% Text title : Vivarnadi Vishnu Sahasranama Stotram % File name : vivarNAdiviShNusahasranAmastotram.itx % Category : vishhnu, sahasranAma % Location : doc\_vishhnu % Author : Bellamkonda Rama Raya Kavindrulu (1875-1914) % Transliterated by : Sivakumar Thyagarajan Iyer % Proofread by : Malleswara Rao Yellapragada, PSA Easwaran % Description/comments : See corresponding nAmAvalI % Acknowledge-Permission: Bellamkonda Chakradhar Kumar % Latest update : December 19, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vivarnadi Vishnu Sahasranamastotram ..}## \itxtitle{.. vivarNAdi viShNusahasranAmastotram ..}##\endtitles ## OM श्रीगणेशाय नमः । OM विष्णुर्विश्वं विश्वकर्ता विश्वहृद्विश्वपालकः । विश्वदूरो विश्वगतो विश्वात्मा विश्वचेतनः ॥ 1॥ विश्वयन्ता विश्वतनुर्विश्वविद्विश्वदुर्गमः । विश्वाज्ञेयात्मको विश्वनिदानं विश्वपावनः ॥ 2॥ विश्वोदयो विश्वलयो विविश्वो विश्वपारगः । विश्वम्भरो विश्वमयो विश्वभुक् विश्वमोहनः ॥ 3॥ विश्वानन्दो विश्वदुःखदूरो विश्वसुखप्रदः । विश्वप्रियो विश्वसखो विश्वधृद्विश्वरूपधृत् ॥ 4॥ विश्वक्रीडो विश्वसेव्यो विश्वदो विश्वसम्मतः । विश्वभोग्यो विश्वगुणो विश्वचक्षुर्विरिञ्चिकृत् ॥ 5॥ विश्वचक्षुर्मण्डलस्थो विश्वचक्षुःप्रकाशकृत् । विश्वो विश्वान्तरो विश्वतनुः विश्वप्रचोदनः ॥ 6॥ विश्वांशो विस्मयावासो विश्वकल्याणभाजनम् । विश्वबिम्बो विश्वनिधिर्विश्वमायो विभामयः ॥ 7॥ विवस्वन्मण्डलान्तस्थो विद्यासुखसदात्मकः । विवस्वान्विग्रहादित्यो विवस्वद्भासको विभुः ॥ 8॥ विकर्तनसहस्राभो विष्वक्सेनो विकुण्ठगः । विद्युत्पीताम्बरो विद्यामन्दिरो विष्टरश्रवाः ॥ 9॥ विनायको विप्रबन्धुर्विद्युत्त्वन्मुग्धविग्रहः । वियद्गङ्गापदाम्भोजो विक्रमक्रान्तलोककः ॥ 10॥ विरिञ्चिनाभीकमलो विनतातनयध्वजः । विषायनो विषधरस्वामिशय्यो विषोदयः ॥ 11॥ विषापहारी विषधिस्तोमकुक्षिर्वियत्समः । विलयाम्बुधिविश्रान्तो विकाररहितो विधुः ॥ 12॥ विधिरुद्रेन्द्रदासेरो विबुधावलिपक्षगः । विबुधेशो विधूताघो विरुग्णमधुकैटभः ॥ 13॥ विधुमण्डलमध्यस्थो विधुसूर्यविलोचनः । विधुसुन्दरवक्त्राब्जो विधुहेतुहृदम्बुजः ॥ 14॥ विधुलेखानखो विज्ञो विभयो विद्रुमादरः । विषण्णासुरराट्त्राता विनाथजनरक्षणः ॥ 15॥ विभवो विहतारातिर्विस्पष्टकमलेक्षणः । विरिञ्चिवनितागीतो विमृष्टमणिनूपुरः ॥ 16॥ विद्युद्रुचिरलक्ष्मीको विलसत्स्मेरचन्द्रिकः । विकस्वरसुरोर्वीजपुष्पमालानिभेक्षणः ॥ 17॥ विरूपाक्षप्रियो विद्वद्धृदयाम्बुजबम्भरः । विमुक्तो विषयासक्तो विपत्समयबान्धवः ॥ 18॥ विपुलोरा विशालाक्षो विपुलांसो विजित्त्वरः । विमलो विततख्यातिर्विश्वनामा विभीषणः ॥ 19॥ विलासी विलसद्भूषो विविधायुधभास्वरः । विश्वम्भरापतिर्विश्वातिक्रान्तमहिमा विधिः ॥ 20॥ विधित्राता विधितपःफलदो विधिदेशिकः । विधिस्तुतो विधिविधुश्रीकण्ठात्मा विधीश्वरः ॥ 21॥ विधिशक्तिप्रदो विश्वशक्तिर्विधिविमोहनः । विविधात्मज्ञानबलक्रियाशक्तिर्विलक्षणः ॥ 22॥ विश्वोत्तमो विसदृशो विद्वन्द्वो विगतव्ययः । विमत्सरो विश्वसिद्धिर्विजितात्मा विमुक्तिदः ॥ 23॥ विश्वम्भराभारहरो विष्वद्रीचीनवैभवः । विविधप्राणिकरुणो विद्रावितजनान्तकः ॥ 24॥ विधूतमायाविभवो विख्यातबलपौरुषः । विनिद्रो विजरो वित्तो विदोषो विफलक्रियः ॥ 25॥ विज्ञानवादी विमदो विक्रोधो विजितेन्द्रियः । विनेता विश्रुतकथो विमलाशयदर्शनः ॥ 26॥ वितर्कहीनो विरुजो विभेदो विप्रियाप्रियः । विज्वरो विकचाम्भोजचरणो विनताखिलः ॥ 27॥ विधिकर्ता विधानज्ञो विधिर्विधिफलप्रदः । विधिदृष्टक्रियाभ्यर्च्यो विधिहीनो विधिप्रियः ॥ 28॥ विधिसूत्राबद्धलोको विधिवत्कृतकर्मपः । विहितत्यागिसंशास्ता विहिताविहितागतिः ॥ 29॥ विहिताखिलमर्यादो विधिरुद्रादिशासनः । विधिवत्कर्मसङ्गोप्ता विधिविद्वेषिभञ्जनः ॥ 30॥ विधातृदर्शितपदो विधिलोपापहाभिधः । विलसत्कमलावक्षा विप्रदैवो विपद्धरः ॥ 31॥ विधुविद्योतमानाब्जो विरोचनसुदर्शनः । विद्विड्रक्ताचितगदो विपन्नाभयकृत्करः ॥ 32॥ विशुद्धविज्ञानघनो विज्ञानकलनप्रभुः । वितीर्णविमलप्रज्ञो विश्राणनसुरद्रुमः ॥ 33॥ विधिकोटिशतानन्दो विवादाविषयो विशः । विह्वलद्विरदत्राता विषाटीन्द्रविदारणः ॥ 34॥ विविधाख्यानसंस्थाननिर्माता विश्वतोमुखः । विष्वग्भुजानीकशतो विकचाब्जायुतेक्षणः ॥ 35॥ विष्वक्षिरा विष्वगङ्घ्रिर्विष्वक्छ्रोत्रो विसृत्वरः । विष्वगूरुर्विष्वगुरा विष्वक्कण्ठो विपुष्करः ॥ 36॥ विद्युत्त्वत्केशनिचयो विटपिव्रातलोमकः । विष्णुपद्यादितटिनीनाडीको विष्टपाकृतिः ॥ 37॥ विवस्वत्तनयोदारदंष्ट्रो विष्णुपदाक्षिकः । विन्ध्यादिभूमिधरास्थिर्विद्याहासो विकम्पनः ॥ 38॥ विबुधेशभुजव्रातो वियद्वैद्योरुनाशिकः । विदिक्कर्णो विधिस्थानमौलिर्विश्वम्भरापदः ॥ 39॥ विहङ्गमव्याकरणो वियन्मध्यो विराड्वपुः । विदीप्तसन्ध्यावसनो विधृतोडुसुमस्रजः ॥ 40॥ विदीर्णकाण्डपटहो वियदम्बुनिषिक्तपत् । विलयाभिकृताचामो विश्वाहारो विशृङ्खलः ॥ 41॥ विसृत्वरतमस्सिन्धुमध्यस्थो विगताशयः । विलीनशक्तिर्विश्रान्तो विहितात्मसुखाशनः ॥ 42॥ विक्षेपहीनो विकृतिर्विगुणी विगतावृतिः । विलीनपुरुषाज्ञानोपाधिद्विश्वपरायणः ॥ 43॥ विश्वादृष्टवशत्यक्तयोगनिद्रो विबुद्धधीः । विश्वाब्जनाभिर्विविधप्राणिबीजकृतोदयः ॥ 44॥ विरिञ्च्यादिप्रजानाथसमुत्पादितसत्प्रजः । विश्वभूरुण्मूलकन्दो विश्ववृद्धिविधायकः ॥ 45॥ विचित्रवीर्यो विचित्रकृत्यो विश्वकुटुम्बकः । विचित्रावतारो विश्वरक्षावहितमानसः ॥ 46॥ विचित्रालयमायेशो विश्वपावनचेष्टितः । विद्यानिधिर्विद्वदाप्तो विरक्तजनशेवधिः ॥ 47॥ वितृप्तो विरतो विस्थो विक्रीडो विदितात्मकः । विहतेन्द्रियसञ्चारो विदिताविदितेतरः ॥ 48॥ विपापो विकलो विस्स्वो विपुण्यो विपरो वियत् । विदुःखो विसुखो विज्यो विवायुर्विविरोचनः ॥ 49॥ विजलो विगतस्पर्शो विरसो विगतध्वनिः । विगन्धो विमहत्तत्त्वो विगताहङ्कृतिर्विधः ॥ 50॥ विरूपो विगताभिख्यो विस्त्रीभावो विपौरुषः । विक्लैब्यो विमनुष्यत्वो विदैवो विगतासुरः ॥ 51॥ विशेषो विश्वधिक्कारशेषो विश्वतमोरविः । विसङ्गो विगतासङ्गो विबन्धो विश्वबन्धकृत् ॥ 52॥ विपाणिर्विपदो विश्वग्राही विश्वातिगस्यदः । विचक्षुर्विश्वदृग्विश्वश्रोता विगतकर्णकः ॥ 53॥ विप्राणो विविधप्राणिप्राणनो विमना विखः । विशुभ्रो विद्युदापीतशिखान्तस्थो वियत्पदः ॥ 54॥ विन्नो विनायकाधीशो विघ्नहर्ता विकामनः । विश्वासी विश्वजनको विश्वायुष्योपसङ्ग्रहः ॥ 55॥ विपदम्बुधिपोताङ्घ्रिर्विचारासहनाकृतिः । विराजद्विक्रमादित्यो विपश्चिद्गलभूषणम् ॥ 56॥ वियच्छत्रो विधुमयादर्शो विश्वम्भरासनः । विरोचनप्रतीहारो विद्युन्मालामयाम्बरः ॥ 