% Text title : Vishnu Vaibhavam % File name : viShNuvaibhavam.itx % Category : vishhnu % Location : doc\_vishhnu % Proofread by : Suba Ramesh, NA % Latest update : January 5, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vishnuvaibhavam ..}## \itxtitle{.. viShNuvaibhavam ..}##\endtitles ## atha विष्णुसंहितायां तृतीयः पटलः । सिद्धः\- अथ वक्ष्यामि सङ्क्षेपाद् विष्णोर्वैभवमुत्तमम् । येन ज्ञातेन शुद्धात्मा वैष्णवं पदमाप्नुयात् ॥ 1॥ (ज्ञानेन) देवतेह परं ज्योतिरेक एव परः पुमान् । स एव बहुधा लोके मायया भिद्यते स्वया ॥ 2॥ पुरुषाख्यः स्वयं मायां प्रकृतिं व्यज्य स द्विधा । स्थितस्त्रिधा च सत्त्वादिगुणभेदात् प्रतीयते ॥ 3॥ (स्थितं त्रिधा) विष्णुब्रह्मशिवाख्योऽसौ स्थित्युत्पत्त्यन्तकृन्मतः । (विष्णुर्ब्रह्म) मूर्तयो वासुदेवाद्याः धर्मज्ञानादिभेदतः ॥ 4॥ चतस्रस्तस्य विज्ञेया वेदवर्णयुगाश्रयाः । परमेष्ठी पुमान् विश्वो निवृत्तिः सर्व इत्यसौ ॥ 5॥ पञ्चधोपनिषद्भेदान्महाभूतत्वमागतः । मनःश्रोत्रादिभिः षड्भिरङ्गैश्च हृदयादिभिः ॥ 6॥ षडक्षरात्मको नित्यमृतुभिश्चैष भिद्यते । सप्तव्याहृतिभिर्लोकैश्छन्दोभिः ऋतुभिस्तथा ॥ 7॥ सप्तधा भिद्यमानोऽसौ विज्ञातव्यो विचक्षणैः । अष्टप्रकृतिभिश्चासावष्टमूर्तिभिरेव च ॥ 8॥ अष्टाक्षरमयो नित्यमष्टधा चैष भिद्यते । नारायणो नृसिंहश्च वराहो वामनस्तथा ॥ 9॥ (वाराहो) रामब्रह्मेन्द्रसूर्याश्च चन्द्रस्तैर्नवधा स्थितः । स्मृतः) इन्द्रोऽग्निश्च यमश्चैव निरृतिवरुणस्तथा ॥ 10॥ वायुश्च सोम ईशानो ब्रह्मानन्तश्च ते दश । एकादशेन्द्रियैर्भिन्नस्तथा द्वादशमासपैः ॥ 11॥ (एकादशेन्द्रियैश्चैव तथा) स त्रयोदशधा चैव विश्वेदेवादिभिः स्मृतः । स चतुर्दशधा भिन्नो मनुभिश्चाक्षुषादिभिः ॥ 12॥ तिथिभिश्चैव विज्ञेयः स पञ्चदशधा स्थितः । स्वरैः षोडशधा भिन्नो दिक्कोणावान्तरैस्तथा ॥ 13॥ मूर्त्यन्तरैश्च विज्ञेयो बहुधा तस्य विस्तरः । (मूर्त्यन्तरैस्तु) एकद्वित्रिचतुष्पञ्चषडाद्या विश्वतोमुखाः ॥ 14॥ मुखभेदाः समाख्यातास्तस्य विश्वात्मनो हरेः । ह्यादयो विश्वतःपाणेर्भुजभेदास्तथा स्मृताः ॥ 15॥ विविधाभरणा दीर्घा विविधायुधधारिणः । मूर्धानश्चैव तस्योक्ता लसन्मकुटकुण्डलाः ॥ 16॥ (लसन्मकरकुण्डलाः) सहस्रं पौरुषे सूक्ते पादाश्चाक्षीण्यनेकशः । हिरण्यगर्भोऽनेकात्मा विमलः श्याम एव च ॥ 17॥ नीलः पीतश्च रक्तश्च नानावर्णश्च कीर्तितः । चन्द्रादित्यौ स्मृतौ तस्य वामदक्षिणलोचने ॥ 18॥ ब्रह्माणमाहुर्मूर्धानं केशांश्चास्य वनस्पतीन् । भ्रुवोर्मध्यं तथा रुद्रं सोमं च मनसि स्थितम् ॥ 19॥ एकादशास्य विज्ञेया रुद्राः कण्ठं समाश्रिताः । नक्षत्रग्रहताराश्च दशनास्तस्य कीर्तिताः ॥ 