विकटनृसिंहकवचम्

विकटनृसिंहकवचम्

श्री नृसिंहाय नमः । ॐ अस्य श्री नृसिंहमन्त्रस्य प्रहराऋषिः । शिरसि । अनुष्टुभ् छन्दः मुखे । जीवो बीजं हृदि । अनन्तशक्तिः नाभौ । परमात्मा कीलकम् गुह्ये । श्रीनृसिंहदेवता प्रीत्यर्थे जपे विनियोगः । शत्रुहानिपरोमोक्षमर्थदिव्य न संशयः । अथदिग्बन्धः । पूर्वेनृसिंह रक्षेश्च ईशान्ये उग्ररूपकम् । उत्तरे वज्रको रक्षेत् वायव्याञ्च महाबले । पश्चिमे विकटो रक्षेत् नैरृत्यां अग्निरूपकम् । दक्षिणे रौद्र रक्षेच्च घोररूपञ्चाग्नेय्याम् । ऊर्ध्व रक्षेत्महाकाली अधस्ताद्दैत्यमर्दनः । एताभ्यो दशदिग्भ्यश्च सर्वं रक्षेत् नृसिंहकः । ॐ क्रीं छ्रुं नृं नृं ह्रीं ह्रीं रुं रुं स्वाहा ॥ ॐ नृसिंहाय नमः । ॐ वज्ररूपाय नमः । ॐ कालरूपाय नमः । ॐ दुष्टमर्दनाय नमः । ॐ शत्रुचूर्णाय नमः । ॐ भवहारणाय नमः । ॐ शोकहराय नमः । ॐ नरकेसरी वुं हुं हं फट् स्वाहा । इति दिग्बन्धनमन्त्रः । ॐ छ्रुं छ्रुं नृं नृं रुं रुं स्वाहा । ॐ वुं वुं वुं दिग्भ्यः स्वाहा । नृसिंहाय नमः । ॐ ह्रं ह्रं ह्रं नृसिंहाय नमः । अथ न्यासः । ॐ अं ऊं अङ्गुष्ठाभ्यां नमः । ॐ नृं नृं नृं तर्जनीभ्यां नमः । ॐ रां रां रां मध्यमाभ्यां नमः । ॐ श्रां श्रां श्रां अनामिकाभ्यां नमः । ॐ ईं ईं कनिष्ठिकाभ्यां नमः । ॐ भ्रां भ्रां भ्रां करतलकरपृष्ठाभ्यां नमः । ॐ व्रां व्रां व्रां हृदयाय नमः । ॐ ह्रां ह्रां ह्रां शिरसे स्वाहा । ॐ क्लीं क्लीं क्लीं शिखायै वौषट् । ॐ ज्रां ज्रां ज्रां कवचाय हुम् । ॐ श्रीं श्रीं श्रीं नेत्रत्रयायै वौषट् । ॐ आं आं अस्त्राय फट् । अथ नमस्कृत्य । ॐ नृसिंहकालाय कालरूपघोराय च । नमो नृसिंहदेवाय कारुण्याय नमो नमः । ॐ रां उग्राय नमः । ॐ धारकाय उग्राय उग्ररूपाय । ॐ ऊं धारणाय नमः । ॐ बिभीषणभद्राय नमो नमः । करालाय नमः । ॐ वज्ररूपाय नमः । ॐ ॐ ॐ ॐकाररूपाय नमः । ॐ ज्वालारूपाय नमः । ॐ परब्रह्मतो नृं रां रां रां नृसिंहाय सिंहरूपाय नमोनमः । ॐ नरकेसरी रां रां खं भीं नृसिंहाय नमः । ॐ अकारः सर्व संराजतु विश्वेशी विश्वपूजितो । ॐ विश्वेश्वराय नमः । ॐ ह्रों स्त्रां स्त्रां स्त्रां सर्वदेवेश्वरी निरालम्बनिरञ्जननिर्गुणसर्वश्वैव तस्मै नमस्ते । ॐ रुं रुं रुं नृसिंहाय नमः । ॐ औं उग्राय उग्ररूपाय उग्रधराय ते नमः । ॐ भ्यां भ्यां विभीषणाय नमस्ते नमस्ते । ॐ भद्राय भद्र रूपाय भवकराय ते नमो नमः । ॐ व्रां व्रां व्रां वज्रदेहाय वज्रतुण्डाय नमो भव वज्राय वज्रनखाय नमः । ॐ ह्रां ह्रां ह्रां हरित क्लीं क्लीं विष सर्वदुष्टानां च मर्दनं दैत्यपिशाच्चाय अन्याश्च महाबलाय नमः । ॐ ल्रीं ल्रीं लृं कामनार्थं कलिकालाय नमस्ते कामरूपिणे । ॐ ज्रां ज्रां ज्रां ज्रां सर्वजगन्नाथ जगन्महीदाता जग्न्महिमा जगव्यापिने देव तस्मै नमो नमः । ॐ श्री श्रीं श्री श्रीधर सर्वेश्वर श्रीनिवासिने । ॐ आं आं आं अनन्ताय अनन्तरूपाय विश्वरूपाय नमः । नमस्ते विश्वव्यापिणे । इति स्तुतिः । ॐ विकटाय नमः । ॐ उग्ररूपाय नमः स्वाहा । ॐ श्रीनृसिंहाय उद्विघ्नाय विकटोग्रतपसे लोभमोहविवर्जितं त्रिगुणरहितं उच्चाटनभ्रमितं सर्वमायाविमुक्तं सिंह रागविवर्जित विकटोग्र नृसिंह नरकेसरी ॥ ॐ रां रां रां रां रां ह्रं ह्रं क्षीं क्षीं धुं धुं फट् स्वाहा ॥ इति श्री महानृसिंहमन्त्रकवचं सम्पूर्णम् । शुभमस्तु । नृसिंहार्पणमस्तु ॥ Also termed by some as mahAnRisiMhamantrakavacham Encoded and proofread by Mandar Puranik mandar.prog at hotmail.com
% Text title            : vikaTanRisimhakavacham
% File name             : vikaTanRisimhakavacham.itx
% itxtitle              : vikaTanRisiMhakavacham (mahAnRisiMhamantrakavacham)
% engtitle              : vikaTanRisimhakavacham
% Category              : vishhnu, dashAvatAra, vishnu, kavacha
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy
% Transliterated by     : Mandar Puranik mandar.prog at hotmail.com
% Proofread by          : Mandar Puranik mandar.prog at hotmail.com
% Latest update         : December 26, 2015, July 5, 2021, July 5, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org