% Text title : shrIviShNuvijayastotram % File name : viShNuvijayastotram.itx % Category : vishhnu, vishnu % Location : doc\_vishhnu % Proofread by : PSA Easwaran % Description-comments : Brihatstotraratnakara 1 newer, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 225 % Latest update : March 25, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIviShNuvijayastotram ..}## \itxtitle{.. shrIviShNuvijayastotram ..}##\endtitles ## श्रीगणेशाय नमः ॥ देवा ऊचुः । नताः स्म विष्णुं जगदादिभूतं सुरासुरेन्द्रं जगतां प्रपालकम् । यन्नाभिपद्मात्किल पद्मयोनिर्बभूव तं वै शरणं गताः स्मः ॥ 1॥ नमो नमो मत्स्यवपुर्धराय नमोऽस्तु ते कच्छपरूपधारिणे । नमः प्रकुर्मश्च नृसिंहरूपिणे तथा पुनर्वामनरूपिणे नमः ॥ 2॥ नमोऽस्तु ते क्षत्रविनाशनाय रामाय रामाय दशास्यनाशिने । प्रलम्बहन्त्रे शितिवाससे नमो नमोऽस्तु बुद्धाय च दैत्यमोहिने ॥ 3॥ म्लेच्छान्तकायापि च कल्किनान्ने नमः पुनः क्रोडवपुर्धराय । जगद्धितार्थं च युगे युगे भवान् विभर्ति रूपं त्वसुराभवाय ॥ 4॥ निषूदितोऽयं ह्यधुना किल त्वया दैत्यो हिरण्याक्ष इति प्रगल्भः । यश्चेन्द्रमुख्यान् किल लोकपालान्संहेलया चैव तिरश्चकार ॥ 5॥ स वै त्वया देवहितार्थमेव निपातितो देवधर प्रसीद । त्वमस्य विश्वस्य विसर्गकर्ता ब्राह्मेण रूपेण च देवदेव ॥ 6॥ पाता त्वमेवास्य युगे युगे च रूपाणि धत्से सुमनोहराणि । त्वमेव कालाग्निहरश्च भूत्वा विश्वं क्षयं नेष्यसि चान्तकाले ॥ 7॥ अतो भवानेव च विश्वकारण न ते परं जीवमजीवमीश । यत्किञ्च भूतं च भविष्यरूपं प्रवर्तमानं च तथैव रूपम् ॥ 8॥ सर्वं त्वमेवासि चराचराख्यं न भाति विश्वं त्वदृते च किञ्चित् । अस्तीति नास्तीति च भेदनिष्ठं त्वय्येव भातं सदसत्स्वरूपम् ॥ 9॥ ततो भवन्तं कतमोऽपि देव न ज्ञातुमर्हत्यविपक्वबुद्धिः । ऋते भवत्पादपरायणं जनं तेनागताः स्मः शरणं शरण्यम् ॥ 10॥ व्यास उवाच । ततो विष्णुः प्रसन्नात्मा उवाच त्रिदिवौकसः । तुष्टोऽस्मि देवा भद्रं वो युष्मत्स्तोत्रेण साम्प्रतम् ॥ 11॥ य इदं प्रपठेद्भक्त्या विजयस्तोत्रमादरात् । न तस्य दुर्लभं देवास्त्रिषु लोकेषु किञ्चन ॥ 12॥ गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् । तत्फलं समवाप्नोति कीर्तनाच्छ्रवणान्नरः ॥ 13॥ सर्वकामप्रदं नित्यं देवदेवस्य कीर्तनम् । अतः परं महाज्ञानं न भूतं न भविष्यति ॥ 14॥ इति पद्मपुराणोक्तं विष्णुविजयस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}