% Text title : Yadugirinarayana Stava % File name : yadugirinArAyaNastavaH.itx % Category : vishhnu, vishnu, stava % Location : doc\_vishhnu % Author : tirumalArya % Proofread by : Rajesh Thyagarajan, Divya KS % Description/comments : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal % Latest update : May 10, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yadugirinarayana Stava ..}## \itxtitle{.. yadugirinArAyaNastavaH ..}##\endtitles ## (बाधूलश्रीनिवासार्यकृपासम्पन्नवैभवम् । कौशिक श्रीनृसिंहार्य कल्याणगुणमाश्रये ॥ ) तर्कातर्किमुधाग्रहप्रतिवदद्दुर्वादिदुर्वारदु\- र्गर्वोर्वीधरकूटकुट्टनकलादभ्भोलिवाग्गुम्भनः । व्यासोन्नीतनिशातनीतिदलितप्रच्छन्नबौद्धव्रजः श्रीरामावरजो मुनिर्विजयते सिद्धान्तजैत्रध्वजः ॥ 1॥ आशासे षट्पदामोदवहां गुरुपरम्पराम् । श्रीनारायणपादाब्जमधुधारामिवापरम् ॥ 2॥ एधतां यतिराजस्य साम्राज्यं सर्वतोमुखम् । यत्र सम्पत्कुमारोऽपि युवराजपदास्पदम् ॥ 3॥ वन्दे भगवतः पादूं वकुलामोदमेदुराम् । तत्पदामर्शसम्पन्नमञ्जुशिञ्जामनोरमाम् ॥ 4॥ स्वामी सुशीलः सुलभः सर्वज्ञः सर्वशक्तिधृत् । वत्सलो यत्सहायस्तां वन्दे यदुगिरीश्वरीम् ॥ 5॥ अस्ति स्वस्तिवहं लक्ष्मीसंस्तुतं वस्तु निस्तुलम् । भूनीला स्तन कस्तूरीभूषितं यदुभूधरे ॥ 6॥ समिन्धे श्रीतनुलतास्वर्णसबन्धबन्धुरः । यदुभूधरकोटीरस्फुरन्मरतकाङ्कुरः ॥ 7॥ ईक्षे प्रतिक्षणं लक्ष्मीपादलाक्षारसोक्षितम् । श्रीयादवाचलशिखा शेखरश्यामलोत्पलम् ॥ 8॥ परेषां शङ्खचक्राद्यैः स्वेपामभयमुद्रया । हितं प्रियं च कलयन् पायाद्यदुगिरीश्वरः ॥ 9॥ यदभ्यस्तानन्दामृतजलधिकल्लोलकणिका\- रसास्वादाध्माता श्रुतिरपि विहस्ता निववृते । स्वकीयं सार्वज्ञ्यं प्रभवति न यस्य स्वविषये यदुक्ष्माभृन्नाथं तमहह वयं स्तोतुमुदिताः ॥ 10॥ गन्तुं वर्त्म गरुत्मतः प्रयततां खञ्जः स्वयं जानुना वोढुं वल्गतु डुण्डुभः स्वशिरसा शैषीमशेषां धुरम् । स्वैरं प्रक्रमतां वितस्तिविमितस्त्रैविक्रमान् विक्रमान् आचार्यैः स्तुतमास्तुमो वयममी श्रीयादवाद्रीश्वरम् ॥ 11॥ [अहह गणनां न्यक्कुर्वाणा गुणा यदुभूमिभृत्\- परिबृढ कथं सोढारस्ते पुनः स्तुतिसाहसम् । अपि तु भगवन्नेते स्वैरं यतीशवशंवदाः सरसमथुरस्मेशः सम्प्रत्यतोऽयमुपक्रमः ॥ ] वार्क्षं माक्षिकमाजिघृक्षति न किं खर्वो न वादिसते बालः किं शशिनं सिषाधयिषति श्रेयो न किं वालसः । तुष्टूषामितरां न किं यतिपते सम्पत्सुतं किं तु तत् सर्वं प्राप्यरुचिप्रकर्षजमिति प्राज्ञः समाधित्सतु ॥ 