20॥ धर्माधर्मौ तथोर्ध्वाधरोष्ठसम्पुटमाश्रितो । इन्द्राग्नी तालुके तस्य जिह्वा चैव सरस्वती ॥ 21॥ दिशश्च विदिशश्चैव श्रोत्रयोः संव्यवस्थिताः । वायुः प्राणेषु विज्ञेयो मरुतोऽङ्गुलयः स्मृताः ॥ 22॥ ऋषयो रोमकूपस्थाः समुद्रा वस्तिगोचराः । नद्यश्च वसुधा चास्य नागाश्च नलके स्थिताः ॥ 23॥ 1. ' स्तु' , 2. ' करकु' ख. ग. पाठः. जानुस्थावश्विनौ देवौ पर्वताश्चोरुसंश्रिताः । गुह्येऽस्य गुह्यका ज्ञेया वसवश्चोरसि स्थिताः ॥ 24॥ (वसवश्चोरुसंस्थिताः, वसवश्चोररस्थिताः) नखाग्रेषु च विज्ञेया दिव्या ओषधयः स्थिताः । नासिकायाः पुटौ ज्ञेयावयने दक्षिणोत्तरे ॥ 25॥ ऋतवो बाहुमूलस्था मासास्तस्य करेषु च । ललाटाग्रे स्थिताः सिद्धा भ्रुवोर्मेघाः सविद्युतः ॥ 26॥ यक्षकिन्नरगन्धर्वा दैतेया दानवास्तथा । राक्षसाश्चारणाश्चास्य जठरं तु समाश्रिताः ॥ 27॥ (जठरं च) पितरः प्रेतकूश्माण्डवेतालप्रमथास्तथा । (वेतालाः प्रमथास्तथा) पातालगोचराश्चास्य पादयुग्मे व्यवस्थिताः ॥ 28॥ पार्श्वयोस्तस्य विज्ञेया यज्ञा वैदिकतान्त्रिकाः । अग्निहोत्रादिकर्माणि वर्णाश्रमगतानि च ॥ 29॥ स्वाहास्वधावषट्काराः सर्वेऽस्य हृदये स्थिताः । ये वै सहस्रनामानो विष्णवः परिकीर्तिताः ॥ 30॥ सहस्रमूर्तयस्तेऽत्र यथायोगमवस्थिताः । यतः सहस्रसङ्ख्यापि बहुसङ्ख्या प्रकीर्तिता ॥ 31॥ मूर्तयश्चास्य सर्वास्ताः सङ्ख्यातीता ह्यनेकशः । देवादीनां च सर्वेषां मूर्तयोऽत्रैव कीर्तिताः ॥ 32॥ तस्मात् सहस्रमूर्तिः सन् विष्णुः सर्वात्मको मतः । (सं विष्णुः) दर्पणानां बहुत्वे तु दृश्यते नैकता यथा ॥ 33॥ तद्वद् बहुत्वं मन्यन्ते विष्णोस्तस्याल्पचेतसः । यथाम्भसीन्दुबिम्बानि प्रतिशब्दाश्च नैकधा ॥ 34॥ एकोऽप्यात्मा बहुष्वेवमित्याहुस्तत्त्वदर्शिनः । परमार्थमजानन्तो मूढास्त्वज्ञानमोहिताः ॥ 35॥ क्षेत्रज्ञस्य बहुत्वं हि वदन्तीह रमन्ति च । ब्राह्मणा यस्य मुखतः क्षत्रिया यस्य बाहुतः ॥ 36॥ वैश्या यस्योरुतो जातास्तद्विष्णोः परमं पदम् । ईदृशं तं महाविष्णुमप्रमेयमनामयम् ॥ 37॥ तत्प्रसादादृते वक्तुं ज्ञातुं वा नैव शक्यते । सर्वदेवाश्रयो विष्णुः सर्वे देवास्तदात्मकाः ॥ 38॥ अशेषं वाङ्मयं चेदं लोकालोकं चराचरम् । व्याप्तं विष्णुशरीरेण वायुनेवाम्बरं सदा ॥ 39॥ सर्वे विष्णुपरा देवाः सर्वशास्त्रेषु कीर्तिताः । यतो जाताखिला सृष्टिरन्ते तल्लयभागिनी ॥ 40॥ ततोऽन्यः पुण्डरीकाक्षात् को विश्वं व्याप्य तिष्ठति । आधाराधेयभावेन द्विधावस्थो जनार्दनः ॥ 41॥ सर्वभूतहितायासौं स्थितः सकलनिष्कलः । एवं चोभयरूपोऽसौ ज्ञेयो विष्णुः परात्परः ॥ 42॥ (परावरः) स्थूलसूक्ष्मपरत्वेन त्रिधा च भगवान् स्थितः । प्रभविष्णुर्महाविष्णुः सदाविष्णुश्च स स्मृतः ॥ 