% Text title : viThThalastavarAjaH % File name : viThThalastavarAjaH.itx % Category : vishhnu, stavarAja % Location : doc\_vishhnu % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : Edited by S. V. Radhakrishna Shastriji % Source : rudrapurANe vAmakeshvaratantre % Acknowledge-Permission: Mahaperiaval Trust % Latest update : September 15, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Viththalastavarajah ..}## \itxtitle{.. viThThalastavarAjaH ..}##\endtitles ## oM asya श्रीविठ्ठलस्तवराजस्तोत्रमहामन्त्रस्य भगवान् वेदव्यास ऋषिः अतिजगती छन्दः श्रीविठ्ठलः परमात्मा देवता । त्रिमूर्त्यात्मक इति बीजम् । सृष्टिसंरक्षणार्थ इति शक्तिः । वरदाभयहस्त इति कीलकम् । मम सर्वाभीष्टफलसिद्धयर्थे जपे विनियोगः । अथ न्यासः\- ओं नमो भगवते विठ्ठलाय अङ्गुष्ठाभ्यां नमः । ओं तत्त्वप्रकाशात्मने तर्जनीभ्यां नमः । ओं शङ्खचक्रगदाधरात्मने मध्यमाभ्यां नमः । ओं सृष्टिसंरक्षणार्थाय अनामिकाभ्यां नमः । ओं त्रिमूर्त्यात्मकाय कनिष्ठिकाभ्यां नमः । ओं वरदाभयहस्ताय करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम् \- श्रीगुरुं विठ्ठलानन्दं परात्परजगत्प्रभुम् । त्रैलोक्यव्यापकं देवं शुद्धमत्यन्तनिर्मलम् ॥ 1॥ नासाग्रेऽवस्थितं देवमाब्रह्मस्तम्बसंयुतम् । ऊर्णातन्तुनिभाकारं सूत्रज्ञं विठ्ठलं स्वयम् ॥ 2॥ गङ्गायमुनयोर्मध्ये त्रिकूटं रङ्गमन्दरम् । ज्ञानं भीमरथीतीरं स्वदेवं पण्डरीपुरम् ॥ 3॥ रुक्मिणीशक्तिहस्तेन क्रीडन्तं चललोचनम् । आज्ञाब्रह्मबिलान्तःस्थज्योतिर्मयस्वरूपकम् ॥ 4॥ सहस्रदलपद्मस्थं सर्वाभरणभूषितम् । सर्वदेवसमुत्पन्नं ओमितिज्योतिरूपकम् ॥ 5॥ समपर्वत ऊर्ध्वस्थं श्रोणित्रयसहस्रकम् । स्तम्भो मध्यं यथा स्थानं कलौ वेङ्कटनायकम् ॥ 6॥ पीतवस्त्रपरीधानं तुलसीवनमालिनम् । शङ्खचक्रधरं देवं वरदाभयहस्तकम् ॥ 7॥ ऊर्ध्वपुण्ड्रमयं देवं चित्राभरणभूषितम् । रत्नसिंहासनं देवं सुवर्णमुकुटोज्ज्वलम् ॥ 8॥ रत्नकिङ्किणिकेयूरं रत्नमण्डपशोभितम् । पौण्ड्रं च पालिनं रङ्गं यदूनां कुलदीपकम् ॥ 9॥ देवारिदैत्यदर्पघ्नं सर्वलोकैकनायकम् । ओं नमश्शान्तरूपाय सर्वलोकैकसिद्धये ॥ 10॥ सर्वदेवस्वरूपाय सर्वयन्त्रस्वरूपिणे । सर्वतन्त्रस्वरूपाय विठ्ठलाय नमो नमः ॥ 11॥ परमन्त्रप्रणाशाय परयन्त्रनिवारिणे । परतन्त्रविनाशाय विठ्ठलाय नमो नमः ॥ 12॥ परात्परस्वरूपाय परमात्मस्वरूपिणे । परब्रह्मस्वरूपाय विठ्ठलाय नमो नमः ॥ 13॥ विश्वरूपस्वरूपाय विश्वव्यापिस्वरूपिणे । विश्वम्भरस्वमित्राय विठ्ठलाय नमो नमः ॥ 14॥ परहंसस्वरूपाय सोऽहं हंसस्वरूपिणे । हंसमन्त्रस्वरूपाय विठ्ठलाय नमो नमः ॥ 15॥ अनिर्वाच्यस्वरूपाय अखण्डब्रह्मरूपिणे । आत्मतत्त्वप्रकाशाय विठ्ठलाय नमो नमः ॥ 16॥ क्षराक्षरस्वरूपाय अक्षराय स्वरूपिणे । ओङ्कारवाच्यरूपाय विठ्ठलाय नमो नमः ॥ 17॥ बिन्दुनादकलातीतभिन्नदेहसमप्रभ । अभिन्नायैव विश्वाय विठ्ठलाय नमो नमः ॥ 18॥ भीमातीरनिवासाय पण्डरीपुरवासिने । पाण्डुरङ्गप्रकाशाय विठ्ठलाय नमो नमः ॥ 19॥ सर्वयोगार्थतत्त्वज्ञ सर्वभूतहिते रत । सर्वलोकहितार्थाय विठ्ठलाय नमो नमः ॥ 20॥ य इदं पठते नित्यं त्रिसन्ध्यं स्तौति माधवम् । सर्वयोगप्रदं नित्यं दीर्घमायुष्यवर्धनम् ॥ 21॥ सर्वे ज्वरा विनश्यन्ति मुच्यते सर्वबन्धनात् । आवर्तनसहस्रात्तु लभते वाञ्छितं फलम् ॥ 22॥ य इदं परमं गुह्यं सर्वत्र न प्रकाशयेत् । स ब्रह्मज्ञानमाप्नोति भुक्तिं मुक्तिं च विन्दति ॥ 23॥ सर्वभूतप्रशमनं सर्वदुःखनिवारणम् । सर्वापमृत्युशमनं सर्वराजवशीकरम् ॥ 24॥ त्रिसन्ध्यं पठते भक्त्या निर्भयो भवति ध्रुवम् ॥ 25॥ सङ्ग्रामे सङ्कटे चैव विवादे शत्रुमध्यगे । शृङ्खलाबन्धने चैव मुच्यते सर्वकिल्वषात् ॥ 26॥ राजद्वारे सभास्थाने सिंहव्याघ्रभयेषु च । साधकस्तम्भने चैव सर्वत्र विजयी भवेत् ॥ 27॥ इति श्रीरुद्रपुराणे वामकेश्वरतन्त्रे विठ्ठलस्तवराजः सम्पूर्णः । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}