57॥ विषराशिस्फुरत्पात्रो विटनायककन्दुकः । विदिक्पदिक्पालभृत्यो विचरद्वायुचामरः ॥ 58॥ विरोचनमुखो विप्रमुखो विधिहुताशनः । विडूरुर्विविधक्षत्रबाहुर्विधिकराङ्घ्रिकः ॥ 59॥ विश्वम्भरातिवर्तिष्णुदशाङ्गुलमहाकृतिः । विश्वभूतमयैकांशो विविश्वत्रिपदामृतः ॥ 60॥ विद्याविद्यासृतिक्रान्ता विबुधाहवसद्धविः । विपन्यु विप्रसञ्चिन्त्यो वितानमयविग्रहः ॥ 61॥ वितानकृद्वितानेशो वितानाङ्गवपाशनः । वितानवीतिहोत्रात्मा वितानायुतदुर्लभः ॥ 62॥ विजयी विजयागीतनामा विजयदायकः । विजयाजयतुल्यांशो विजेतव्यविवर्जितः ॥ 63॥ विशेषहीनचिद्रूपो विशिष्टो विगताञ्जनः । विशेषणीभूतविश्वो विबुधालिसुधाकरः ॥ 64॥ विश्वकेतुमनोज्ञाङ्गो विधुन्तुदनिकृन्तनः । विश्वकेतुपिता विश्वकेतुवैभववर्धनः ॥ 65॥ विश्वकेतुर्विश्वकेतुजयी विश्वप्रलोभनः । विश्वकेतुस्मरो विश्वकेतुविश्वजयप्रदः ॥ 66॥ विद्याधरादिविनुतो विभूतिसमुपासितः । विभूतिभूषितमुनिर्विभूतिमयविष्टपः ॥ 67॥ विभूत्यलुब्धस्वजनो विभूतिविभवप्रदः । विभूतिदुर्विभाव्यात्मा विभूतिसमुदञ्चनः ॥ 68॥ वितथेतरसङ्कल्पो विविक्तबहुलक्रियः । विविक्तरूपो विविक्तनामा विशदसद्रदः ॥ 69॥ विविक्तचिह्नो विस्पष्टपद्ममालो विशेषकी । विटीन्द्रशृङ्गमकुटो विशदोपलकुण्डलः ॥ 70॥ विश्वकेतुधनुःप्रायभ्रूलतो विस्तृताननः । विश्वमात्राशयहरो विलोलमधुपालकः ॥ 71॥ विमुग्धनासिकादण्डो विशालहनुसुन्दरः । विश्वमात्राधर्मगण्डो विनीलश्मश्रुमण्डलः ॥ 72॥ विशालाक्ष्यारक्तरेखो विस्तीर्णश्रीकृतिश्रवाः । विश्वमातृकरग्राह्यचिबुको विशदस्मितः ॥ 73॥ विशालफालो विषजग्रीवो विषजरत्नधृत् । विलम्बिहाररुक्पूरविशदोरस्थलान्तरः ॥ 74॥ विषध्रेन्द्रायतभुजो विषाणिरिपुमध्यमः । विनिम्ननाभिर्विपुलश्रोणिर्विविधलेपनः ॥ 75॥ विनदत्स्वर्णवलयो विद्युद्र्वततिमेखलः । विषाणिकरमुग्धोरुर्यजतूणीरजङ्घिकः ॥ 76॥ विगूढजत्रुर्विश्वौघशरण्याङ्घ्रिपयोरुहः । विसारवज्रचक्राब्जहलकेत्वङ्कधृत्पदः ॥ 77॥ विद्रुमारक्तनखरो विविधाम्नायनूपुरः । विमुग्धस्निग्धरक्ताङ्घ्रितलो विसदृशाकृतिः ॥ 78॥ विद्याराजो विद्यमानो विद्याकमलिनीरविः । विद्यमानागामीभूतप्रभुर्विद्यादुरन्वयः ॥ 79॥ विद्यावल्लीमूलकन्दो विद्यानन्दाब्धिखेलनः । विद्यालतोपघ्नभुजो विद्याम्भोरुहबम्भरः ॥ 80॥ विद्यापद्ममरन्दात्मा विद्यापुष्करचन्द्रमाः । विद्याविनयसम्पन्नब्रह्महस्त्यादि तुल्यधीः ॥ 81॥ विद्यानन्दमयो विद्यानन्दबिम्बो विविद्यकः । विद्याप्रदायी विद्यात्मा विद्याफलमयाकृतिः ॥ 82॥ विद्यालक्ष्मीत्रपाकीर्तितुष्टिपुष्टिसतीवृतः । विक्रान्तो विह्वलत्राता वियातो विनयान्वितः ॥ 83॥ विरोधहीनो विस्नेहो विगुणो विमदो विमः । विक्लमो विगताधर्मो विवृद्धिर्विपरिक्षयः ॥ 84॥ विस्वेदो विमलो विस्रहीनो विक्षुर्वितृड्विभीः । विप्राकृतो विभापिण्डो विप्रमाणो विबन्धनः ॥ 85॥ विप्रकृष्टो विकुर्वाणो विहारी विरलोदयः । विशाम्पतिर्विश्रुतात्मा विविधाम्नायमृग्यकृत् ॥ 86॥ विविक्तसेविनेदीयान् विनायकविवर्जितः । विदैवो विप्लवाहर्ता विधेयाखिलदैवतः ॥ 87॥ विकुण्ठलोकनिर्माता विकुण्ठेशो विकुण्ठभः । विकुण्ठाकूटतनयो विकुण्ठनगरीप्रियः ॥ 88॥ विकुण्ठपद्ममार्तण्डो विकुण्ठविभवाश्रयः । विकुण्ठलोलो विकुण्ठनारीनयनचन्द्रमा ॥ 89॥ विनतासुतसद्भाहुभासको दुर्विभासकः । विलोलतुलसीमालो विकचाब्जविधूननः ॥ 