% Text title : Yadunatha Suprabhatam % File name : yadunAthasuprabhAtam.itx % Category : vishhnu, suprabhAta % Location : doc\_vishhnu % Proofread by : Rajesh Thyagarajan % Description/comments : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal % Latest update : May 10, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yadunatha Suprabhatam ..}## \itxtitle{.. yadunAthasuprabhAtam ..}##\endtitles ## यामिन्यपैति यदुनाथ विमुञ्च निद्रा\- मुन्मेषमृच्छति तवोन्मिषितेन विश्वम् । जातः स्त्रयं खलु जगद्धितमेव कर्तुं धर्मप्रवर्तनधिया धरणीतले त्वम् ॥ 1॥ अश्रान्तसन्ततिभिराभरणप्रकाशै\- रारात्रिकं प्रमुखयन्त्य इवोपचारम् । इच्छन्ति ते प्रथमदृष्टिमनन्यलभ्यां पद्माननाः पदनिवेशितधन्यहस्ताः ॥ 2॥ वृद्धाः कथञ्चिदररं व्यतिभिद्य हैमं दौवारिकास्तव गृहीतसुजातवेत्राः । निर्गच्छतः प्रविशतश्च निशामयन्तो नाथ त्वदेकहृदया न भजन्ति तन्द्रीम् ॥ 3॥ विश्वैकतीर्थभजनेन विशुद्धिमन्तो निद्रोज्झिता निगमसीम्नि निशात्यये च । वैतानिकान् विधिवशेन विहृत्य वह्नीन् पुण्याशयाः परिचरन्ति पुरोधसस्ते ॥ 4॥ निद्रावशेन निभृतेक्षणमुत्थितानां चित्राणि मन्थरपदान्यपगत्वरीणाम् । काले गृहीतमुचिते रशनाः कथञ्चि\- न्मौनव्रतं जहति मुग्धवधूजनानाम् ॥ 5॥ सन्त्यज्यते तरलमौक्तिकजालदृश्यै\- स्तारागणैस्त्रिदशवर्त्म तमालनीलम् । पद्मापतेरमृतनिर्मथनावसाने दुग्धाम्बुराशिपृषतैरिव रूपमग्र्यम् ॥ 6॥ नाथ स्फुरन्त्युपयति द्युमणिप्रकाशे न ज्योतिरिङ्खणगणा न च तारकाद्याः । तेजस्विनोऽपि तमसैव समृद्धिमन्त\- स्त्वत्सन्निधौ मुषितभास इव त्वदन्ये ॥ 7॥ आनर्तितान् सललितं दिवसावसाने वाचालरत्नवलयैर्निजहस्ततालैः । निद्रालसान् मृगदृशो गृहनीलकण्ठा\- नावासयष्टिशिखरादवरोहयन्ति ॥ 8॥ नृत्यन्त्युदीरितघनक्रमसामकाण्डे नेदीयसीं तव निशम्य विभातनान्दीम् । चित्रातपत्रपरिमण्डलचारुबर्हाः शृङ्गारयोनिशरपत्ररुचो मयूराः ॥ 9॥ निर्गत्य चित्रगरुतो निलयान्तरेभ्यः तारस्वनास्तरुणविद्रुमताम्रचूडाः । रत्नाङ्गणेषु रमणीभिरवेक्ष्यमाणाः क्रीडारणं विदधते कृकवाकुवर्याः ॥ 10॥ प्राप्तस्तुलां हरितकोमलबाह्यपत्रैः किञ्चित्परिस्फुरितशोणमुखैः सरोजैः । वामभ्रुवां वलयपङ्क्तिषु सञ्चरन्त्यो मञ्जु क्वणन्ति मणिपञ्जरशारिकास्ते ॥ 11॥ प्रत्यक्षिते तमसि यास्यति विप्रकर्षं सम्भिन्नभानुमति सम्प्रति जीवलोके । गङ्गायमानसलिलं निजरश्मियोगात् सिष्णासयेव सितभानुरुपैति सिन्धुम् ॥ 12॥ प्रत्यूषधर्मसमयेन समग्रधाम्ना शोषं व्रजत्यमृतरश्मिमयूखपूरे । अह्नाय कैश्चिदभिघातमवाप्नुवन्त्य\- स्ताराः प्रयान्ति विलयं तनुबुद्बुदाभाः ॥ 13॥ पत्युस्त्विषां प्रजहतः प्रथमान्धितल्पं सन्ध्यासरोरुहदृशः प्रथमोत्थितायाः । सीमन्तिते तिमिरकुन्तलमध्यभागे सिन्दूरराजिरिव भाति मयूखरेखा ॥ 14॥ ज्योत्स्नापदेशमवधूय सितोत्तरीयं स्तोकावशेषितसदाभरणप्रबन्धा । अङ्गीकरोत्यरुणभावितमङ्गरागं प्राचीदिशा दिनपतिं परिभोक्तुकामा ॥ 15॥ निर्णिज्य सम्प्रति निशाङ्गनिवेशलग्नं कालेयपङ्कमिव सन्तमसं कलङ्कम् । क्षोणीभृतामरुणदीधितयोऽनुरक्ताः पादानलक्तकरसैरिव रञ्जयन्ति ॥ 16॥ प्रादुर्भविष्यति चराचरजन्तुवर्गे प्राप्तारुणेन विधुना तमसा च वेला । आभाति भावितपरस्परदेशयोगा\- न्मायाविभक्तिरिव लोहितशुक्लकृष्णा ॥ 17॥ उन्निद्रपद्मनयनः सुभगोत्पलाभः सम्भावितो मुनिगणैरुपपन्नबोधैः । रागोत्तरां श्रियमवाप्य रथाङ्गशोभी जातः स एष समयो जगदेकसेव्यः ॥ 18॥ नीतः श्रमं निहतरात्रिवरूथिनीक\- श्चन्द्रातपत्रविनिपातविलुप्तभूमा । प्रत्यूषवैरिविभवेन पराहतात्मा कालप्रतीक्ष इव गच्छति कामवीरः ॥ 19॥ योऽसौ जनस्य दिशतीव सुधानिधानं जातध्वनिः श्रुतिषु जागरदुन्दुभिस्ते । मन्ये स एव मदनस्य निशाचरस्य स्वच्छन्दसौप्तिकनिवृत्तिमभिव्यनक्ति ॥ 20॥ अन्तर्बहिश्च तमसा परिमुच्यमाने जागर्यया जगति सम्प्रति दीप्यमाने । पञ्चायुधश्चिरमपि क्रमशान्तिमिच्छन् निद्रामुपैति हृदयेषु नितम्बिनीनाम् ॥ 21॥ अग्रेभवन् गुरुरिव स्वयमानकाना\- मादिष्टसंसदिव कन्थरया तवैषः । व्यक्तप्लुतेन निनदेन विशुद्धवर्णः प्रस्तौति नाथ निगमान् प्रतिबोधनार्हः ॥ 22॥ मुग्धाः स्त्रमुष्टिपरिमेयमनोज्ञमध्याः पर्यायचापलतिका इव पञ्चबाणः । प्रास्थानिकप्रणयदुर्विनयोपशान्त्यै प्रत्यक्षयन् प्रतिनिवर्तयतीव यूनः ॥ 23॥ अन्तश्चकासदसितोत्पलमङ्गयोगाद् भासोन्मदेव परिमीलिततारकार्था । निष्पीतकान्तिमकरन्दरसं प्रतीच्यां नीहारमानुचषकं निदधाति सन्ध्या ॥ 24॥ दृष्ट्वा निमीलितवतीं नियतिप्रभावा\- दात्मप्रियां कुमुदिनीमवधूतधमा । च्योतत्तुषारनयनोदकबिन्दुरिन्दुः प्रस्थानमिच्छति महत्प्रतिपन्नदैन्यः ॥ 25॥ भोक्तुं दिवं निजवियोगविलुप्तदीप्तिं प्रागेव तीव्ररुचिना प्रहितेव सन्ध्या । मालिन्ययोगमपनीय करावमर्शैः प्रायो यथार्हमनुलिम्पति कुङ्कुमेन ॥ 