% Text title : Vibhishanahanumatsamvadarupa Vayu Stuti % File name : vibhIShaNahanumatsaMvAdarUpavAyustutiH.itx % Category : vishhnu, vAdirAja, vishnu, stuti % Location : doc\_vishhnu % Author : vAdirAjayati % Proofread by : Jayalakshmi Jayaraman, Revathy R. % Latest update : June 19, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. VibhishanahanumatsamvAdarupavayustutih ..}## \itxtitle{.. विभीषणहनुमत्संवादरूपवायुस्तुतिः ..}##\endtitles ## कस्मादस्मद्वनस्याङ्घ्रिपचयमुदयत्पुच्छवानच्छिनस्त्वं रक्षो वृक्षोग्रहस्तः सुबहु किमवधीः किम्बलस्त्वं बताद्य । सिन्धुं चान्धूकरोषि प्रविशसि पृतनां निर्भयो द्विड्भटानां चिन्तासन्तापकारी दशवदनपुरश्रीहरः को हरे त्वम् ॥ 1॥ वायोरायोधनाग्रेसरसुभटशिरश्चित्ररत्नोपमस्य प्रायो नायोध्यमस्य प्रियतमसुकुमारोऽहमारोहयोग्यः । श्रीशाक्लेशाङ्कधाम्नः कमलजवसतेश्चाहुरार्या हनूमा\- नित्याख्यां नात्ययोऽस्मत्कुलजमुन्निषु वो रंहसा vAM.ahasA वा ॥ 2॥ पारावारान्तरोद्यद्द्युमणिगणसमा भाति यद्धामसीमा धीरो नारायणोऽयं रघुकुलमनघं कर्तुमुर्व्यां विहर्तुम् । भूमा भूमावुदेत्याखिलकविविनुतो रामनामास्ति धीमान् सोऽयं श्रीमारुतस्य प्रियतमतनयं दासवृत्याऽनुशास्ति ॥ 3॥ रामारामां दिदृक्षोः करचरणचलद्बाललीलोरुघातैः जातक्ष्माजातपातो न तु कृतिरियमल्पातिदर्पस्य मेऽलम् । वेगादागच्छतो मे जवभवपवनस्योदयोऽप्येनमासी\- द्धन्ताहं तादृशो नासुरज मम बलं राघवोऽमोघवीर्यः ॥ 4॥ रामाख्यामानितस्य प्रथितहरधनुर्भङ्गदोत्तुङ्गबाहोः श्रुत्यन्तात्यन्तगीतागणितगुणगणस्येष्टसर्वेष्टदातुः । सोऽहं मोहान्धकारक्षपणदिनमणेर्दानवानीकिनीनां मृत्योर्भृत्योऽस्मि तेन प्रहित इह खलानीतसीतार्तिशान्त्यै ॥ 5॥ पर्यग्गिर्यग्र्यगण्यं रविरथतुरगस्याग्रतो वाऽग्रयायी विद्यां प्रद्योतनादध्यगमदुरुजवस्तन्मुखस्योन्मुखो यः । रामाङ्घ्रिप्रेमशक्त्या त्रिभुवनजननस्थानसंस्थानशक्ते\- र्लङ्का शङ्कास्पदा किं निगमनुतचरित्रस्य तस्याऽऽशुगस्य ॥ 6॥ अण्डोद्दण्डोदशोषेऽप्यतिकुशलतमः क्वेदमम्भोधिमम्भो\- लोकालोकाप्तमूर्तेर्जलनिधितरणं किं महन्निर्ममस्य । विश्वस्य श्वासयन्तुर्मम किमु खलविध्वंसने संशयः स्या\- द्देवाश्चैवोचुरुक्थं मम पितरमतश्चासमो दास एषः ॥ 7॥ धर्मं सम्मानयन्तं रघुपतिरवति प्रत्यहं शत्रुभावं तस्मिन्योऽस्मिन्प्रदेशे रचयति तमिमं हन्ति तस्यानुगस्य । नित्यं कृत्यं तदेव ह्यघकरदशकण्ठोपकण्ठस्थदैत्या\- नित्थं हत्वाऽऽत्मभर्तुः प्रियकृदभवमुद्दामशौर्योर्व्यवार्यः ॥ 8॥ द्रक्ष्यस्यक्षय्यवीर्योऽप्यरिभटपटुभिस्तैरबद्धैर्हि बद्धः पुच्छस्वच्छाग्निनाऽहं कुनयतनयदत्तेन वित्तं समस्तम् । धक्ष्याम्यध्यक्षमेषां भवनवनमपि प्राज्ञ ते धाम धीमन् त्यक्तवा त्यक्तोग्रदैत्यप्रकृतिकृतविकारस्य धर्मानुगस्य ॥ 9॥ मुञ्च त्वं चाग्रजस्य प्रबलतमहरिद्वेषतो दोषभाजः सेनामेनां विहीनां मनसि सुमनसां नायकं दायकं ते । भाग्यस्याग्र्यस्य नित्यं स्मर दितिजमतं धिक्कुरु न्यक्कुरुष्व स्वीयस्याऽऽयासदात्रीं धियममलधिया धारयामुं दयालुम् ॥ 10॥ सेतुं यातुं कपीनामुरुतरजलघौ पुण्यहेतुं प्रहातुं पापान्यापत्कराणि प्रथितसुयशसे शर्म दातुं च गातुः । वत्स्यत्यत्स्यत्यथापि स्वकरधृतधनुर्मुक्तशाणोग्रबाण\- ज्वालाजालः स दैत्यव्यवनमवनकृद्राघवः श्लाघनीयः ॥ 11॥ भेत्ता मत्तासुरेन्द्रप्रतिभयशिरसां कुम्भकर्णोग्रकर्ण\- च्छेत्ता हर्ता च तस्य प्रियतमधरणीभारहारी स हारी । सीतामेतां समेत्य स्वचरणशरणान्देवभूदेवपूर्वान् पृथ्वीं चेत्थं प्रतोष्य प्रविशति च निजां शत्र्वयोध्यामयोध्याम् ॥ 12॥ तृष्णा कृष्णावतारेऽप्यघशमनतदङ्घ्यब्जसेवोत्सवे स्या\- द्भीमो भूत्वा तदाऽहं बकमदहरणो हन्मि किर्मीरदैत्यम् । सत्वोद्रिक्तं जरायाः सुतमथ गदयोन्मुद्य सद्धैर्यवीर्यः शौर्योन्मत्तं च दुर्योधनमनु सबलं नाशयाम्याशयाऽन्धम् ॥ 13॥ ईशादेशेन सोऽहं पुनरपि धरणीं प्राप्य दुश्शास्त्रशस्त्रं मध्वाख्योऽद्धा प्रदूष्य प्रगुणमथ करिष्यामि सूत्रस्य भाष्यम् । कृत्वा कृत्वाऽवतारान्सुरनिकरगुरुर्मुख्यवायुर्निजायुः । सार्थीकर्तुं मुकुन्दं परैचरति सदाऽरीन्हरन्व्याहरंश्च ॥ 14॥ विद्यां विद्यापतेर्यः पठइ हनुमतः सोऽपि विद्यां समृद्धा\- मभ्येत्यभ्युन्नतिं च प्रतिदिनमुरुभक्तिं स्वयोग्यं च भाग्यम् । विद्वन्मध्ये प्रसिद्धिं बुधनुतकवितां वादिराजर्षिराजः सद्यो यद्योगिवर्यो व्यतनुत तदियं सर्वकार्याणि कुर्यात् ॥ 15॥ इति श्रीमद्वादिराजपूज्यचरणविरचिता विभीषणहनुमत्संवादरूपा वायुस्तुतिः सम्पूर्णा । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । ## Proofread by Jayalakshmi Jayaraman \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}