुखं विरहितः श्रीगुण्डिचाविह्वलः रज्ज्वाकर्षणहीनदुर्बलतरो नन्दाभिधानोस्धमः । आशा वैतरणी प्रभातकिरणे श्रीमन्दिरे दर्शनं चित्ते तीव्रवती करोति कवितां हा भाग्यहीनः कविः ॥ 13॥ बुद्धिं वर्धयते गुणं गणयते कृष्णञ्च रामायते चित्तं चोरयते स्वभक्तमहते कारुण्यमातन्वते । शिष्टान्पालयते खलान्दलयते कष्टं पराकुर्वते भक्तिं प्रार्थयते महाप्रभु\-जगन्नाथाय तस्मै नमः ॥ 14॥ कण्ठे हारविशाललम्बितपदः नानासुखैः पुष्पितः भाले दिव्यशिखण्डदीप्तमकुटः प्रत्यक्षदीप्तद्युतिः । नासालम्बितपुष्पहारतिलकं शीर्षे मनोरञ्जनं दृश्यो विश्वगुरुः पुरीशपरमो भक्तिप्रियो दारवः ॥ 15॥ तप्तस्वर्णसवर्णमङ्गनिचयं रक्तो रजश्चाधरः आस्यं कृष्णकलाप्रमुग्धसरलं हास्यं जगन्मोहनम् । नेत्रे वीक्षणमुग्धदुग्धमधुरं भूगोलकोलाग्रतं फुल्लं घ्राणविहारचित्रकुसुमं को वा तिरस्कुर्वते ॥ 16॥ श्रीमद् गोविन्दचन्द्रो निखिलसहृदयो नीलजीमूतकान्तः श्रीमद्राजाधिराजो रघुकुलतिलको नीलदूर्वादलाभः । श्रीसत्सङ्गाधिरूढो विपुलपुलकितो ब्रह्मदारुप्रदीप्तः श्रीसत्कारेषु भान्तः प्रविलसतु तरां प्रार्थना\-कामधेनुः ॥ 17॥ एषा विष्णुपुरी महाजनचरी सिद्धान्तशिरोमणिः नित्या नीलमणिप्रकाशसहजा तद्दारुकोलाग्रती । भेदाभेदविशेषतत्त्वगहनप्रत्यक्षदृश्यास्ध्वरी स्वाहाकारकरी प्रभातसमये सर्वार्थसिद्धिप्रदा ॥ 18॥ राधाकृष्णपदारविन्दयुगला सर्वत्र सञ्जीवनी तृष्णातापविघातिनी निगदिता सद्दर्शने शाश्वती । तर्कातीतसमस्तमार्गसरला चैतन्यसंयोजिनी सा मा पातु विमुक्तिभक्तिललिता माता मनोरञ्जिनी ॥ 19॥ प्रेमालिङ्गितशुद्धबुद्धनिखिलाम्नायप्रभामण्डलो लीलादैनिककौतुकी रुचिकरी लक्ष्मीपराकर्षिणी । वेशो भूषणसुन्दरं निरुपमं भोगश्च नानाविधै\- रर्चारूपमिदं हरेः प्रियतमं श्रीमन्दिरे नन्दति ॥ 20॥ व्यूहातीतसमस्तदृश्यपटलं तद्दारुदेहाश्रितः सूक्ष्मस्थूलचतुष्टयैर्विलसितो वेदान्तसारोत्तमः । नित्यं तत्त्वमसि प्रधानपुरुषो मायामयो निर्जर आस्ते मिष्टमहाप्रसादजनकः कैवल्यदाता हरिः ॥ 21॥ प्रत्यक्षं सुखमैहिकं भजत रे आमुष्णिकं नैव सत् सम्भोगे पुरुषार्थसिद्धिरखिला संसारभूमौ सदा । स्वर्गो नास्ति न वेदमन्त्रसफलो मृत्युश्च मोक्षस्थितिः चार्वाको बहुभाषते खलवरो मूर्खश्च वाचालधीः ॥ 22॥ दुःखं जन्म तथा प्रवृत्तिरखिला दोषश्च मिथ्यामितिः पौर्वापौर्वविचारकाः श्रमकृताः सम्भावयन्ति प्रथाम् । स्वच्छन्दं न हि नापवर्गरमृतं किं वैपरीत्ये मतिः त्यक्त्वा धूर्तमतं रमस्व सततं भक्तिप्रिय प्रेमिक ॥ 23॥ तद्द्रव्यं गुणकर्मभेदनिचयं सामान्यज्ञानं तथा सप्तशेष्ठ\-विशेषशब्दविषयाभावाः पदार्थास्त्वमी । साधर्म्याः समवाययोगरुचिरा वैधर्म्यतत्त्वाश्रिताः रुग्णाः मांसरसं पिबन्ति रुधिरं तर्कान्धकारेस्ध्वनि ॥ 