90॥ विशदोपलमुक्तौघछत्रद्वयसमञ्चितः । विवस्वदयुतच्छद्मप्रदीपो विचलत्पटः ॥ 91॥ विधुबिम्बमयप्राज्या रात्रिकोडुप्रदीपितः । विमर्दोत्थापारगन्धमूर्छिताशाप्रबोधनः ॥ 92॥ विश्वम्भराकराम्भोजचामरानिलसेवितः । विद्युद्भूषणभूषाङ्गश्रीमुखेन्दुप्रभार्चितः ॥ 93॥ विध्यंसविन्यस्तभुजो विष्वक्सेनादिसंवृतः । विध्यण्डरेणुसञ्चारक्षमरोमान्धुजालकः ॥ 94॥ विश्वम्भरारजःपुञ्जगणकागण्यवीर्यवान् । विष्टपत्रयपूर्वोर्ध्वलोकविष्कम्भकस्यदः ॥ 95॥ विरिञ्चिकल्पान्तसाक्षी विरिञ्चिप्रीतिवर्धनः । विरिञ्च्ययुतसाहस्रजनको विधिपावकः ॥ 96॥ विरिञ्चिदत्तप्रवररक्षःखण्डनपण्डितः । विरिञ्चिकार्यनिर्वाहो विरिञ्चिपरदैवतम् ॥ 97॥ विरिञ्चिपुत्रोपदिष्टतत्त्वो विधिहृदालयः । विपञ्चीशिल्पदेवर्षिसङ्गीतो विधिसौहृदः ॥ 98॥ विधिसत्त्वोन्मेषकारी विधिवक्राटवीहरिः । विधिलोकातिनेदीयान् विधिमुक्तिप्रदायकः ॥ 99॥ विधिबम्भरनाभ्यब्जो विधिवक्त्राब्जभास्करः । विधिलोककृतश्रेया विधिबन्धुर्विधीष्टदः ॥ 100॥ विष्टपेशीकृतविधिर्विधिदत्ताखिलागमः । विधिसौभाग्यसन्धाता विधिचेतोविशोधनः ॥ 101॥ विश्वोपजीव्यो विश्वान्यो विश्वानन्यो विडर्दनः । विश्वशम्भुर्विरूपाक्षजिह्वारङ्गस्थलीनटः ॥ 102॥ विरूपाक्षजटाकाशगङ्गावर्षबलाहकः । विरूपाक्षशरण्याङ्घ्रिर्विरूपाक्षत्रिशूलदः ॥ 103॥ विरूपाक्षद्विषद्भस्मासुरप्राणविनाशनः । विरूपाक्षपरित्त्राता विरूपाक्षशुभप्रदः ॥ 104॥ विरूपाक्षबलाधाता विरूपाक्षजयप्रदः । विरूपाक्षस्मयाहर्ता विरूपाक्षेषुभूतभः ॥ 105॥ विरूपाक्षजयी विभ्राड्विरूपाक्षविपक्षहृत् । विरूपाक्षप्रीतिपात्रं विरूपाक्षमनोगतः ॥ 106॥ विरूपाक्षमयो विद्धविरूपाक्षतमोऽशुभः । विरूपाक्षानन्तकोटिक्षयसाक्षी विरोधजित् ॥ 107॥ विरूपनेत्रहृदयं विरूपाक्षपितामहः । विरूपनेत्रसद्बन्धुर्विरूपाक्षमुखोक्षिदः ॥ 108॥ विरूपाक्षसमानात्मा विरूपाक्षाष्टसिद्धिदः । विरूपाक्षमहादेवो विरूपाक्षमहागुरुः ॥ 109॥ विरूपनेत्रान्तरात्मा विरूपाक्षसमीरणः । विरूपाक्षपरिज्ञेयतत्त्वो विविधमार्गकृत् ॥ 110॥ विरूपाक्षब्रह्महत्याहरभिक्षाप्रदापनः । विरूपाक्षाभयकरो विरूपाक्षविमोहनः ॥ 111॥ विरूपनेत्रोपभुक्तविषववीर्यविनाशनः । विरूपाक्षकृतत्त्रासो विश्वभव्यमहातपाः ॥ 112॥ विरूपाक्षप्रजारक्षो विरूपाक्षविमोक्षदः । विरूपाक्षमताविष्टपाषण्डजनतापनः ॥ 113॥ विरूपाक्षललाटाक्षि वीतिहोत्राहितप्रभः । विधिरुद्रादिकुल्यान्तर्वृष्टशक्तिजलाम्बुदः ॥ 114॥ विधिरुद्रादिमानौघपूर्णमायापयोनिधिः । विश्वप्राणान्तरो विश्वप्राणाधिष्ठातृपौरुषः ॥ 115॥ विनायकाभ्यवहृतिक्रियाविघ्ननिवारकः । विनायकायुताधीश विष्यक्सेनोपसेवितः ॥ 116॥ विनायककराब्धारास्नपितश्रीस्वयंवृतः । विनायकैकरदनच्छेदशान्तसुदर्शनः ॥ 117॥ विनायकसमुद्गीतो विनायकवरप्रदः । विनायकपरित्राता विनायकभयावहः ॥ 118॥ विनायकशरण्याङ्घ्रिर्विनायकशुभप्रदः । विनायकोदरस्थाग्निज्वालावर्धनमारुतः ॥ 119॥ विश्वजन्तूदराग्न्यात्मा विश्वान्नप्रतिपादकः । विश्वम्भरापुण्यगन्धो विद्युत्त्वत्पुष्पसद्रसः ॥ 120॥ विरोचनलसद्रूपं वियच्छब्दो विटेड्द्धृतिः । विरोचनसखस्पर्शो विधुज्योत्स्नाविकातपः ॥ 121॥ विषशेवधिगाम्भीर्यं विश्वज्ञानं विवित्सुखम् । विश्वमङ्गलमाङ्गल्यं विश्वपूरुषपौरुषम् ॥ 122॥ विश्वम्भराक्षमा विद्युद्रुचिर्विक्रान्तविक्रमः । विद्युत्त्वदुदयो विद्युद्भङ्गो विधुविभेदनः ॥ 