% Text title : Vivekananda Darshanam % File name : vivekAnandadarshanam.itx % Category : vishhnu, pradIptakumArananda, krishna % Location : doc\_vishhnu % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : January 14, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vivekananda darshanam ..}## \itxtitle{.. vivekAnanda\-darshanam ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः वेदान्तानन्दसन्दोहरामकृष्णमहात्मनः । नमोऽस्तु प्रियशिष्याय विवेकानन्दयोगिने ॥ श्रीमत्परिव्राजकाचार्यो विवेकानन्दो महान् दार्शनिको बभूव । 1863 ईसवीये जानुआरी मासस्य द्वादश दिवसे सोमवासरे प्रातः ऊनपञ्चाशदधिके षट् वादने मकरसंक्रान्त्यां तिथौ कलिकता\-नगर्य्यां विश्वनाथ दत्तस्य पितृभवने अयं महात्मा जन्म लेभे (1) | विश्वेशर\- शिव\-करुणया पुत्रोऽयं जातः इति मनसि कृत्वा जननी भुवनेश्वरी पुत्रं वीरेश्वरनामालंकृतं कृतवती (2) | अन्नप्राशनसमये शिशोर्नाम नरेन्द्रनाथ (3) संजातः । तत्पश्चात् सन्न्यासी विवेकानन्दः । एकदा सिमुलिआपल्ली निवासि\-श्रीसुरेन्द्रनाथ\-मित्र\-महोदयस्य गृहे श्रीरामकृष्णेन (4) सह नरेन्द्रनाथस्य साक्षात्कारः समजनि । श्रीरामकृष्णस्य शिक्षापद्धतिरासीदनुपमाऽभिनवा च । स शिष्याणां भावधारां पालयन् तदीयजीवनपूर्णतामसाधयत् । कस्यापि भावमीषदपि नाशयितुं नाचेष्टत । नरेन्द्रमसौ सर्वोच्चमधिकारिणमवागच्छत् । तथापरेद्युः महदाकर्षणम् । श्रीरामकृष्णं गुरुरूपेण स्वीचकार सः । अद्वैतं ब्रह्मज्ञानमेव सर्वाभ्यर्हितं ज्ञानम् । साधनादिभिः वेदान्तसत्यं प्रत्यक्षीकृत्य कालान्तरे महाचार्यो बभूव । नास्माकं देशे अपितु नैकेषु देशेषु परिभ्रम्य स्वकीय\-वत्कृतामाध्यमेन शिकागो (5) नगरे भारतीयसंस्कृतेः स्वाभिमानं बर्द्धयामास । स्वामिविवेकानन्दः न कस्यापि धर्मस्य निन्दां समालोचनां वा कृतवान् । कमपि धर्मं न हीनममन्यत् । सर्वदा तेनोक्तम्, स एव धर्मो यमनन्तं भगवद्विषयमुपदेक्ष्यति,स एव तादृशोऽनन्त एव भविष्यति । स एव धर्मसूर्यः कृष्णभक्तं प्रति, ख्रिस्तधर्मं प्रति, साधुम् असाधुं वा प्रति, सर्वान् प्रति समभावेन तुल्यं किरणजालं प्रसारयिष्यति । असौ धर्मः केवलो ब्राह्मण्यधर्मः बौद्धधर्मः ख्रिस्तधर्मः मुस्लिम धर्मो वा न भविष्यति किन्तु सर्वेषामेव धर्माणां समष्टिरूपो भविता । तस्मिन्नेव धर्मे उन्नतेरनन्तपथो मुक्त एव स्थास्यति । असौ सार्वभौमो धर्मः । सर्वस्मिन् धर्मे ईश्वरो विद्यते इति विवेकानन्दस्य महान् उपदेशः संकलितः । (6) बद्ध\-जीवानां कृते तस्य महती अभिप्सा आसीत् । सर्वे मुक्ता भवन्तु, सुखिनो भवन्तु, सर्वेषां मोक्षप्राप्तिर्भवतु इति चिन्तयन् अमेरिकायां वक्तृताप्रसंगे तेन विश्वशान्तये समष्टिब्रह्म उत्थापितम् । यच्चोक्तं\- यत्खलु हिन्दु\-जातीयानां वेदान्तवादीनां ब्रह्म, बौद्धानां बुद्धः, जैनानां