26॥ अर्थेन पाटलमनूरुकरानुषङ्गा\- दर्थान्तरेण मणिमेचकमन्तरिक्षम् । अस्पृष्टतापमधिरोहति निस्तमस्कं संवीतपीतवसनेन तुलां त्वयैव ॥ 27॥ पद्मापदाम्बुरुहयावकपिङ्गधाम्ना भासा नितान्तमुदयान्तरितस्य भानोः । आरज्यते गगनमद्य जगत्प्रसूते\- र्नाभीसरोरुहभुवा रजसेव गात्रम् ॥ 28॥ दग्धुं तमो दनुजवृन्दमिवाम्बुराशे\- रुत्तस्थुषो मधुरिपोरिव तिग्मधाम्नः । उन्मेषिणी सुमनसामुदिता पुरस्ता\- च्चक्रप्रभामनुकरोति मरीचिमाली ॥ 29॥ दृष्टिद्वयं नियतकालमिदं प्रजाना\- मेका निमीलति तथोरितराप्यलक्ष्म्या । तत्तादृशोस्तव दृशोर्युगपत्प्रबोधा\- दालोकयोगमनघं भजतां त्रिलोकी ॥ 30॥ प्राचीनशैलविषये प्रचुरांशुरेखां सन्ध्यादशामरुणरागघृतावसिक्ताम् । कालो निधाय सृजतीव शनैस्तदन्ते तिग्मद्युतिं त्रिभुवनैकमहाप्रदीपम् ॥ 31॥ पर्याप्तरश्मिनिकरेण सुवृत्तभूम्ना सूर्येन्दुबिम्बयुगलेन समस्थितेन । आभाति कालवणिजा परिकल्प्यमाना नक्तन्दिवक्षणतुलेच नमःस्थलश्रीः ॥ 32॥ नैशं तमः क्षिपति नन्दितचक्रवाके पद्मानि बोधयति भावितमित्रभावे । दृष्टिं प्रसाधयति दर्शितसत्पथेऽस्मिन् दोषोल्बणा कुमुदिनी बहुमानशून्या ॥ 33॥ पादस्पृशां दिशति भूमिभृतां प्रकाशं सत्त्वं समेधयति सद्भिरुदीरितार्घ्यः । तेजोगणानपि तिरस्कुरुते स्वदीप्त्या चक्रप्रियस्त्वमिव सम्प्रति चण्डभानुः ॥ 34॥ आजानपाण्डरतनुः परभागमृच्छन् नीलाम्बरद्युतिमुषा निजलाञ्छनेन । स्फीताकृतिः परिगतो मदरागलक्ष्म्या वीर त्वदग्रज इवैष विभाति चन्द्रः ॥ 35॥ सन्ध्योपरागसमयं प्रतिलभ्य पुण्यं स्नातुं निशा गगनसौधतलावतीर्णा । आरक्तरूपमवलम्बयता कराग्रं पत्या सह प्रविशतीव परं समुद्रम् ॥ 36॥ देव त्वयीव दिवसागमजागरूके संरक्तविश्वमुदयं सवितर्युपेते । अस्तं शनैरभिपतन् भजते मृगाङ्क\- स्त्वद्वैरिवारवनितावदनेन्द्ववस्थाम् ॥ 37॥ राजास्तमेति सुहृदा मदनेन सार्धं दीनाकृतिः कुमुदिनी दृढबद्धकोशा । वैरी समेति विषमाश्व इतीव भीता छायाच्छलेन भजते गगनं त्रियामा ॥ 38॥ आमृश्य रात्रिमरुणोदयजातपुष्पां प्राप्तानुताप इव सत्पथलङ्घनेन । ज्योत्स्नांशुकं द्विजपतिः परिधाय नूनं व्रीडानतो विशति वारिनिधिं विवर्णः ॥ 39॥ अभ्येति भानुरुदयाद्रिमसह्यतेजाः स्थातुं स एष समयो न ममेति पश्यन् । प्रायः समाश्रयति पाशभृताभिगुप्तं तारापतिश्चरमसागरतोयदुर्गम् ॥ 40॥ मूले मनाग् भवति मुञ्चति पूर्वभागं शैथिल्यमृच्छति तमालरुचिस्त्रियामा । आकृष्यते चरमशैलवने विहर्तुं सीरायुधेन यमुनेव सुधांशुनेयम् ॥ 41॥ प्रस्थानकालभजनात् परितोषितेन ज्योत्स्नात्मिकां हरिवधूसहजेन दत्ताम् । प्रायेण नाकवनितानखदीप्तिलक्ष्यां शेषापटीं चमरभूभृदसौ दधार ॥ 42॥ सूक्ष्माभिरामनिजदीधितिसूत्रलम्बी पर्यन्तलग्नतिमिरुलकदर्शनीयः । सिन्दूररञ्जित इवैष विभाति लक्ष्म्याः सीमन्तमौक्तिकमणिः प्रतिभाति चन्द्रः ॥ 43॥ प्रालेयरूषितमिदं प्रथमेतराब्धौ मग्नैकदेशमनुयाति मृगाङ्कबिम्बम् । मानच्छिदां मकरकेतनसायकानां शाणोपलं चिरनिघर्षणकर्शितार्थम् ॥ 44॥ आदौ वराभमुदितं शरपाण्डुमध्ये पश्चान्मधूकपरिधूसरमिन्दुबिम्बम् । सम्पद्यते पुनरदृष्टतमामवस्थां कालार्पितं करजचिह्नमिव क्षपायाः ॥ 45॥ नैशं तमिस्रमरुणेन विलुप्तसारं निःशेषयन्नयमुदेति मयूखमाली । मत्सेवनेन पुरतो मुषितैकदेशं विद्यावतां व्रजिनरशिमिवान्तरात्मा ॥ 46॥ उद्गच्छता पुरुषकेसरिणेव पूष्णा काले तमो विदलितं करजैः प्रवालैः । गाढं हिरण्यकशिपोरिव गात्रमन्यत् सन्ध्याच्छलेन रुधिरं क्षरतीव सान्द्रम् ॥ 47॥ प्राप्तोदयस्य तपनस्य तवेव धाम्ना क्षिप्तो गुहान्तरनिरुद्ध इवान्धकारः । विश्वावलोकननिरोधवियातवृत्ते\- रत्याहितस्य परिपाकमिवैष भुङ्क्ते ॥ 48॥ मग्ना चिरं महति सन्तमसाम्बुराशौ दंष्ट्राभिरामरुचिना दिवसागमेन । उत्क्षिप्यते दनुजशोणितलोहितेन प्रायो वराहवपुषा विभुनेव भूमिः ॥ 49॥ निद्रामपास्य तमसा च दृशो निरोधं प्रत्यङ्मुखं प्रथमतः प्रथयन् प्रकाशम् । निःश्रेयसप्रतिपदेन निजेन धाम्ना विश्वं समाधिरिव दर्शयते विवस्वान् ॥ 50॥ आशापरीतमविवेकमिवान्धकारं शङ्काशतास्पदमलक्षितसर्वतत्त्वम् । निर्धूय सम्प्रति निशामिव बाह्यविद्यां तत्त्वावसाय इव भाति विभातकालः ॥ 51॥ निर्विश्य चन्द्रसितपद्मरसं निशात्मा लोलम्बजातिरभितो लुलितान्यपुष्पा । त्वद्वक्त्रचन्द्रनिरपायरसानिदानीं पद्मानुपैति परितोषितराजहंसान् ॥ 52॥ नात्यन्ततः कुमुदिनी प्रतिपन्ननिद्रा नातीव बोधमुपयाति सरोजिनी च । एतेन नूनमनयोरविशेषदृश्वा नाथानुवृत्तिनियतेव भवत्यवस्था ॥ 53॥ पर्यस्यता सुरभिपद्मपरागजालं पक्षानिलेन परिधूननसम्भवेन । सन्धुक्षयन्ति मकरध्वजहव्यवाहं शान्तं पुनः पुनरमी सरसीषु हंसाः ॥ 54॥ कालोत्थिताः स्थितिभृतो गुणयन्त्रितत्वाद् दानोदकार्द्रकरपुष्करदर्शनीयाः । सम्भावयन्त्यभिमुखाः समयोपयातान् भृङ्गान् वनीपकजनानिव वारणेन्द्राः ॥ 