123॥ विकम्पनो विषनिधिसन्निवृत्तिर्विवित्पतिः । विनिवृत्तिर्विप्रवृत्तिर्विभावसुगतिर्विदः ॥ 124॥ विश्वाधिको विटवरात्युच्छ्रितो विटधारयः । विटेन्द्रो विटराट्छृङ्गनिलयो विटवर्धनः ॥ 125॥ विषराण्मन्थनो विद्युत्स्फुरन्मकरकुण्डलः । विटकूटाक्रान्तभुजो विषध्रेन्द्रविकर्षणः ॥ 126॥ विष्फुरद्भुजसन्दोहपर्यायाक्रान्तमन्दरः । विध्वनत्करसाहस्रभर्त्सितार्ककरोत्करः ॥ 127॥ विचलत्कचवृन्दाभ्रमालाञ्जनवपुर्धरः । विस्तीर्णवलिमद्रक्तकण्ठो विमृदितप्रजः ॥ 128॥ विवल्गत्पृथुलश्रोणिर्विरणन्मणिकङ्कणः । विभ्रस्यदूर्ध्वकौशेयो विविधद्रुसुमाप्लुतः ॥ 129॥ विविधस्वरसम्पूर्णमञ्जुगीतविनोदनः । विषधीन्द्रकरोदञ्चत्पयःक्षालितसत्पदः ॥ 130॥ विभ्रमाक्रान्तविबुधवल्लवीदृष्टिमानसः । विस्फुरद्धासविभवध्वस्तसर्वाद्रिकश्मलः ॥ 131॥ विधुवक्त्रस्मितज्योत्स्नावर्धितक्षीरवारिधिः । विशिखापाङ्गनिहतलक्ष्मीचित्तो विनोदभाक् ॥ 132॥ विश्वावस्वादिगन्धर्वगीयमानगुणेहितः । विधिरुद्रेन्द्रकलितजयशब्दो विषार्दनः ॥ 133॥ विश्राणनगुणाक्रान्तकामधेनुसुरद्रुमः । विबुधद्विपसङ्क्रान्तगतिगाम्भीर्यसद्गुणः ॥ 134॥ विधुमण्डलसङ्क्रान्तमुखकञ्जप्रभाकलः । विबुधाश्वोपसङ्क्रान्तवैशद्यविशदश्रवाः ॥ 135॥ विबुधाहारसङ्क्रान्तमाधुर्यमधुराधरः । विबुधक्षितिवामाक्षीक्रान्तसौन्दर्यविग्रहः ॥ 136॥ विषरत्नोपसङ्क्रान्ततेजा विश्वप्रमाणदित् । विश्वव्यवस्थासन्धाता विश्वसङ्ग्रहनिग्रहः ॥ 137॥ विषराट्छीकरर्क्षौघचित्रिताकारपुष्करः । विषाक्लेद्यो विषादाह्यो विषधिर्विषनाशनः ॥ 138॥ विश्वमातृस्मरोन्मेषो विश्वमातृस्वयंवृतः । विश्वमातृकटाक्षालिपीयमानपदाम्बुजः ॥ 139॥ विश्वमातृसमानात्मा विश्वमातृपरीक्षितः । विश्वमातृस्मिताहारो विश्वमातृपदाङ्कितः ॥ 140॥ विश्वमातृकलाभूषो विश्वमात्रधरस्पृहः । विश्वाम्बिकोरोजकुम्भनाभिलेपायिताकृतिः ॥ 141॥ विश्वमातृमुखाम्भोजकस्तूरीतिलकद्दृशः । विश्वमातृशिरोजौघमेघमण्डलभृत्करः ॥ 142॥ विश्वमातृकुचोर्वीध्रविश्रान्ताद्भुतवारिदः । विश्वमातृमुखानङ्कचन्द्रमण्डलमानदः ॥ 143॥ विश्वमातृमुखाम्भोजपीयमानाधरामृतः । विश्वमातृभुजव्याजिचम्पकस्रग्लसद्गलः ॥ 144॥ विश्वमातृकुचद्वन्द्वपीडितोरस्थलस्रजः । विश्वमातृदृशाभृङ्गीपीतहृत्पद्मसद्रसः ॥ 145॥ विश्वमातृकपोलान्तःप्रतिबिम्बितसन्मुखः । विश्वमातृमुखाम्भोजप्रतिमाभृत्कपोलकः ॥ 146॥ विश्वमातृश्रवोभूषारुक्पूरश्वेतिताननः । विद्रुमीकृतपद्मासन्नासिकामौक्तिकाधरः ॥ 147॥ विश्वमातृशिरस्सौरीश्लिष्टगङ्गाकृताप्लवः । विश्वमातृदृगन्ताभाक्षणनीलोत्तराधरः ॥ 148॥ विश्वमातृदृगम्भोजसङ्कोचोन्मेषदेक्षणः । विश्वमात्रलकाक्षेपासहनेन्दुकलानखः ॥ 149॥ विश्वमात्राननादर्शवृन्तश्चिबुकधृत्करः । विश्वमात्रोष्ठपीयूषपानत्यक्तसुधाघटः ॥ 150॥ विपञ्चीस्वरजिल्लक्ष्मीगानमाधुर्यविस्मितः । विश्वमातृस्वर्णलतावपन्तायतविग्रहः ॥ 151॥ विश्वमातृश्रुतिद्वन्द्वभूषणायितभाषणः । विश्वमातृवचःपुष्पमरन्दापूरिताशयः ॥ 152॥ विश्वमातृस्वर्णपुत्रीभूषिताङ्कोपशोभितः । विश्वमातृमनोज्ञांसलक्ष्मीलालितसद्भुजः ॥ 153॥ विश्वाम्बाकरकञ्जातनखाभारञ्जितस्तनः । विश्वाम्बापाङ्गनीलाब्जपूजितो विश्वमन्मथः ॥ 154॥ विश्वाम्बाकैशिकामोदाघ्राणकेलिविचक्षणः । विश्वाम्बास्पर्शसुखितो विश्वाम्बामूर्धचुम्बकः ॥ 155॥ विश्वाम्बामोहपाशाभवनमालाविभूषितः । विश्वाम्बाकुचकाश्मीररञ्जितोत्तरसत्पटः ॥ 156॥ विश्वम्भरालसत्पृष्ठो विश्वाम्बादृढसौहृदः । विश्वम्भराविश्वमातृमण्डितोभयपार्श्वकः ॥ 157॥ विश्वम्भराधृताम्भोजच्छत्रो विश्वम्भराप्रियः । विश्वाम्बाकरगस्वर्णवालव्यजनवीजितः ॥ 158॥ विश्वम्भराविश्वमातृवामसव्यकुचग्रहः । विश्वम्भराविश्वमातृन्यस्तैकैकाम्बुजेक्षणः ॥ 159॥ विश्वम्भरासमुल्लासो विश्वाम्बामानवर्धनः । विश्वाम्बानुनयाभिज्ञो विश्वाम्बावचनानुगः ॥ 160॥ विश्वम्भराविश्वमातृसव्यासव्यकरग्रहः । विश्वम्भराकृष्णवेणीसंसेवासुखिताशयः ॥ 161॥ विश्वम्भरोपथिभुजो विश्वाम्बाकशिपूदरः । विश्वम्भराश्लेषिदिव्यभव्यार्चाविग्रहायुतः ॥ 162॥ विश्वम्भरागर्भदाता विश्वाम्बाभोगवर्धनः । विश्वम्भरासमुद्धर्ता विश्वाम्बानित्यसंयुतः ॥ 163॥ विश्वम्भरानित्यबन्धुर्विश्वाम्बाजन्मभूरुचिः । विश्वम्भराकराम्भोजशुकसंस्तुतसद्गुणः ॥ 164॥ विश्वम्भरागर्भलीनदिव्यौषधिसमुद्धरः । विश्वम्भराधेनुवृषो विश्वधर्मपरायणम् ॥ 165॥ विरुद्धधर्मनिर्हर्ता विविधत्रातृविग्रहः । विश्वम्भरापराधारो विश्वकञ्चुकिताकृतिः ॥ 166॥ विश्वबीजब्रह्मयोनिर्विश्वयोनिप्रकल्पकः । विश्वविश्वेदेवदेवो विश्वभाषाविशारदः ॥ 167॥ विविधग्रन्थविषयो विश्वमन्त्रार्थसङ्ग्रहः । विविधानन्तमन्त्रार्थो विश्वमन्त्राधिदैवतम् ॥ 168॥ विग्रहोपलसन्मन्त्रो विश्वमन्त्रफलप्रदः । विश्वाम्नायमयो विश्वमन्त्रादिर्विश्वमन्त्रसत् ॥ 169॥ विविधास्त्रप्रयोगज्ञो विविधास्त्रमयाकृतिः । विविधास्त्रोपसंहारवेत्ता विश्वास्त्रभञ्जनः ॥ 170॥ विश्वास्त्रवारणात्मास्त्रो विश्वास्त्रास्पृश्यविग्रहः । विश्वास्त्रबलसन्धाता विविधास्त्रसमुद्भवः ॥ 171॥ वितथेतरवागस्त्रो विविधास्त्रमहेश्वरः । विविधाम्नायनिश्श्वासो विदीप्तश्रुतिमस्तकः ॥ 172॥ विश्ववेदैकसंवेद्यो विहिताम्नायमस्तकः । विग्रहाञ्चाद्वेदवन्तिस्तुतो विविधवेदवित् ॥ 173॥ विविधाम्नायसन्मालानायको विवृतश्रुतिः । विध्यर्थवादाविषयो विलसच्छ्रुतिवल्लभः ॥ 174॥ विश्वम्भराप्रविष्टात्मधृतभूतो विलाघवः । विधुभूतात्मसम्पुष्टविविधौषधिमण्डलः ॥ 175॥ विश्वानरसुताविष्टस्वतेजःपाचितौदनः । विरोचनसभाऽऽविष्टस्वशक्त्वुज्जीवितप्रजः ॥ 176॥ विभावसुसमाविष्टस्वतेजोवृष्टभूतलः । विश्वोपसङ्क्रान्तसच्चित्सुखांशो विश्वविभ्रमः ॥ 177॥ विभक्त्यर्थो विभक्तिस्थशक्तिरूपो विभक्तिकृत् । विभक्त्यगोचरपदो विभक्त्यात्मा विभक्तिभृत् ॥ 178॥ विश्वापोहो विश्ववृत्तिर्विश्वज्ञानो विभोजनः । विश्वस्मृतिर्विश्वनिद्रो विश्वजागरणो विदृक् ॥ 179॥ विश्वप्रेमास्पदवदो विश्वभूतादिवत्सलः । विश्वरत्नोदरो विश्ववसुजिद्विश्वमन्दिरः ॥ 180॥ विषशेवधिजामाता विषधिश्वशुरोत्तमः । विश्वप्रियाबुद्धिगुरुर्विश्वसूप्रकृतिप्रियः ॥ 181॥ विश्रवस्तनयाधीशो विश्रवस्सुतशेवधिः । विश्रवस्तनयोदारधनदो विश्रवस्सुतः ॥ 182॥ विश्रवस्सुतसंसेव्यो विश्रवस्सुतबान्धवः । विश्रवस्सुतसन्त्राता विश्रवस्सुतकामदः ॥ 183॥ विश्रवस्सुतहृद्वासो विश्रवस्सुतचोदनः । विश्रवस्सुतदुर्ज्ञेयो विश्रवस्सुततोषितः ॥ 184॥ विश्रवस्सुतदत्तोत्तराशो विश्रवाश्रयः । विश्रवस्तवयैश्वर्यप्रदलक्ष्मीदृगञ्चलः ॥ 185॥ विबुधेश्वरदृक्पद्मसहस्रामितसौभगः । विबुधाधिपसोदर्यो विबुधाधिपपालनः ॥ 186॥ विबुधेन्द्रो विबुधराड्वितीर्णविबुधालयः । विबुधेन्द्रारिसंहर्ता विबुधेन्द्रविपद्धरः ॥ 