जिनः, इस्लामिनां अल्ला,ख्रिस्त्रियानां यिशुः, यहुदीनां जिहोवा रूपेण परिगण्यन्ते परिपूज्यन्ते, अधुना स एव समन्वयेश्वरो भगवान् अस्माकं महदुद्देश्यं सफलयितुं शक्ति वो प्रददातु । (7) इति सर्वधर्मसमन्वय वाणी तत्रोपस्थितानां पाश्चात्यजनानां हृदयमान्दोलीकृता । उन्नतिसाधनं धर्मः, अवनतिसाधनमधर्म इति धर्मस्य संजा तेन निरूपिता । यः पशुं मनुष्यः मनुष्यं च देवतां निर्माति स एव धर्मः सार्वभौमः । पशुत्व\-मनुष्यत्व\-देवत्वगुणैः सम्मिलितो मानवदेहः । पशुत्वं विहाय मनुष्यत्वे,मनुष्यत्वं च विहाय देवत्वेऽवसानं धर्मः । तद्विपरीतमधर्मः । अत्र सर्वेषां मंगलविधानं धर्मः । द्वेषो पापः । ईश्वरे परमात्मनि अखण्डविश्वासो धर्मः,अन्यार्थेन सत्कार्ये स्वाधीनो धर्मः पराधीनं पापम् । आत्मोद्धार\-परोपकारौ सार्वकालिकौ । अन्यथा अस्थि\-मांसभारेण देहेन को लाभः? (8) अनन्तशान्तिमत्वं हि धर्मलक्षणम् । धर्मस्य गुप्ततथ्यं मतवादे नास्ति अभ्यासे वर्तते । मनुष्यं निकषा शान्तिरागमनं हि धर्मस्याभ्युदयः । मनुष्यः वृत्ताकारः, यस्य परिधिर्नास्ति । यः केन्द्रः स भगवान् । परमात्मा व्यापकः । शिवज्ञाने जीवसेवा भगवत्पूजा । यदि मानवानां सेवा न भवेत् तर्हि देवाराधनं वृथा । ये अहर्निशं दरीद्र\-निर्बल\-रुग्णानां सेवां स्वीकरोति वस्तुतः स शिवपूजकः । (9) वेदान्तशास्त्रस्य परमाचार्यः स्वामि विवेकानन्दः ज्ञान\-कर्मभक्तीनां समन्वय विग्रह आसीत् । पाश्चात्यदेशेषु वेदान्तप्रचारस्य अश्रुतपूर्वं साफल्यमवाप्य पूज्यपाद विवेकानन्दः आग्लशिष्यैः सह भारतं प्रत्यागतः । नर नारायण सेवा प्रसंगे तेन भणितम्\- शिवस्य पूजा केवलं मन्दिरे विग्रहस्यार्च्चनं नहि प्रत्युत दीन दरिद्रेषु तथा आतुरेषु यः जीवरूपः शिवोऽस्ति तस्यैव पूजा अस्ति |(10) विवेकानन्दनये धर्म एव भारतस्य मेरुदण्डः । राजनीतिः अन्यो वा न कोऽपि । यदि कदाचित् भारतीयानां कृते जडवादस्य आवश्यकता वर्तते तर्हि साहसिकताया आवश्यकता विद्यते । साहसावलम्बनं कर्तुं निर्देशं कुर्वन् आह विवेकानन्दः\- जगति यदि किमपि पापमस्ति तद् दौर्बल्यमेव । सर्वविधां दुर्बलतां परित्यजत । दुर्बलतैव मृत्युः, दुर्बलतैव पापमस्ति । (11) इति । 1897 ईसवीये विवेकानन्दः \ldq{}रामकृष्ण मिशन\rdq{} नाम्ना संघः संस्थापितः । अस्य कतिचन नियमाः समुल्लिखिताः । ते वक्षमाणाः निर्दिष्टाः । संघस्योद्देश्यं जनतायाः सेवा, तथा आत्मिकं कल्याण\-साधनम् । राजनीत्या सह अस्य संघस्य न कोऽपि सम्बन्धो वर्त्तते । मनुष्यजातेः कल्याणाय वेदान्त सत्यस्य प्रचारं सर्वसाधारणस्य ऐहिक\-पारलौकिक कल्याणस्य कृते तत्त्वानां कार्यरूपेण परिणमनमस्य परमो मन्त्रः । बहुजन हिताय बहुजन सुखाय \ldq{}रामकृष्ण मिशनः\rdq{} संचालित तेन सभापतिना विवेकानन्देन । (12) विवेकानन्द दर्शनमलौकिकम् । \ldq{}आत्मनो मोक्षार्थं\rdq{} \ldq{}जगद् हिताय च\rdq{} इति आदर्शयुगलं