% Text title : viprapatnIkRitaM shrIkRiShNastotram % File name : viprapatnikrishnastotra.itx % Category : vishhnu, krishna, stotra % Location : doc\_vishhnu % Author : viprapatnI,brahmavaivarta purANa % Transliterated by : WebD % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : brahmavaivarta % Latest update : September 07, 2004 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. viprapatnIkRitaM shrIkRiShNastotram ..}## \itxtitle{.. shrIkR^iShNastotraM viprapatnIkR^itam ..}##\endtitles ## shrIgaNeshAya namaH | viprapatnya UchuH | tvaM brahma paramaM dhAma nirIho niraha~NkR^itiH | nirguNashcha nirAkAraH sAkAraH saguNaH svayam || 1|| sAkShirUpashcha nirliptaH paramAtmA nirAkR^itiH | prakR^itiH puruShastvaM cha kAraNaM cha tayoH param || 2|| sR^iShTisthityantaviShaye ye cha devAstrayaH smR^itAH | te tvada.nshAH sarvabIjA brahmaviShNumaheshvarAH || 3|| yasya lomnAM cha vivare chA.akhilaM vishvamIshvaraH | mahAvirA~NmahAviShNustvaM tasya janako vibho || 4|| tejastvaM chA.api tejasvI j~nAnaM j~nAnI cha tatparaH | vede.anirvachanIyastvaM kastvAM stotumiheshvaraH || 5|| mahadAdi sR^iShTisUtraM pa~nchatanmAtrameva cha | bIjaM tvaM sarvashaktInAM sarvashaktisvarUpakaH || 6|| sarvashaktIshvaraH sarvaH sarvashaktyAshrayaH sadA | tvamanIhaH svaya~njyotiH sarvAnandaH sanAtanaH || 7|| aho.apyAkArahInastvaM sarvavigrahavAnapi | sarvendriyANAM viShayaM jAnAsi nendriyI bhavAn || 8|| sarasvatI jaDIbhUtA yatstotre yannirUpaNe | jaDIbhUto maheshashcha sheSho dharmo vidhiH svayam || 9|| pArvatI kamalA rAdhA sAvitrI devasUrapi | vedashcha jaDatAM yAti ke vA shaktA vipashchitaH || 10|| vayaM kiM stavanaM kUrmaH striyaH prANeshvareshvara | prasanno bhava no deva dInabandho kR^ipAM kuru || 11|| iti petushcha tA viprapatnyastachcharaNAmbuje | abhayaM pradadau tAbhyaH prasannavadanekShaNaH || 12|| viprapatnIkR^itaM stotraM pUjAkAle cha yaH paThet | sa gatiM viprapatnInAM labhate nA.atra sa.nshayaH || 13|| || iti shrIbrahmavaivarte viprapatnIkR^itaM shrIkR^iShNastotraM samAptam || ## Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}