12॥ अपि च मम वचांसि प्रायशो वेदवादा\- दपि यदुकुलनाथं स्वैरमावर्जयन्ति । न किमु मृगमदेन्दुस्मेरकाश्मीरलेपा\- दपि रमयति गोष्ठोपान्तजम्बालचर्चा ॥ 13॥ प्रियं कुलधनं प्रभुं पितरमीश्वरं मातरं गुरुं प्रणतवत्सलं परमबन्धुमापत्सखम् । यदुक्षितिधरोपरि व्यवसितात्मदानं न को यतिप्रवरनन्दनं हृदयचन्दनं वन्दते ॥ 14॥ महसां निधये त्रयीशिखामणये मङ्गलमङ्गलात्मने । यदुभूधरशृङ्गबन्धवे स्पृहयाम्यद्भुतशीलसिन्धवे ॥ 15॥ अस्मै नमो यदुगिरिप्रवराय सूरि\- सेव्याङ्घ्रये विमलसत्त्वगुणोत्तराय । यः श्वेतमृत्तिलकितो घृतवैष्णवश्रीः श्रीकान्तमव्यवहितं जगतां व्यनक्ति ॥ 16॥ चाम्पेयान्यपचिन्वतामुपवने मालाकृतां श्रीपते\- रानम्योपनयन्ति यत्र कपयः स्वैरं दुरापाण्यपि । ईडे क्रोडमुखावखातविततावालावटासेचन\- न्यञ्चत्कुञ्जरपुष्कराम्बुशिशिरं श्रीयादवक्ष्माघरम् ॥ 17॥ यत्रानुषङ्गिकनिवासलवोऽपि सूरि\- संसद्धुराविनिमयश्रियमातनोति । तासु प्रसन्नहरिचन्दनशेखरासु श्रीयादवाचलतटीषु कुटीमुपेयाम् ॥ 18॥ इयमभिवन्द्यतां यदुधराधरमौलिधृता नृहरिगृहान्तगोपुरसमुन्नतिरुन्मिषिता । परिणतभूरिभाग्यजनलोचनभृङ्गकुलं ललितवतंसकैतकशिखेव सुखाकुरुते ॥ 19॥ रहसि सहरिरंसायातकंसारिकान्ता\- चरणकमलसक्तालक्तरत्नोपकण्ठाः । यदुधरणिभृतोऽमी जन्मकान्तारपान्थ\- श्रमहरतरुमृष्टाः सानवो नः पुनीरन् ॥ 20॥ रघुपतिचापकोटिदृढकुट्टनविस्फुटितोपलोच्चलद्\- विमलझरीषु कृष्णबलरोपितकरुपमहीजराजिषु । यतिपतिपादरेणुपरिमर्शपवित्रशिलासु निर्भरा यदुगिरिसानुसीमसु रमेमहि साभिमताः समाः शतम् ॥ 21॥ कुरवकमल्लिकावकुलचम्पककुन्दलता\- र्पितकुसुमावतंसमकरन्दरसोपचिताः । यदुकुलदेवतापदसरोजपरागधर\- श्चिरमवगाहिषीय यदुशैलझरीलहरीः ॥ 22॥ पदे तत्र विष्णोः परत्वानुभूत्या परं निर्वृतास्तस्य सौलभ्यलोभात् । यदुक्ष्माभृदन्ते वसन्त्यत्र मुक्ता नुमस्तान् समस्तांश्चरस्थास्नुरूपान् ॥ 23॥ अधूर्जटिजटाटवीतटकपालसम्पूरणा\- मजह्नुजठरानलक्वथनखिन्नयादःकुलाम् । असागरचितावनोपचितसास्थिभस्मोत्करा\- मनुज्झितयदुक्षमाधरपदां भजे स्वर्नदीम् ॥ 24॥ निर्णीचोच्चभिदं निराकृतगुणावद्यावमर्शं जना\- नाप्लावैरनुगृह्णतीं सुरुचिरागाधप्रसन्नाद्भुताम् । श्रीमद्यादवभूधरे सुचरितोल्लासावहामन्वहं कल्याणीमवगाहिषीय करुणां नारायणस्यापराम् ॥ 25॥ हरेर्वराहरूपिणः श्रमाम्बुसम्भवं भवश्रमापहम् । भविष्णुविष्णुपद्युपासितं सरश्चरीकरीतु मङ्गलम् ॥ 