% Text title : Yadigirisha Suprabhatam % File name : yoganarasiMhasuprabhAtam.itx % Category : vishhnu, dashAvatAra, suprabhAta % Location : doc\_vishhnu % Proofread by : Venkata Surya Jagannadha Rao Garimella, NA % Latest update : May 31, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yadushaila Yoganarasimha Suprabhatam ..}## \itxtitle{.. यदुशैलयोगनरसिंह सुप्रभातम् ..}##\endtitles ## | शुभमस्तु । जग्गू श्री वकुलभूषणकवि विरचितं यदुशैलयोगनरसिंह सुप्रभातं श्रीमते रामानुजाय नमः । श्रीमते नरसिंहाय नमः । कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ 1॥ उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ 2॥ स्मृत्वा तातवधं स्वकारणभवं खिद्यन्नटन्भूतलं प्रह्लादः प्रतिपद्य पर्वतममुं मोमन्तमन्तर्मुखः । सालग्रामतनुं तनुं नरहरे भोस्त्वां निधाय क्वश्चित् स्नात्वैत्य त्वददर्शनात्स्तुतिपरस्त्वामाप सूषोऽस्तु ते ॥ 1॥ योगीन्द्रमानससरोवरराजहंस यद्वद्रिशृङ्गतटकन्दर भव्यवास । योगासनप्रकटिताश्रितकाङ्क्षितार्थ\- दानात्तयोग नृहरे तव सुप्रभातम् ॥ 2॥ प्रह्लादरक्षणकृते नरसिंहरूपः स्तम्भोदरान्ननु झडित्युदभूर्मुरारे । भक्तार्थमेवमविचिन्तितचित्रवेषः भासि प्रभो नरमृगेन्द्र तव प्रभातम् ॥ 3॥ चक्रायुधोऽपि नखदारितशत्रुवक्षाः चन्द्राननोऽपि धृतसिह्यमुखो मुकुन्द । कण्टार्पितायतसिरो वनमाल्यपीदं भक्तार्थमेव ननु ते नृहरे प्रभातम् ॥ 4॥ प्रह्लादभक्तिभरवश्यमना मुरारे तत्प्रार्थनानुगुणमत्र नृसिंहरूपः । अर्च्याकृतिर्विलससि प्रतिपन्नयोगः वात्सल्यमाश्रितजने बत ते प्रभातम् ॥ 5॥ उत्तुङ्गशृङ्गमधिरुह्य कुतस्स्थितोऽसि वृद्धोऽपि दूरगत भक्तजनेक्षणार्थम् । किंवा सुदृष्टचर एव जरत्स्वभावः वात्सल्यकार्यमिदमच्युत ते प्रभातम् ॥ 6॥ कल्याणदिव्यसरसीप्रतिबिम्बितोऽयं यद्वद्रिशृङ्गविततोच्छ्रितगोपुरोऽपि । प्रातः पवित्रसलिले ननु मज्जतीव श्रीमन्नृसिंह तदभूत्तव सुप्रभातम् ॥ 7॥ श्रीयादवाद्रिरमणीयविशालसानु\- वृक्षेषु सुप्तिमपहाय पतत्रिणोऽपि । कूजन्ति कर्णमधुरं तव जागराय यद्वद्रिदीप नृहरे तव सुप्रभातम् ॥ 8॥ त्वय्याहिताखिलभरा मनुजास्सभक्ति कल्याणतीर्थमवगाह्य धृतोर्ध्वपुण्ड्राः । त्वन्मन्दिराङ्कणतटे फलपुष्पहस्ताः तिष्ठन्ति नाथ नृहरे तव सुप्रभातम् ॥ 9॥ प्रालेयशीतलतरङ्गवहाष्टतीर्थ\- पूताम्बुशीकरकणोद्वहनातिमन्दः । सानुप्ररूढसुमसन्ततिगन्धवाही वाति प्रभो मरुदये तव सुप्रभातम् ॥ 10॥ तीर्थाभिषेकसमये नरसिंह सान्द्र\- हारिद्रचूर्णपरिकर्मितसर्वगात्रः । साक्षाद्गुहान्तरगतो व्रत केसरीव संदृश्यसे यदुगिरौ तव सुप्रभातम्ः ॥ 11॥ भक्तार्थमेव यदुशैलतटे निषण्णः वात्सल्यसोढजनतारचितापराधः । सौलभ्यकृष्टजनचित्तविलोचनोऽसि श्रीमन्नृसिंह यदुशैलपते प्रभातम् ॥ 12॥ अष्टोत्तरोत्तमशतस्थलसारभूते विख्यातदक्षिणबदर्यभिधे मनोज्ञे । श्रीयादवाचलतटे कृतसन्निधान योगासनस्थ नृहरे तव सुप्रभातम् ॥ 13॥ धृत्वात्मपाणियुगलेन च शङ्खचक्रे हस्तद्वयेन परिदर्शितपादपद्मः । (पादयुग्मः) एतद्वयाङ्कितभुजा इदमाश्रयध्व\- मित्यादिशस्ययि किमत्र हरे प्रभातम् ॥ 14॥ मर्त्यालिदुष्कृतगजव्रजपिङ्गदृष्टे पञ्चाग्र्यभागवतसेवितपादपद्म । भक्तार्पिताखिलपरिष्करणोज्वलाङ्ग यद्वद्रिनाथ नृहरे तव सुप्रभातम् ॥ 15॥ वृक्षात्मतामुपगता इह सूरयोऽपि पुन्नागचम्पकरसालमुखस्वरूपाः । शाखाभुजाग्रविधृतप्रसवाः पिकालि\- नादोच्चसाममुखरास्तव सुप्रभातम् ॥ 16॥ वक्षस्स्थलेन कमलां सततं वहन्सन् योगैकसक्तहृदयोऽसि विचित्रमेतत् । भक्तेष्टदः पुरुषकारमपेक्षसे वा नूनं नृसिंह यदुशैलपते प्रभातम् ॥ 17॥ योगासनस्थमुरुलम्बितजानुबाहुं स्तोकावनम्रवदनं कुटिलभ्रुवञ्च । पृच्छन्तमागतसुखागमनन्त्विव त्वां पश्यामि नाथ नृहरे तव सुप्रभातम् ॥ 18॥ रामानुजार्यहृदयातुलमोददायिन् श्रीवैष्णवारिनृपचोलनिषूदनेन । श्रीभाष्यकारकृतमङ्गलसन्नुताद्य श्रीयादवाद्रिनृहरे तव सुप्रभातम् ॥ 19॥ शान्तिर्मुखे नयनयोरपि सन्निधत्ते पाणिद्वयं पदयुगं परिदर्शयत्ते । भक्तालिसंश्रयणयोग्यमितीव शंसत् भाति प्रभो नरमृगेन्द्र तव प्रभातम् ॥ 20॥ हत्वारिमप्यपरिहार्यरुषा तदीय\- रक्तं पिबंश्च सिरयाभवमावृतोराः । इत्यात्मशान्तिमधिगन्तुमिवासि योगे श्रीयादवाचलतटे नृहरे प्रभातम् ॥ 21॥ लोके प्रतिक्षणमपि प्रतिपत्तुकामाः भोगान्नरा दुरितसन्ततिमाचरन्ति । उत्तिष्ठ वत्सलतया तदिह क्षमस्व श्रीयादवाद्रिनृहरे तव सुप्रभातम् ॥ 22॥ पूर्वं रुषा परुषरूपमियं समेत्य मां शान्तचित्तमतनोत्सकलेक्षणार्हम् । एवं विचिन्त्य किमु वक्षसि पङ्कजाक्षीं धत्से श्रियं यदुगिरीश तव प्रभातम् ॥ 23॥ दानव्रताध्वरतपःप्रभृतेः फलं यत् त्वन्नामसंस्मरणमात्रत एव भक्त्या । आप्नोति तद्दुरितनाशमवाप्य मर्त्यः श्रीमन्नृसिंह भवती भवतु प्रभातम् ॥ 24॥ रक्षार्थमेव नृहरे त्वयि जाग्रतीह पापात्मकोऽपि धुतभीतिरहं प्रहृष्टः । नैर्भर्यलब्धलघुहृच्छरणं गतोऽस्मि त्वत्पादपद्मयुगलं तव सुप्रभातम् ॥ 25॥ लोके स्वभावमपहाय न किञ्चिदस्ति सङ्कल्प एवं तव तादृश इत्यवैमि । संस्कारमग्नमतिरस्म्यत एव नाथ त्रायस्व पापिनममुं नृहरे प्रभातम् ॥ 26॥ त्वत्पादपद्मयुखले सुदृढा नृसिंह भक्तिर्न मे हृदि न च व्रतदाननिष्ठः । कैङ्कर्यबुद्धिरपि जातु न मे प्ररूढा त्रायस्व मां करुणया तव सुप्रभातम् ॥ 27॥ श्रीवैष्णवाग्र्यकुललब्धजनिस्तु सोऽयं रामानुजार्यचरणाश्रयणैकभाग्यः । इत्यादरेण सुविचिन्त्य मयि प्रसीद श्रीमन्नृसिंह तव सम्प्रति सुप्रभातम् ॥ 