187॥ विबुधेन्द्रविपद्बन्धुर्विबुधेन्द्रप्रसादितः । विबुधेन्द्रकृतैश्वर्यो विबुधेश्वरकामदः ॥ 188॥ विबुधेन्द्रशतैश्वर्यो विरोचनसुतान्दनः । विबुधेन्द्रकृतशतक्रतुर्विबुधनाथजित् ॥ 189॥ विबुधाधीशपक्षपातो विबुधस्त्रीप्रणर्तितः । विबुधस्त्रीलतोपघ्नो विबुधेश्वरसाह्यकृत् ॥ 190॥ विबुधेन्द्रायुधस्थात्मतेजा विबुधदीपनः । विबुधाहारितसुधो विबुधोत्साहवर्धनः ॥ 191॥ विबुधासुरसङ्ग्रामजयलक्ष्मीसमञ्चितः । विबुधास्याब्जमार्तण्डो विबुधेन्द्रपुरोहितः ॥ 192॥ विबुधाचार्यसंशास्ता विबुधाचार्यदेशिकः । विबुधाचार्यसंस्तुत्यो विबुधाचार्यमानदः ॥ 193॥ विबुधद्रुमसन्तानपुष्पलक्ष्मीनिषेवितः । विबुधद्रुममूलस्थो विबुधद्रुमजन्मकृत् ॥ 194॥ विबुधध्वजिनीपालो विशाखामितवीर्यदः । विशाखातनयत्त्राता विशाखहृदयान्तरः ॥ 195॥ विशाखविन्यस्तनिजतेजा विजिततारकः । विशाखाद्भुतदर्पाब्धिकुम्भभूर्विबुधोदयः ॥ 196॥ विशाखषण्मुखाश्रान्तगीतषड्गुणभूषणः । विशाखातनयव्यूहसेनापालनपण्डितः ॥ 197॥ विशाखासुतविद्यादो विशाखासुतचोदनः । विशाखप्रीतहृदयो विशाखपरिपूजितः ॥ 198॥ विशाखनिर्दम्भबन्धुर्विशाखपरदैवतम् । विशाखपरमोदारतपोवल्लीफलप्रदः ॥ 199॥ विकैतवतपोरूपो विदोषतपाश्रयः । विदर्शनतपःप्राप्यो विविघ्नसुतपःप्रियः ॥ 200॥ विषाधीशो विषाधीशचेतःकमलभास्करः । विषाधीशप्रतीचीदो विषेशज्ञानदायकः ॥ 201॥ विषाधीशान्तरारामो विषाधीशहृदीश्वरः । विषाधीश्वरविज्ञाततत्त्वो विषपतिप्रियः ॥ 202॥ विविक्तद्वारनवकब्रह्मपत्तनभासनः । विस्रुतामृतसम्पूर्णब्रह्मपुर्यन्तरुज्ज्वलः ॥ 203॥ विशुद्धचक्रनिलयो विशुद्दारिदृगर्चितः । विशुद्धचक्रावेशितासुप्राप्यो विविधचक्रकृत् ॥ 204॥ विविक्तषट्चक्रपुरस्वामी विविधचक्रगः । विशुद्धचक्रोपरिस्थपूर्णचन्द्रो विशुद्धदृक् ॥ 205॥ विधुभास्वन्नाडिकान्तस्सुषुम्नाग्रतलालयः । विविक्तोत्थापिताहीन्द्रस्रुतामृतपसत्प्रियः ॥ 206॥ विरतस्वान्तकमलप्रतीतो वितमःप्रभः । विपरानुभवाकारो विश्वशून्यविचक्षणः ॥ 207॥ विविकल्पसमाध्यात्मा विविकल्पसमाधिभाक् । विविकल्पसमाध्यास्यो विविकल्पसमाधिदृक् ॥ 208॥ विकल्पितसमाधिस्थपुरुषाज्ञेयसत्पदः । विविक्तसच्चित्सुखात्मा विश्वमायादुरन्वयः ॥ 209॥ विकल्पितदभावानाकलितो विलयोदयः । विद्याविद्योपाधिहीनो विद्याविद्याप्रकल्पनः ॥ 210॥ विशेषहीनचिद्रूपमायाकल्पितदेहभाक् । विवादाविषयावार्यमायो विप्रकृतिप्रभः ॥ 211॥ विषुवाद्यपरिच्छेद्यो विभावर्यादिकल्पनः । विभावर्याद्यवयववत्सरात्मकचक्रकृत् ॥ 212॥ विनिरोधाब्दचक्रोरुवेगात्तपुरुषायुषः । विश्वत्त्राणात्मचरणप्रसन्नध्रुवसद्गतिः ॥ 213॥ विभ्रमत्कालनेमिघ्नो विषुवो विषुवप्रभुः । विकालचक्रपदगो विवस्वद्भ्रमणातिगः ॥ 214॥ विवस्वदायुःकलनो विवस्वत्सुतशासनः । विवस्वत्तनयोदारदण्डपाशाहितप्रभः ॥ 215॥ विकलाकाष्ठादिसत्यकालो विश्वोत्तरापदः । विपूर्वो विप्रतीचीको विधिलोकादिदक्षिणः ॥ 216॥ विवस्वद्द्विधुतारादिभ्रमणागोचरालयः । विध्वादिमच्छिंशुमारचक्रनित्यभ्रमावहः ॥ 217॥ विश्वामित्रादिसप्तर्षिपूजितध्रुवलोककृत् । विश्वामित्रादिसप्तर्षिदत्तज्योतिर्मयक्षितिः ॥ 218॥ विविक्तनक्षत्रपथो वियद्गङ्गाधुनीधरः । विवस्वत्स्यन्दनाधारो विधुलोकरसावहः ॥ 219॥ विद्युद्विवस्वद्वरुणाद्यातिवाहिककल्पकः । विरोचनज्योतिराद्यापुनरावृत्तिमार्गकृत् ॥ 