% Text title : viThThaleshAShTakam % File name : viThThaleshAShTakam.itx % Category : vishhnu, aShTaka, raghunAthajI % Location : doc\_vishhnu % Author : raghunAthajI % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : Edited by S. V. Radhakrishna Shastriji % Acknowledge-Permission: Mahaperiaval Trust % Latest update : May 13, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Viththaleshashtakam ..}## \itxtitle{.. shrIviThThaleshAShTakam ..}##\endtitles ## raghunAthakR^itaM shrIgaNeshAya namaH | kurusadasi kR^itAbhUddraupadIvastrasheShA sakalanR^ipavarendrA yatra vaktuM na shaktAH | haricharaNaratA~NgI yena tatrAtmadhIrA sa bhavatu mama bhUtyai viThThaleshaH sahAyaH || 1|| prathamajananapApaprAptasampretadehau samaya iha mamAsminkR^iShNabhaktyA sametau | galitapatitaveShAvuddhatau yena sadyaH sa bhavatu mama bhUtyai viThThaleshaH sahAyaH || 2|| kamaladalasunetreNaiva bhUteshamAyA\- tatibhiriva hi yena bhrAmitaH sarvalokaH | akhilajagati sarvasvIyabhaktAH kR^itArthAH sa bhavatu mama bhUtyai viThThaleshaH sahAyaH || 3|| sakalayadukulendro yena kaMso hato.abhUt jananasamayapUrvaM devakIshUrayoshcha | parihR^itamapi duHkhaM yAmikA mohitAshcha sa bhavatu mama bhUtyai viThThaleshaH sahAyaH || 4|| tapanaduhiturantaH kAliyo mAritaH san aligaNasuhite.asmiMstatphaNe yena nR^ityam | kR^itamapi cha tadambho lambhitaM nirviShatvaM sa bhavatu mama bhUtyai viThThaleshaH sahAyaH || 5|| kapaTakR^itasharIrA pUtanA prApitA.abhraM vrajapatigR^ihasuptAvekapAdena yena | shakaTa asuraveShaH preShitaH sthAnanAshaM sa bhavatu mama bhUtyai viThThaleshaH sahAyaH || 6|| padanatiyutahastA toShitA yena kuntI hyasurakulasamUhA hiMsitA vIryavantaH | akhilabhuvanabhAraH preShitaH saMlaghutvaM sa bhavatu mama bhUtyai viThThaleshaH sahAyaH || 7|| akhilasurakulendrasyaiva yenAbhimAno girivaradharaNena kShINatAM prApitashcha | jaladharabhavadhArAH saMhR^itA grAvayuktAH sa bhavatu mama bhUtyai viThThaleshaH sahAyaH || 8|| viTThaleshAShTakamidaM prAtarutthAya yaH paThet | bhaktyA natvA cha sumanAH sa yAti paramAM gatim || 9|| iti raghunAthakR^itaM shrIviThThaleshAShTakaM sampUrNam | ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}