26॥ सेयं वैष्णवनर्महर्म्यशिखरोदञ्चत्पताकावली\- सङ्घर्षक्षतचन्द्रनिःसृतसुधालिप्तेव देदीप्यते । श्वेतद्वीपविवर्तमूर्तिरनघश्रीभूमिनीलासख\- श्रीनारायणचित्तनिर्वृतिकरी नारायणाख्या पुरी ॥ 27॥ अश्रान्तोत्सवबद्धकौतुकयतिक्षोणीशसम्पत्सुत\- प्रस्थानोत्सुकपौरयौवतसुसम्मृष्टप्रतोलीमुखाम् । फुल्लत्पल्लवतोरणच्युतमधुस्यन्दापनीतश्रमा\-\- .अशेषागन्तुजनामिमामनिमिषं सेवे पुरीं यादवीम् ॥ 28॥ तत्तादृक्षगजेन्द्रमोक्षणरथारोहक्षणस्वर्धुनी\- तीर्थाध्यक्षणपूर्वपर्वमहिते यस्मिन् यतीन्द्राज्ञया । आमातङ्गवसिष्ठमेति जनता मुक्तैकरस्यां श्रियं सोऽयं प्रत्यहमस्तु वज्रमकुटीदिव्योत्सवो वात्सरः ॥ 29॥ स्वाङ्गीकारोपहारीकृतनतदुरिताः स्वाङ्घ्रिरेणुप्रभाव\- प्रेक्षासाक्षीकृतास्मत्सहपठितचतुर्वेदिसर्वापराधाः । श्रीमन्नारायणाङ्घ्रिद्वयपरिचरणेश्वर्यगर्वादुदस्त\- श्रीवैकुण्ठोपकण्ठा यदुगिरिकटकस्वामिनो मे स्वदन्ताम् ॥ 30॥ शुचि रुचिरं मनोज्ञचरितं नलिनाक्षदया\- मृतसरसीरसार्द्रमनुरञ्जितमञ्जुरवम् । इदमिह पक्षपातमनिमित्तकमाद्रियते यदु गिरिहेमसानुरसिकं मयि हंसकुलम् ॥ 31॥ क्रेतुं नः प्रभवन्ति हन्त यतिराड्जन्मोत्सवोन्मस्तक\- प्रेमव्युत्क्रमनृत्यदार्यचरणोत्क्षिप्ता यदुक्ष्माभृतः । धूल्यो याः किल रङ्गवेङ्कटमुखश्रीदिव्यदेशाश्रितै\- रर्च्यन्ते नियमेन तीर्थवटिकारूपेण गोपायिताः ॥ 32॥ मधुरिपुजलनिधिदृगमृतवीचीकृतपरिचितिमुरुमणिगणकीर्णाम् । परिसरनतसुरसदसमुपासे यदुगिरितटभुवि तदजिरवेलाम् ॥ 33॥ ताम्बूलदर्पणपतद्ग्रहतालवृन्त\- भृङ्गारधौतवसनाभरणस्रगादीन् । आबिभ्रतो यतिपतिप्रणिधीन् विभोर्द्वि\- पञ्चाशतः परिजनप्रवरान् भजामः ॥ 34॥ द्रुहिणसनकयोगिनारायणात्रेयसंरक्षितं यतिपतिकृपयेह सर्वात्मसेव्यां दशां प्रापितम् । निगमशिखरवत् परब्रह्मगर्भं यदुक्ष्माधर\- प्रवणमनुभवेयमानन्दसंज्ञं विमानं मुहुः ॥ 35॥ शुभेदारस्निग्धाद्भुतमहितसंस्थानमभितः सरन्तीभिर्भाभिर्हरितयदशेषाश्च हरितः । परं ज्योतिः साक्षादकरवमिहानन्दनिलये विमाने मञ्जूषोन्मिषितमिव ?शातम्मरतकम् ॥ 36॥ युगपदुदितभास्वत्कोटिधामा सुधाब्धि\- स्नपित इव सुजातस्निग्धदिव्याद्भुतश्रीः । भुवनभवनभूषा ज्योतिषां ज्योतिरेष स्फुरति यदुमहीभृन्मौलिरत्नप्रदीपः ॥ 37॥ जगत्सम्भवक्षेमशिक्षादिदक्षं परं क्षोणिलक्ष्मीकटाक्षैकलक्ष्यम् । यदुक्ष्माधरे मोक्षदानैकदीक्षं महः पुण्डरीकाक्षमध्यक्षयामः ॥ 38॥ अये श्यामोदारः किमयममृताध्मातजलद\- स्तमालद्रुः किंवा पृथुलललितोद्दामविटपः । यदुक्ष्माभृत्सानुप्रगुणितविलासो नु कलमः किमु क्रीडाशैल श्रिय इह महानीलमहितः ॥ 39॥ दरीधर्ति नीलाद्रिलीलां मुकुन्दो बरीभर्ति हेमस्नुतां पीतवासः । वरीवर्ति चक्राम्बुजं पुष्पवत्तां चरीकर्ति शृङ्गश्रियं रत्नमौलिः ॥ 40॥ मुखाम्भोजासक्तः किमलकतमः कोपकलुषः किमु श्रीमच्चक्षुःस्वजनिवनोत्कः किमथवा । जगच्चक्षुः साक्षान्मिषति यदुशैलेशमकुटी\- मिषेण प्रत्यूषे तदिदमुपतिष्टेमहि महः ॥ 41॥ न्यञ्चन्मौलिमणिप्रभाविनमितं प्रोद्यन्मुखेन्दुद्युति\- प्रत्यावर्तितमूर्ध्वपुण्ड्रविमलच्छायाविभक्ताकृति । पार्श्वोच्छृङ्खलशङ्खचक्ररुचिभिः प्रायो विशीर्णं यदु\- क्ष्माभृद्वल्लभचूर्णकुन्तलतमः फालान्तमालम्बते ॥ 42॥ अमी यदुधराधरेश्वरकिरीटरत्नाकुराः परत्वमुखरामुहुर्मुहुरभीषयिप्यन्त नः । मृदुस्मितसुधारसोक्षितकटाक्षलीलायिता\- न्यकृत्रिमसुशीलतां सपदि नावदिप्यन् यदि ॥ 43॥ अनिमित्तदयामृतसिक्तमृदुस्मितचन्द्रिकमस्तसमस्ततमः । यदुशैलपतेर्मुखमिन्दुसखं प्रमदं मम दृक्कुमुदं कुरुते ॥ 44॥ दृशोर्विशालमायतं भ्रुवोश्च नीलमन्नतं स्मिते मृदूद्गतं सितं रदेषु सान्द्रमुज्ज्वलम् । स्फुरद्विकासि गण्डयोश्चलं विलम्बि कुन्तले । यदुक्षमाधरेशितुर्मुखं सुखं करोति नः ॥ 45॥ नीलभ्रूमरुकग्रमायतदृगम्भोजं मिषन्नासिका\- चाम्पेयं धवलोर्ध्वपुण्ड्रकपटोदञ्चच्छिखाकैतकम् । उत्फुल्लाधरपल्लवं क्षितिरमालीलोचितं कन्धरा\- काण्डोदञ्चि यदुक्षमाधरपतेर्मन्ये मुखं कन्तुकम् ॥ 46॥ स्फुरच्चक्षुर्मीनाच्छ्रवणललितावर्तमहिताद् यदुक्ष्माभृत्सानुप्रणयिमुखलावण्यजलधेः । सुबासूतेरोष्ठद्वयरुचिरवीची विषमिता\- दुदेति भ्रूवेलावनपिहितभागोऽलिकशशी ॥ 47॥ भ्रूमध्यतः प्रतिपदिन्दुकलावदात\- श्चेतो धिनोति तिलको यदुशैलबन्धोः । लालाटकान्त्यमृतसङ्ग्रहणाय लक्ष्मी\- निक्षिप्तमौक्तचवकश्रियमाददानः ॥ 48॥ भ्रूसेतुबन्धविधृताक्षितटाककुल्या कल्या कटाक्षसरणिर्यदुशैलनेतुः । निम्नोन्नतस्थलजलादिभिदानपेक्ष\- माप्लावयत्यमुमिमं करुणासकुल्या ॥ 49॥ अकस्मादस्माकं प्रचुरपरितापप्रशमनैः कटाक्षोर्मिक्षेपैरनवधिकृपासौरभवहैः । सुधासिन्धुः साक्षादयमिह यदुक्ष्माघरतटे स्वसेवासाम्राज्यौपयिकमभिषेकं वितनुते ॥ 50॥ तन्मन्दस्मितविस्मितं तदलकावर्तानुवृत्तं मुहु\- स्तद्बिम्बाधररागरक्तमनु तत्सौगन्ध्यसम्मोदितम् । तद्भ्रूविभ्रमलब्धविभ्रमशतं तद्द्दृक्तरङ्गोर्मिलं मच्चेतो यदुशैलवल्लभमुखच्छायोन्मुखं वर्तते ॥ 51॥ कर्णिकामकरयुग्ममुदग्रं कर्णपाशबडिशं विनिगीर्य । वेष्टते यदुगिरीशमुखांशूत्कृष्यमाणमिदमंसतटाकात् ॥ 52॥ पाञ्चजन्यमुपनीय सरूपं रूपसौष्ठवविवेचनचञ्चुः । यादवाचलपतिर्गलकम्बुं तारहारकलितं किमतानीत् ॥ 53॥ पार्श्वोदञ्चन्न्यञ्चत्कुञ्चद्भुजकल्पविटपमञ्जर्यः । शङ्खरथाङ्गगदाभयमुद्रा भद्राय यादवाद्रीन्दोः ॥ 54॥ श्रीभूमीकुचकुम्भनिर्भरपरीरम्भप्रमोदादिव श्रीदिव्यायुधभव्यभूषणपरामर्शावलेपादिव । तारुण्याद्भुतयौवनव्यतिकरोत्साहादिवामी यदु\- क्ष्माभृद्वल्लभबाहवः सुपृथुलोदग्राः परं जाग्रति ॥ 55॥ विटपाः किल कल्पपादपानां मधुपावर्जितपल्लवप्रसूनाः । यदुशैलपतेर्भुजाः सुवृत्ताः फलवर्गान् सुवतेऽत्र सूरिभोग्यान् ॥ 56॥ आभ्यामङ्कयतेति वोपनयतः श्रीशङ्खचक्रे उभा\- वेतावाश्रयतेति वक्ति गदया निर्दिश्य पादौ परः । मा भैष्टेत्यपरो व्यनक्ति यदुभूभृद्वल्लभास्मादृशा\- माद्याचार्य चतुर्भुजैः प्रगुणयस्याचार्यकप्रक्रियाम् ॥ 57॥ स्वतः श्यामोदारं तरुणतुलसीदामहरितं सितं मुक्ताहारैर्मणिवररुचा भास्वरमिदम् । रमापादालक्तारूणमिह यदुक्ष्माधरपते\- रुरश्चित्ते धत्ते मम रुचिविभेदान् नवनवान् ॥ 58॥ श्रीकान्तकल्याणगुणानुषक्तमुक्तावलीसंस्कृतदिव्यधाम । वक्षो यदुक्षोणिधरेश्वरस्य मन्ये परं व्योम परार्ध्यभूम ॥ 59॥ निगिरदपि जगन्ति क्षाममुद्यद्बुभुक्षं सुचरितसुतभिक्षास्वादसम्पूर्णकामम् । यदुवरणिधरेन्दोस्तुन्दमादौ यशोदा\- कलिवकिनकदामग्रन्थिलक्ष्म प्रतीक्षे ॥ 60॥ श्रीयादवाचलपतेः कल्येव लग्नं कक्ष्यावनद्धकनकत्सरुखड्गवल्लि । गाढं निकृन्तदिव निष्ठुरकर्मबन्ध\- निर्बन्धबन्धुरचतुर्विधदेहबन्धम् ॥ 61॥ विद्युद्भूम्ना तटित्वानिव नवतरणिच्छाययेवाञ्जनाद्रि\- र्वेलःहैमस्थलीभिर्जलधिरिव नभः सान्द्रसान्ध्यश्रियेव । आक्रीडः कर्णिकारैरिव कनककुथेनेव दन्तावलोऽसौ देवः पीताम्बरेण प्रथयति सुषुमां यादवक्ष्माधरेन्दुः ॥ 62॥ एवम्प्रायानुपूर्वी यदपि करिकरे स्निग्धता दूरदूरे रम्भास्तम्भे प्रसक्ता यदपि च कियती स्निग्धता क्वानुपूर्वी । स्यातां स्नैग्ध्यानुपूर्यौ कृतकमरतकस्तम्भके नो मृदुत्वं मन्ये मृग्योपमाने यदुशिखरिपतेरुरुकाण्डप्रकाण्डे ॥ 63॥ किं काहल्यौ किन्नु पूगीकुहल्यौ श्रीभूवाह्ये किं समीच्यौ कलाच्यौ । मुग्धस्निग्धोदारदिव्यानुपूर्व्यौ किंवा जङ्घे श्रीयदुक्ष्माधरेन्दोः ॥ 64॥ विभोः पादाम्भोजं तदिदमशरण्यैकशरणं परं प्राप्यं प्राप्तं यदुगिरिशिखाशेखरसखम् । यदामर्शादाशु द्रवति भृशमाकाशमवशा\- दपि ग्रावा जीवत्यपि मिषति दग्धामिषमपि ॥ 65॥ सुचरितसुमतिसहितपरचरणप्रणयमननुगुणमिव परिगणयन् । यदुगिरिपरिबृढचरणमशरणः शरणमगममिह परिचरणपरः ॥ 66॥ क्षमालक्ष्मीकल्पव्रततिविततां नातिशिशिरा\- मनुष्णामभ्यर्णोन्मिषदमृतसौगन्ध्यसुभगाम् । भकयध्वभ्रान्तिप्रभवपरितापप्रशमनीं श्रये पादच्छायां यदुगिरितटीकल्पकतरोः ॥ 67॥ उद्यन्मौलिमुदारफालमुचितश्चेतोर्ध्वपुण्ड्र शुभो\- दञ्चद्भ्रूलतमायतायतदृगम्भोजं सुजातस्मितम् । कम्बुग्रीवमुदग्रबाहुविटपं लक्ष्मीलसद्वक्षसं वन्दे सुन्दरमध्यमोरुचरण श्रीयादवाद्रीश्वरम् ॥ 68॥ उत्फुल्लपद्मपदमुल्लसदूरुकाण्डमुद्दामकाञ्चिमुपवीतसुवर्णचेलम् । आजानुबाहुमरुणाधरमायताक्षमाशास्महे सपदि यादवशैलनाथम् ॥ 69॥ शमयति तमः सूते सर्वं धिनोति शुभां धियं घटयति सतां सक्तिं दत्ते सदार्यसमाश्रयम् । भवपथपरिभ्रान्तिं रुन्धे व्यनक्ति परं पदं यदुगिरिशिखारूढं ज्योतिः किमप्यतिमानुषम् ॥ 70॥ अव्याजं दयते स्मरत्युपनयत्यालोकतेऽङ्गीकरो\- त्युत्सङ्गे कुरुते प्रसीदति मुहुर्मूर्वानमाजिघ्रति । आनन्दाननुभावयत्यभिमतैर्दास्यामृतैः प्लावय\- त्येष श्रीयदुशैलमङ्गलनिधिर्नारायणोऽस्मत्कुलम् ॥ 71॥ प्रेमार्द्राया कमलया क्षमया समेत मंसांसघट्टनरसोत्पुलकाङ्गभागम् । प्राग्दक्षिणे तदिह संयमिसार्वभौम\- सम्पत्प्रसूतमपरं वपुराविरस्ति ॥ 72॥ श्रीभूस्तनश्रुतिशिरोयतिशेखराङ्क\- श्रीयादवाचलशिखासुलभोपलग्भम् । आपन्नतापहरमाश्रितकामधेनु\- माशास्महे कमपि पूरुषमम्बुजाक्षम् ॥ 73॥ उत्तुङ्गं मकुटे विशालमलिके वक्रं भ्रुवोरायतं नेत्रान्ते रुचिरं कपोलफलके स्मेरं मुखाम्भोरुहे । स्फीतं वृक्षसि संस्थुलं भुजवने मृग्यं वलने सुसं\- श्लिष्टं पादयुगे यतीन्द्रहृदयावासं महः संश्रये ॥ 74॥ हस्तारविन्दकलिताभयशङ्खचक्र\- मब्जासनाहितपदाब्जमुदग्रमौलि । आविःस्मितं सुवदनं यतिराजसूनोः संस्थानमेव शरणं शरणार्थिनां नः ॥ 75॥ अञ्चत्किरीटमलकावृतफालमाय\- न्नेत्राब्जमङकुरितहासमुदग्रनासम् । विष्वग्भुजं विपुलवक्षसमीक्षिषीय सम्पत्सुतं तत इतः पुरतोऽभितश्च ॥ 76॥ जनो यत्सीमान्ते यतिनृपतिवार्तामहिमवित् कुटीं कुर्वन्नीष्टे परमपदवाटीवितरणे । तदर्यागारान्तावकरमपनेतुः किल समाः शतं भोगस्थानं मम भवतु नारायणपुरम् ॥ 77॥ अचिन्तयित्वा मद्वृत्तमालोक्याचार्यसन्ततिम् । दयानिधे निधेहि त्वद्दासदास्यश्रियं मयि ॥ 78॥ इति तिरुमलार्यकृतः श्रीयदुगिरिनारायणस्तवः सम्पूर्णः । स्तोत्रसमुच्चयः 2 (68) ## Proofread by Rajesh Thyagarajan, Divya KS \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}