% Text title : vivekadhairyAshrayaH % File name : vivekadhairyAshrayaH.itx % Category : vishhnu, krishna, puShTimArgIya, vallabhaachaarya % Location : doc\_vishhnu % Author : vallabhAchArya % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. vivekadhairyAshrayaH ..}## \itxtitle{.. vivekadhairyAshrayaH ..}##\endtitles ## vivekadhairye satataM rakShaNIye tathAshrayaH | vivekastu hariH sarvaM nijechChAtaH kariShyati || 1|| prArthite vA tataH kiM syAt svAmyabhiprAyasaMshayAt | sarvatra tasya sarvaM hi sarvasAmarthyameva cha || 2|| abhimAnashcha santyAjyaH svAmyadhInatvabhAvanAt | visheShatashchedAj~nA syAdantaHkaraNagocharaH || 3|| tadA visheShagatyAdi bhAvyaM bhinnaM tu daihikAt | ApadgatyAdikAryeShu haThastyAjyashcha sarvathA || 4|| anAgrahashcha sarvatra dharmAdharmAgradarshanam | viveko.anyaM samAkhyAto dhairyaM tu vinirUpyate || 5|| triduHkhasahanaM dhairyamAmR^iteH sarvataH sadA | takravaddehavadbhAvyaM jaDavadgopabhAryavat || 6|| pratIkAro yadR^ichChAtaH siddhashchennAgrahI bhavet | bhAryAdInAM tathAnyeShAmasatashchAkramaM sahet || 7|| svayamindriyakAryANi kAyavA~NmanasA tyajet | ashUreNApi kartavyaM svasyAsAmarthyabhAvanAt || 8|| ashakye harirevAsti sarvamAshrayato bhavet | etatsahanamatroktamAshrayo.ato nirUpyate || 9|| aihike pAraloke cha sarvathA sharaNaM hariH | duHkhahAnau tathA pApe bhaye kAmAdyapUraNe || 10|| bhaktadrohe bhaktyabhAve bhakteshchAtikrame kR^ite | ashakye vA sushakye vA sarvathA sharaNaM hariH || 11|| aha~NkArakR^ite chaiva poShyapoShaNarakShaNe | poShyAtikramaNe chaiva tathAntevAsyatikrame || 12|| alaukikamanaHsiddhau sarvArthA sharaNaM hariH | evaM chitte sadA bhAvyaM vAchA cha parikIrtayet || 13|| anyasya bhajanaM tatra svato gamanameva cha | prArthanA kAryamAtre.api tato.anyatra vivarjayet || 14|| avishvAso na kartavyaH sarvathA bAdhakastu saH | brahmAstrachAtakau bhAvyau prAptaM seveta nirmamaH || 15|| yathAkatha~nchitkAryANi kuryAduchchAvachAnyapi | kiM vA proktena bahunA sharaNaM bhAvayeddharim || 16|| evamAshrayaNaM proktaM sarveShAM sarvadA hitam | kalau bhaktyAdimArgA hi duHsAdhyA iti me matiH || 17|| iti shrIvallabhAchAryavirachito vivekadhairyAshrayaH samAptaH | ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}