43॥ स ह्यात्मा चान्तरात्मा च परमात्मा च स स्मृतः । (च कीर्तितः) वैराजं लैङ्गिकं चैशं बहिरन्तश्च सर्वशः ॥ 44॥ शब्दादिश्चिन्मयं रूपं जाग्रत्स्वग्नसुषुप्तिगम् । (शब्दार्थश्चिन्मयं) मन्त्रानुस्वारनादेषु त्रयमन्वेषयेद् बुधः ॥ 45॥ वेदे साङ्खये च योगे च पञ्चरात्रे च केवले । (केवलम्) धर्मशास्त्रे पुराणे च मुनिभिर्देवमानुषैः ॥ 46॥ पठ्यते निखिलैर्नित्यं विश्वं विष्णुमयं जगत् । अतीतानागतं चैव वर्तमानं च किञ्चन ॥ 47॥ इन्द्रियाणीन्द्रियार्थाश्च भूतान्तःकरणानि च । अव्यक्तं त्रिगुणा माया विद्या धर्मादयस्तथा ॥ 48॥ नियतिश्च कला कालः सर्वमन्यच्च तन्मयम् । विष्णुरेव परो देवः सर्वभूतेष्ववस्थितः ॥ 49॥ सर्वभूतानि चैवासौ न तदस्तीह यन्न सः । देवासुरादयो म्र्त्याः पशवश्च सरीसृपाः ॥ 50॥ तरुवल्लीतृणौषध्यो महाभ्राशनिविद्युतः । शैलाब्धिसरिदारामनगराणि सरांसि च ॥ 51॥ लोकाश्चानन्तकालाग्निप्रेतावासोरगालयाः । सप्त भूरादयो ब्राह्मशैववैष्णवसंज्ञिताः ॥ 52॥ सर्वे च विष्णुनैकेन व्याप्ता इत्यवधारय । वराहो भार्गवः सिंहो रामश्रीधरवामनाः ॥ 53॥ अश्वकृष्णौ च दिक्ष्वेषां लोकैरण्डं सहाखिलम् । यच्चानुक्तमशेषेण विष्णोरेता विभूतयः ॥ 54॥ विश्वव्यापितयैवैष विष्णुत्वं प्राप्तवान् प्रभुः । (विश्वव्याप्तितयैवैष विष्णुत्वं प्राप्तवान् विभुः) वसनात् सर्वभूतेषु वासुदेवत्वमेव च ॥ 55॥ आदिमूर्तेः समाकृष्ट इति सङ्कर्षणः स्मृतः । प्रद्युम्नो द्युम्नपुष्टत्वादनिरुद्धोऽनिरोधनात् ॥ 56॥ अच्युतोऽच्यवनाद् योगात् त्रिधामा धामभिस्त्रिभिः । विलोमेन्द्रियगम्यत्वाज्ज्ञेयोऽन्तर्याम्यधोक्षजः ॥ 57 वैकुण्ठामलवर्णत्वाद् वैकुण्ठश्चायमुच्यते । (वेकुण्ठामलवर्णत्वाद्) केशौ सर्गान्तयोरस्य स्त इत्येवैष केशवः ॥ 58॥ नरनारीप्रकर्तृत्वान्नराणां चायनादयम् । नारायणो नरोत्थानामयनत्वादपां च सः ॥ 59॥ माधवो मधुषूत्पत्त्या धवत्वाद् वा श्रियः स्मृतः । गां विन्दतीति गोविन्दो दुःखानां हरणाद्धरिः ॥ 60॥ मध्वाख्यासुरघातित्वादुच्यते मधुसूदनः । त्रिभिः स्वैर्विक्रमैर्व्याप्त इति ज्ञेयस्त्रिविक्रमः ॥ 61॥ वामनो ह्रस्वतायोगाच्छ्रीधरो वहनाच्छ्रियः । हृषीकाख्येन्द्रियेशत्वाद्धृषीकेशोऽयमीरितः ॥ 62॥ पद्मं नाभेरभूद् यस्य पद्मनाभस्ततः स्मृतः । उदरालम्बि दामास्येत्युक्तो दामोदरश्च सः ॥ 63॥ स रुद्रो रोदनाज्जातो ब्रह्मा बृंहणकर्मणा । इन्द्रश्च परमैश्वर्याद् वहनाद् वह्निरुच्यते ॥ 64॥ यमः संयमनात् पुंसां वरणाद् वरुणस्तथा । वायुर्वानात सवात सोम ईशश्चेष्टो जनेष्वतः ॥ 65॥ आदित्योऽदितिपुत्रत्वाच्चन्द्रश्चन्दयतीति सः । इत्येवं गुणवृत्त्याह्यैः शब्दैरेकोऽप्यनेकधा ॥ 66॥ प्रतीयतेऽम्भसीवेन्दुर्बहुत्वं नास्य तावता । यथा सर्वगतो वायुरतिसूक्ष्मो न दृश्यते ॥ 67॥ तथा सर्वगतो विष्णुरज्ञैस्तज्ञैस्तु दृश्यते । इच्छाज्ञानक्रियाभेदान तिस्रो वै तस्य शक्तयः ॥ 68॥ याभिर्द्वादशधा भिन्नाश्चतस्रस्तस्य मूर्तयः । सा तु शक्तिः परा सूक्ष्मा येच्छाख्या कामरूपिणी ॥ 69॥ ओतं प्रोतं यया सर्वं दृश्यते सचराचरम् । द्विधा विभज्य सात्मानं क्रियाज्ञानप्रवर्तनम् ॥ 70॥ प्रकरोति जगत् कृत्स्नं स्वतन्त्रमिव तद्वशात् । क्रियाशक्त्यापरो विष्णुः ज्ञानशक्त्या खगेश्वरः ॥ 71॥ तं यज्ञपुरुषं प्राहुस्तपश्छन्दोमयं खगम् । इच्छाशक्त्या तु विज्ञेयः पुरुषो यः परोऽव्ययः ॥ 72॥ ज्ञानपूर्वं प्रवर्तेत क्रिया कर्ता ततः पुनः । ज्ञानाधारा क्रिया ज्ञेया न चैका सम्प्रवर्तते ॥ 73॥ क्रियाज्ञानप्रभेदेन शक्तिरेका परस्य नुः । द्विधा व्याप्य जगत् कृत्स्नं चराचरमवस्थिता ॥ 74॥ शक्तिशक्तिमतोर्यस्मान्न भेदोऽस्ति परस्परम् । अभिन्नं तेन बोद्धव्यं क्रियाज्ञानद्वयं बुधैः ॥ 75॥ एक एव त्रिधारूपो भेदेनानेन संस्थितः । क्रिया ज्ञानं तथेच्छा च त्रितयं चैकमेव हि ॥ 76॥ उपचारः स्मृतो भेद एकस्यैव महात्मनः । खगोपेन्द्रशिवाश्चैवमभिन्नास्तेन कीर्तिताः ॥ 77॥ इन्द्रियाणीन्द्रियार्थाश्च बुद्धेरेव विभूतयः । अहङ्कारविकाराश्च जलबुद्बुदवन्मताः ॥ 78॥ गोष्वप्यनेकवर्णासु यथा क्षौरकवर्णता । तथाश्रयेषु भिन्नेष्वप्येकरूपमवेक्ष्यताम ॥ 79॥ क्षणभङ्गि जगत् सर्वं विद्ध्येतत् सचराचरम् । तदभङ्ग्येकमेवेह यद् विष्णोः परमं पदम् ॥ 80॥ तस्येश्वरस्य चैश्वर्यात् सर्वमेतत् प्रवर्तते । सेश्वरं हि जगत् कृत्स्नं नानीश्वरमिदं भवत् ॥ 81॥ क्षेत्रज्ञस्य बहुत्वं च वदन्त्यज्ञानमोहिताः । न क्षेत्रज्ञबहुत्वं तु तत्त्वज्ञानां तु सम्मतम् ॥ 82॥ उपाधिभेदाद् ये त्वाहुर्बहुत्वं परमात्मनः । संसरन्त्येव ते मूढा नाप्नुवन्ति परं पदम ॥ 83॥ येषां विश्वसृजोऽप्यस्य सर्वज्ञत्वमनीप्सितम । तैः प्रमाणप्रमेयानां सम्बन्धो नोऽवधारितः ॥ 84॥ संस्थानिनां समुत्पत्त्या जगतो जन्म यन्मतम् । तदीशकृतमन्योऽलं प्रकृतेर्न हि चोदने ॥ 85॥ तस्मादीशकृतं विश्वं तदूढं तन्मयं तथा । तत्पालितं तदर्थ च तदीयं चेति गृह्यताम् ॥ 86॥ तस्येदृशस्य देवस्य प्रभावो नन्वदुर्गमः । स्वयमेव स तं वेद यदि वा न तथा श्रुतेः ॥ 87॥ यतो जाताखिला सृष्टिरियं को वेद तत् परम् । अर्वाग्देवा हि तत्सृष्टा ब्रह्माद्या अपि मूर्तयः ॥ 88॥ तथापि महिमोद्देशस्तस्योक्तोऽचिन्त्यरूपिणः । वक्ति यन्महिमानन्त्यं न ते विष्णविति श्रुतिः ॥ 89॥ इति विष्णुसंहितायां विष्णुवैभवं नाम तृतीयः पटलः ॥ ## Proofread by Suba Ramesh, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}