220॥ विधूतकलुषोदारभक्तदत्तात्मरूपकः । विमानप्रवरानीतभक्तदर्शनकौतुकः ॥ 221॥ विधिरुद्रादिसत्कारतुष्टभक्तप्रियंवदः । विद्युदम्बरसच्छङ्खचक्रभक्तगणावृतः ॥ 222॥ विमुक्तनित्यमुक्तात्मसेवितो विच्युतिस्वकः । विमुक्तनयनानन्दो विमुक्तहृदयप्रियः ॥ 223॥ विमुक्तहृदयारामो विमुक्तोक्तात्मतत्त्वकः । विमुक्तजनसंवादी विमुक्तजनतर्पणः ॥ 224॥ विरजातोयसंसर्गाप्राकृतात्मकृतस्वकः । विरजातीरकान्तारविहृतो विरजाप्रियः ॥ 225॥ विरजातोयसंसर्गात्प्राकृतात्मीकृतस्वकः ॥ 226॥ ##(only one line)## विरजातीरतुलसीवनदेवीनिषेवितः । विरजातोयकणभाक्सुगन्धिपवनार्चितः ॥ 227॥ विरजातोयकपटसच्चिदानन्दविग्रहः । विरजा विरजातोयसुस्नातो विरजापतिः ॥ 228॥ विरजोर्मिच्छटाडोलाविहारी विरजान्तरः । विरजादेवताकेलिर्विरजाविभ्रमाशयः ॥ 229॥ विरजामीननयनाकरालिङ्गितकन्धरः । विरजावर्तनाभीदृग्विरजापुलिनाश्रयः ॥ 230॥ विरजाकुचकञ्जातकोशगृध्नुकरद्वयः । विरजाविहगश्रेणिकाञ्ची विघटनोत्करः ॥ 231॥ विकुण्ठलक्ष्मीदुकूलविरजाम्बुविलोलनः । विरजामुखकञ्जातचुम्बनो विरजोदयः ॥ 232॥ विरजाभुवनक्रीडानिर्जितप्रेयसीगणः । विरजाजलगूढात्मा विरजाक्लेदिताम्बरः ॥ 233॥ विरजातीरविहरद्वैमानिककृतोत्सवः । विरजाजलजन्त्वोघमुक्तौघपरिपूजितः ॥ 234॥ विरजामृतपानाप्तब्रह्मानन्दपुरीजनः । विरजासलिलाधारो विरजीभूतमायकः ॥ 235॥ विरजापदतीरस्थो विरजापरिघालयः । विरजागाधसलिलभीतभीतविरिञ्चनः ॥ 236॥ विरजातोयपानाप्तविद्याभक्तजनेदितः । विनायकध्वजभ्राजद्विमानवरभूषणः ॥ 237॥ वियद्विमानविभ्राजदबलातारकाविधुः । विकुण्ठनगरीनारीनीराजितपदाम्बुजः ॥ 238॥ विकुण्ठपौरीनेत्रालिलीयमानोत्सवासवः । विस्पष्टेन्दीवराभात्मलग्नलक्ष्मीमुखेन्दुभः ॥ 239॥ विश्वाम्बाहेमपुत्रीभृद्वक्षोनीलाश्मपीठकः । विधुबिम्बोपरिस्थार्कभानुविद्योतिताम्बरः ॥ 240॥ विवेलात्मप्रभापूरनीलीकृतमहाहिपः । विषध्रमूर्धसाहस्ररत्नाभालेपचित्रितः ॥ 241॥ विसारितैकबाह्वग्रकङ्कणाभाञ्चितेन्दिरः । विश्वाम्बाकरकञ्जातलक्ष्मीलालितजानुकः ॥ 242॥ विचित्रदिव्याभरणांशुकाभासिन्धूदयश्रीमुखचन्द्रबिम्बः । विष्वक्कृपादर्शितकामपूरनखेन्दुभिन्नाङ्गुलिपादपद्मः ॥ 243॥ विश्वालयव्यापिविचित्रगन्थमल्लीतुलस्यम्बुजचुम्बिताङ्गः । विश्वम्भरावासितचारुगन्थ विप्ताङ्गनीरन्ध्रपतद्विरेफः ॥ 244॥ विवृत्तरत्नोपधिपुष्पमालागृहीतगन्धाद्भुतकेशवेशः । विचित्रभूषाम्बरवैष्णवस्त्रीसङ्गीतनाट्याकलनस्मितास्यः ॥ 245॥ विनायकोदारसुपर्णकम्पनप्रभूतदिव्यानिललोलितालकः । विरिञ्चिना द्युन्मकुटप्रभाझरीनिषिक्तपादो विविदाशयाञ्चितः ॥ 246॥ विनायकश्रौतरथाधिरूढसद्विनायकापाङ्गसुधामयाकृतिः । विचित्रसाहस्रसुमाधिरोहताद्विनायकोदारगलं सुखादियम् ॥ 247॥ पराभवज्येष्ठकमासपूर्णिमातिथौ समाप्तिं गमितासकौ कृतिः । सुखेन रामेण समर्पिता हरेः पदाब्जयोराविधुभासतान्तराम् ॥ पराभवाषाढशुद्धद्वादश्यामसकौ कृतिः । रामेण सर्वा व्याख्याता प्रापिता च हरेः पदम् ॥ ॥ एवं सहस्रनामानि कृत्वा भगवते कृति नायकाय समर्पयति ॥ ॥ श्री हयग्रीवार्पण मस्तु ॥ इति विवर्णादि विष्णुसहस्रनामस्तोत्रं सम्पूर्णम् । ## Composed by Bellamkonda Rama Raya Kavindrulu (1875-1914) Encoded by Sivakumar Thyagarajan Iyer Proofread by Malleswara Rao Yellapragada, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}