55॥ गञ्जामुपेत्य मदकुञ्जरगण्डपालीं मत्तान् समीक्ष्य मधुपान् परिघूर्णमानान् । शुद्धानि हन्त कुमुदानि तमस्यपेते भूयस्तदन्वयभयादिव सङ्कुचन्ति ॥ 56॥ सत्त्वक्षमाधिकतया शयिताः पृथिव्यां निद्रामयीं व्यपगमय्य निजामविद्याम् । निःसङ्गवृत्तिनियताः स्थिरसंयमार्हा मुञ्चन्ति सम्प्रति मदं मुदिता गजेन्द्राः ॥ 57॥ शैब्यादयस्तव हयाः समयप्रबुद्धा\- चत्वार एव निगमा इव मूर्तिमन्तः । आवर्तयन्त्यतनुहेषितवीचिभेदै\- र्वैरात्रिकं वटुभिरध्ययनं प्रवृत्तम् ॥ 58॥ आयोधने विहरणे व्यवधानवन्तः प्राज्यैः परिच्छद परिष्करणोपचारैः । संयोजयन्ति रथयोगविदः शताङ्गं तार्क्ष्यं द्वितीयमिव सारथयस्त्वदीयाः ॥ 59॥ निद्राविशेषविगमेऽपि मद्रानुषङ्गा\- न्मन्दं दृशो मुकुलयन्ति मदावलेन्द्राः । एषामनूरुकिरणैररुणीकृतानां सप्तस्रुतां भवति सान्ध्यपयोदलक्ष्मीः ॥ 60॥ आलक्ष्यदूरमवरोधगृहादमुष्मात् स्वाभाविकं वदनमारुतसौरमं ते । अम्भोरुहाङ्कणमपत्रपयन् समीरो मन्दं परिभ्रमति मन्दिरदीर्घिकासु ॥ 61॥ आघूर्णितानि मृदुना पवनेन पद्मा\- न्यादेशयन्ति मदलेशमयीमवस्थाम् । निर्गच्छतां तव च वारवधूजनानां निद्रावशेषकलुषाणि विलोचनानि ॥ 62॥ रेणूत्कराः सरसिजोत्पलकैरवाणां कुर्वन्त्यनूरुतिमिरेन्दुरुचिप्रकाशाः । प्रायः समुद्रतरुणीपरिकर्मभूतां चर्चां नवीनघुसृणागरुचन्द्रनानाम् ॥ 63॥ अध्यासितं कुमुदतल्पमपोह्य काले पद्मोत्पलानि शनकैः श्रियमाव्रजन्तीम् । सञ्जीवयन्त्यलघुचामरदर्शनीयैः पक्षैः स्वयं परिजना इव राजहंसाः ॥ 64॥ प्रत्यूषलक्षणरसायनसम्प्रयोगात् ?प्रालेयरश्मिमहसाजरसेव मुक्तः । पद्मोत्पलप्रभृतिभिः परिकर्मवत्यो गृह्णन्ति यौवनदशां गृहदीर्घिकास्ते ॥ 65॥ औद्यानिकीषु सुमनःस्वनवाप्तपूर्व नूनं सरोरुहवनेषु च नूतनेषु । आदित्सते वदनमारुतसौरभं ते शय्यानिकायमभितो विहरन् समीरः ॥ 66॥ अर्च्यस्य सम्प्रति सतामवगाढतीर्था मन्ये प्रगृह्य नलिनी मकरन्दमर्घ्यम् । व्यक्तद्विरेफनिनदा विहिताभिमुख्या पत्युस्त्विषां प्रणयतीव करप्रसारम् ॥ 67॥ ज्योत्स्नासखीं कुमुदिनीं भ्रमरः प्रहृष्यन् निर्विश्य नित्यपरिशुद्धरुचिं निशायाम् । रागादुपैति नलिनीं रजसाभिजुष्टां किं नाम नाचरति मन्मथहस्तवर्ती ॥ 68॥ सन्ध्याच्छलेन पुरुषोत्तम सम्प्रतं ते सैवाधुना भृगुसुता तमसां निहन्त्री । भूयः समुत्थितवती घृतपुण्डरीका भोगाय सागरगृहाद् भुवनैकयूनः ॥ 69॥ चन्द्रातपत्रिदिवशैवलिनीप्रवाहे मग्नोत्थितां कमलिनीमुपसेवमानाः । प्रत्यग्रभिन्नमुकुलप्रसृतैः परागै\- रुत्थापयन्त्यगरुधूपमिवोत्पलिन्या ॥ 70॥ पौरन्दरीं दिशमनूरुनिबद्धरागां दृष्ट्वा तथा परिणमत्यपरा दिशापि । स्त्रीणां गतानुगतिकप्रतिमत्तिभाजां ख्यातं ततो भवति कामितकामिनीत्वम् ॥ 71॥ निद्रायते कुमुदिनी चिरसम्प्रबुद्धा सुप्ता प्रबोधमुपयाति सरोजिनी च । यामेषु वृत्तिमनयोरधिगम्य नूनं शिष्यायितं त्वदवरोधनितम्बिनीभिः ॥ 72॥ मित्रस्य लुप्ततमसोऽप्यतिरागभाजः सम्प्रोक्षणं मम न युक्तमितीव मत्वा । मीलत्यसौ कुमुदिनी सह तारकाभिः प्राप्तं व्रतं तदिह राजपरिग्रहाणाम् ॥ 73॥ आमोदयोगमवशात् सहसाश्रयन्ते पत्युस्त्विषां तव च पादनिषेवणेन । क्षिप्तास्त्वया हृदि गृहीतशुचः क्षितीन्द्राः स्वान्तर्निविष्टमधुपाश्च सरोजकोशाः ॥ 74॥ आविःस्मितैरमरसिन्धुतरङ्गकल्पै\- राकेकरप्रियतमाजनदृष्टिभोग्यैः । त्वत्सौखशायनिकसूरिङ्गणेन सार्धं निर्वेशयोगमुपयाम निरीक्षणैस्ते ॥ 75॥ अधिगतनिलयानामौपवाह्यद्विपानां मदपयसि वितत्वन् मज्जनोन्मज्जनानि । प्रवहति पवमानः स्पन्दयन् मन्दमन्दं परिणमदरुणिम्नः पङ्कजारण्यकोशान् ॥ 76॥ उपवनमधुपानामुन्मदैः स्वैरगीतै\- स्तनुमरुदुपदिष्टोश्चारुलस्यैर्लतानाम् । दरविलुषितदानैर्दन्तिनां कर्णतालैः समयसमुचितं ते भाति सङ्गीतकृत्यम् ॥ 77॥ हरति रतिविहारैरर्धविस्रंसितानां युवजनहृदयानि श्रान्तपञ्चायुधानि । उपहितगुणमारादुत्थिताभिर्वधूभिः कुटिलनियमिताग्रं गुम्फनं चूलिकानाम् ॥ 78॥ क्षितिरियमवधूतध्वान्तनीलोत्तरीया विकसितमुखपद्मा व्यक्तसन्ध्याङ्गरागा । अभिमतकरदानान्निर्यपेक्षा त्वदन्यै\- रनुभवितुमिव त्वां दर्शयन्त्यात्मरूपम् ॥ 79॥ मधुन इव दयायाः सामरस्यं दधानैः कमलवनमनन्यां कान्तिमध्यापयद्भिः । फणिपतिरमणीयं देवपर्यङ्कमुज्झन् परिणमय शुभं नः पावनैरक्षिपातैः ॥ 80॥ दिनमुख इति नाम श्रावितः सूतपुत्रै\- रभजत जितनिद्रो जागरं यादवेन्द्रः । सरिदुपगमकाले साधुसंरक्षणार्थी मुनिभिरिव स एव स्तूयमानो मुकुन्दः ॥ 81॥ धनमिव निगमानां धर्ममुत्तम्भयिष्यन् त्रिजगदनुविधेयं कर्म निष्पाद्य सान्ध्यम् । सितगुणपरिधानैः सेवितो मन्त्रिमुख्यै\- रलमकुरुत नाथो हैममास्थानपीठम् ॥ 82॥ इति श्रीयदुनाथसुप्रभातं सम्पूर्णम् । स्तोत्रसमुच्चयः 2 (69) ## Proofread by Rajesh Thyagarajan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}