24॥ श्रीनीलाचलमौलिमण्डनमणिं संविन्मयं शाश्वतं मित्याज्ञानविताडनं प्रियतमं तत्कृष्णवर्णद्वयम् । जिज्ञासातिबला पुरीप्रियकथा श्रीमन्दिरप्रेमिकं तत्त्वातीतमिदं हरेः खिलसुखं कर्णामृतं भावये ॥ 25॥ नित्या सौख्यकरी विमुक्तिसहिता वेदान्तवेद्या रति\- र्युक्तिर्दारुमयी सदैवललिता स्वात्मानुसन्धायिनी । विद्या द्वैतमहारसा मधुमयी सन्मार्गसद्भाविनी श्लाघ्या श्रीपरमेश्वरप्रियतमा भक्तिर्महा सात्त्विकी ॥ 26॥ मूर्तिर्भक्तिजनी विशल्यकरणी नाद्वैतवैयासकी नो तर्क\-प्रबला न साङ्ख्य\-सरला नो योग\-विद्वेषिणी । आराध्या तुलसीदलायितपदा श्रीब्रह्मदारुप्रिया संसारामयनाशिनी निगमजा मन्मानसी वैखरी ॥ 27॥ कृष्णं कीर्तय सुन्दरं शृणु कथां गोविन्दनाम स्मर दारुब्रह्म समर्चय प्रियतमं सेवस्व पादौ चिरम् । सख्यं श्रीपुरुषोत्तमे प्रतिदिनं श्रीरामदासो भव सर्वस्वात्मनिवेदनं कुरु हरौ तद्वन्दने नन्दय ॥ 28॥ श्रीमद्भागवतं पुराणमशनं गीतामृतं पानकं नित्यं दारुमुखं निरीक्षणमहत्सौख्यं पुरीसेवनम् । तन्नामश्रवणं सहर्षयजनं सङ्कीर्तनं जीवनं साक्षाच्छ्रीहरिभक्तिसाधकवरं सुस्वागतं कुर्महे ॥ 29॥ श्रीक्षेत्रं पुरुषोत्तमस्य सदनं ब्रह्ममहावैष्णवो लीलाद्वैतकलाकरो हरिवरो ब्रह्माण्डपिण्डाधिपः । नित्यं सेवक\-सेव्यभावलसितो भोगालये संस्थित\- स्तद्दिव्यं हरिकीर्तनं वितनुते प्रदीप्तनन्दास्धमः ॥ 30॥ दासीभूतां हरेस्तां त्रिगुणपरिहितां विष्णुमायां सुशक्तिं विद्यास्विद्यास्वरूपां प्रकृतिपदगतां मोक्षभोगप्रदात्रीम् । मूलां सूक्ष्मां सबीजां प्रचरति बहुलां सृष्टिकाले परेशीं मान्यां गण्यां भजेम्बां पुरुषसुखकरीं प्रार्थये सर्वदाहम् ॥ 31॥ त्वं बुद्धिर्मानसी वै त्वमसि च सकलं ज्ञानविज्ञानरूपं त्वञ्चाहाङ्काररूपो विकृतिकलुषितश्चेन्द्रियाणां समूहः । तन्मात्राणि त्वमेव त्रिभुवनभवने पञ्चभूतानि यानि सर्वाणि त्वञ्च तानि प्रवर यदुपते नास्ति कश्चित्परो वा ॥ 32॥ जीवाजीवपदार्थयुग्मकथितः स्याद्वादयुक्त्याश्रितो बन्धः सम्बरनिर्जराश्रवयुताः मोक्षश्च तत्त्वानि वै । सम्यग्दर्शनमाद्यरत्नममलं ज्ञानं चरित्रं त्रयं सर्वज्ञो बहु वक्ति नास्ति चरमं तत्त्वान्तरं भावये ॥ 33॥ भ्राजत्सत्यचतुष्टयेन करुणो हिंसाविहीनो मुनिः श्रीविष्णोः नवमावतारनिगमप्रक्षिप्तविध्वंसकः । सिद्धः शाक्यकुलावतीर्णभगवान् बुद्धो महावैष्णवः निर्वाणामृतधारकः स्मितमुखः पायाद्दयासागरः ॥ 34॥ इति प्रदीप्तनन्दशर्मविरचिता विष्णुतोषिणी समाप्ता । ## Composed, encoded, and proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}