मनसि निधाय जीवमात्रे भगवतोऽभिव्यक्तिं स्वीकार्य जीवमात्रस्य सेवा करणेन भगवतो पूजा भवति इति आदर्शस्तस्य सर्वदा बलवत्तर आसीत् । नर नारायण सेवया हि आत्मानुभूतिर्जायते नान्यथा इति । (13) दानधर्ममहिमा विवेकानन्ददर्शने प्रतिफलिता । \ldq{}दानमेकं कलौ युगे\rdq{} इति महावाक्यमविस्मरन् तेन भणितम् \- चित्तशुद्धेरुपायभूतं दानं सर्वादौ कर्तव्यम् । अनेन सेवाधर्मस्य प्रत्यक्षता प्रमाणीक्रियते । धर्मदान\-विद्यादान\-प्राणदानमन्नदानादीनां चतुर्विधानां मध्ये धर्मप्रार्थिने धर्मोपदेशदानं, विद्याविहीनाय विद्यादानं, रुग्णानां मुमूर्षूणां औषधदानं सेवया च तज्जीवनरक्षणं, क्षुधातुरेभ्य अन्नदानञ्च महादानेषु अन्तर्भुक्ता भवन्ति । इदं चतुर्विधं भगवत्सेवाबुद्ध्या करणीयमिति प्रतीयते । विवेकानन्द प्रवर्तिते अस्मिन् सेवाधर्मे वैयक्तिके पारिवारिके धार्मिके सामाजिके राष्ट्रिये तथा आन्तर्जातिके जीवने च सुदूरप्रसारी फलस्य विपुल सम्भावना विद्यते । जगति यानि धर्ममतानि तानि अखण्ड\-सनातन\-धर्मस्यांगीभूतानि इत्येवं मन्यमानानां सर्वधर्मावलम्बिनां मध्ये भ्रातृभावस्थापनाय गुरुपादेन परमहंसदेवेन यानि कार्याणि कृतानि तेषामवधारणं परिचालनं चास्य श्रीरामकृष्णसंघस्य महाव्रतम् । (14) साधारणजनेभ्यः जागतिक\-पारमार्थिक\-कल्याणविधायक\-विज्ञान धर्मशिक्षादानं, शिक्षाकलाप्रभृतीनामुन्नतिसाधनं, वेदान्तो धर्मभावान्तराणि च यथा श्रीरामकृष्णजीवने संघटिनानि जनसमाजे तेषां प्रवर्तनमेकान्ततः काम्यमिति हेतोः कर्मिसंग्रहः तेभ्यः शिक्षादानं च संघस्य आदर्शत्वेन वर्णितः । (15) स्वामि विवेकानन्दः नैके मठाः प्रतिष्ठिताः । भारते वेलुरमठः (16) सारदा मठश्च । पाश्चात्ये आलमोडातः पञ्चविंशति क्रोशदूरवर्तिनि मायावती नामके स्थाने तुषारमौलि हिमाचलस्य निर्जनाभ्यन्तरे अद्वैताश्रमनामको मठश्च संस्थापितः । अत्र प्राच्य\-पाश्चात्यभक्ताः सम्मिलिताः सन्तः परस्पर भावविनिमय माध्यमेन उपकृताः सन्ति । अत्र सर्वधर्मावलम्बिनः सर्वमतानुसारिणश्च स्व स्व\-धर्ममत\-विश्वासानुसारेण अस्मिन् स्थाने एकत्रीभवितुं समर्था भवन्ति । अत्र काचन मूर्तिरपि नास्ति । विवेकानन्दः सर्वदर्शननिष्णातः सत्यद्रष्टा ऋषि आसीत् । तन्मतं तल्लिखितपत्रेपि सुस्पष्टम् । तथा हि\- वयं मानवान् इदृशं स्थानं नेतुमिच्छामः, यत्र वेदा न सन्ति, बाइवेलं नास्ति, कोराणमपि नास्ति, तथापि आदर्श स्वरूपे तत्र स्थाने गन्तव्ये सति वेद\-वाइबेल\-कोराणानां समावेशो जायते । एषा शिक्षा मानवास्तु शिक्षणीया एव । यत्र नाना धर्माः एकमेवाद्वितीयस्य शाश्वताध्यात्मिक\-सत्यस्य विभिन्नतां स्वीकुर्वन्ति । तत्र तस्यैव परम\-सत्यस्य नाम एकता समन्वयता वेति गीयते । (17) विवेकानन्दः भक्तिपथं समर्थितवान् । सर्वेषां पूर्वाचार्याणां नारद\-शाण्डिल्यादीनां (18) मतानि तेन व्याख्यातानि । यदिवा ज्ञान\-भक्ति\-उपदेष्टृणां