28॥ पूर्वानुवृत्तगुरुसन्ततिमङ्गलोक्ति\- संस्तूयमान यदुशैलपते नृसिंह । तन्वन्स्वयं भुवनमङ्गलमादिमूर्ते विश्वात्मको विलससीह तव प्रभातम् ॥ 29॥ वेदान्तवेद्य निरवद्यगुणाम्बुराशे लक्ष्मीविलासनिलयायितरम्यवक्षः । पीताम्बरोरुरुचिपिङ्गलकेसरौघ श्रीयादवाचलपते नृहरे प्रभातम् ॥ 30॥ कल्याणरूपमशरण्यशरण्यमीड्यं कारुण्यमात्रकृतसर्वजगत्प्रसूतिम् । ब्रह्मेन्दुशेखरसुरेशसमर्चिताङ्घ्रिं त्वां द्रष्टुमस्मि ननु दर्शय ते प्रभातम् ॥ 31॥ आराधनाय तव नाथ सुवर्णपूर्ण\- कुम्भप्रसूनतुलसीदलधूपदीपाः । सज्जा द्विजांश्च निगमस्वरमञ्जुकण्ठा\- स्तिष्ठन्ति जागृहि हरे तव सुप्रभातम् ॥ 32॥ \section{ma~NgalAshAsanam} क्षपिताश्रितदुःखाय रक्षादक्षाय साक्षिणे । ओंकाररूपिणे तस्मै नरसिंहाय मङ्गलम् ॥ 1॥ उद्गिरत्यखिलान्लोकान्संवर्ते ग्रसते च यः । उग्राय नरसिंहाय तस्मै स्यान्नित्यमङ्गलम् ॥ 2॥ सर्वैरवध्यं दैत्येशं तीक्ष्णाग्रैर्नखरैस्तु यः । विदार्याऽहन्नुरोदेशे तस्मै वीराय मङ्गलम् ॥ 3॥ पद्भ्यामाक्रम्य पातालं शिरसा त्रिदिवं तथा । अष्टदिग्बाहुदण्डो यस्तस्मै भद्रञ्च विष्णवे ॥ 4॥ तेजसा यस्य चन्द्रार्कनक्षत्रग्रहवह्नयः । ज्वलन्ति तस्मै ज्वलते नरसिंहाय मङ्गलम् ॥ 5॥ विनेन्द्रियाणि सर्वत्र सर्वं जानाति सर्वदा । यस्सर्वतोमुखाय स्यात्तस्मै भद्रं रमाजुषे ॥ 6॥ सटातटिज्ज्वलज्जिह्वस्तीक्ष्णदंष्ट्रात्विहुज्वलः । यो भाति नरसिंहाय तस्मै स्यान्नित्यमङ्गलम् ॥ 7॥ यन्नामस्मरणाद्भीता भूतवेतालराक्षसाः । रोगा नश्यन्ति तस्मै स्याद्भीषणाय च मङ्गलम् ॥ 8॥ यं समाश्रित्य सर्वोऽपि सकलं भद्रमश्नुते । श्रिया जुष्टाय तस्मै स्याद्भद्राय च सुमङ्गलम् ॥ 9॥ साक्षाद्विपक्षं मृत्युञ्च भक्तानां यो विनाशयेत् । मृत्योश्च मृत्यवे तस्मै नरसिंहाय मङ्गलम् ॥ 10॥ यस्मै कृत्वा नमस्कारं विधायात्मनिवेदनम् । त्यक्तदुःखो नरः कामानश्नुते तं नमाम्यहम् ॥ 11॥ दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः । अतोऽहमपि ते दास इति मत्वा नमाम्यहम् ॥ 12॥ आधिव्याधिमहाभीतिमहादुःखनिवारक । अपारकरुणासिन्धो दिव्यसिंह नमोऽस्तु ते ॥ 13॥ पूर्वाचार्यकृतैर्भक्त्या मङ्गलाशासनैश्चिरात् । स्तूयमानाय तस्मै स्यान्नरसिंहाय मङ्गलम् ॥ 14॥ फलश्रुतिः \- सुप्रभातमिदं भक्त्या प्रातरुत्थाय यः पठेत् । आयुरारोग्यमैश्वर्यं सोश्नुते हर्यनुग्रहात् ॥ 15॥ इति श्रीजग्गूवकुलभूषणकवि विरचितं यादवाद्रियोगारूढनरसिंहसुप्रभातं सम्पूर्णम् । | शुभमस्तु । श्रीयोगारूढनरसिंहाय परब्रह्मणे नमः । ## Proofread by Venkata Surya Jagannadha Rao Garimella, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}