मध्ये पारस्परिक\-सामान्यभेदः परिलक्ष्यते तथापि उभयोर्मध्ये सुप्तरूपेण भक्तिबीजमास्ते । (19) \ldq{}तमेव भान्तमनुभाति सर्वं तस्य भाषा सर्वमिदं विभाति\rdq{} (20) अत्र अनिर्वचनीयं प्रेम पराभक्तेः सहायकमिति निर्दिष्टम् । वैराग्यात् हि पराभक्तिरुदेति नान्यथा । वेदान्तस्य परमाचार्यः स्वामिविवेकानन्दः समन्वयवादी आसीत् । ईश्वरस्वरूपं तु \ldq{}जन्माद्यस्य यतः\rdq{} (21) \ldq{}क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष\rdq{} एव (22) \ldq{}स अनिर्वचनीय प्रेमस्वरूप\rdq{} (23) इत्यादिभिः सर्वमतं समर्थितं महानुभावेन । स्वामिविवेकानन्दः प्राच्य\-प्रतीच्ययोः सम्मिलन सेतु\-स्वरूप आसीत् । स समस्ते संसारे साम्य\-मैत्र्योः स्थापनस्य गुरुदायित्वं निजस्कन्धे गृहीतवान् । तस्यैयं शुभा प्रचेष्टा कियद्दूरं सफला भूता इति इतिहासः प्रमाणयिष्यति । 1902 ख्रिस्ताब्दे जुलाइ मासस्य चतुर्थ दिनांके असौ महात्मा महासमाधिस्थो बभूव । सहायक ग्रन्थाः 1\-युगाचार्यः विवेकानन्दः\-स्वामि अपूर्वानन्दः 2\-श्रीश्रीविवेकानन्द चरितम्\-यतीन्द्र विमल चतुर्धरी 3\-भक्तियोग स्वामी विवेकानन्द \-रामकृष्ण मठ (ओडिआ) 4\-विवेकानन्द विचारधारा\- सौरीबन्धु कर (ओडिआ) 5\-स्वामी विवेकानन्द\- स्वामी जगन्नाथानन्द (ओडिआ) 6\-स्वामी विवेकानन्द\-सौरीबन्धु कर (ओडिआ) 7\-स्वामी विवेकानन्द\- प्रेमचान्द 8\-स्वामी विवेकानन्दङ्क बाणी ओ रचना\- स्वामी आत्मप्रभानन्द\-रामकृष्ण मठ भुवनेश्वर (ओडिआ) 9\-विवेकानन्द चरित\-सत्येन्द्रनाथ मजूमदार (ओडिआ) 10\-##Bibekananda, A Biography - by Swami Nikhilananda ## pAdaTippaNyaH\- (1) ##He was born at 6;49 AM, a few minutes after sunrise, on Monday January 12 1863, It was the day of the great Hindu festival Makarsankranti.- Vivekananda A Biography page-1## (2) युगाचार्यः विवेकानन्दः, पृष्ठ\-9 (3) तत्र\-पृष्ठ\-9 (4) ##Ramakrishna, the God man of modern times, was born on February 18, 1836 in the little villege of Kamarpukur, in the district of Hooghly in Bengal. Vivekananda A Biography page-9## (5) 1893 ख्रिस्ताब्दे अमेरिकायां संजातः (6) तत्र पृष्ठ\-203 (7) तत्रैव पृष्ठ\-203 (8) स्वामी विवेकानन्द\-सौरीबन्धु कर\-पपृष्ठ\-137 (9) तत्र\-पृष्ठ 137 (10) तत्रैव पृष्ठ\-238 (11) तत्रैव पृष्ठ\-250 (12) विवेकानन्द चरित्र\-214 (13) तत्र 266 (14) तत्र\-267 (15) स्वामी विवेकानन्द \- पृष्ठ 405 (16) 1898 ख्रिस्ताब्दे संस्थापितः (17) विविकानन्द विचार धारा, पृष्ठ\-70 (18) सा परमप्रेमरूपा नारदभक्तिसूत्र 1 (19) स्वामी विवेकानन्द वा\-8 (20) कठोपनिषत्\-2/2/15 (21) ब्रह्मसूत्र\-1/1/2 (22) पातञ्जली योगसुत्र\-2/25\-26 (23) शाण्डिल्यभक्तिसूत्र \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}