% Text title : सर्वशास्त्रार्थ अणु भाष्य (आनन्दतीर्थ) % File name : aNu\_bhAshhya.itx % Category : vedanta, yoga % Location : doc\_yoga % Transliterated by : Shrisha Rao shrao at dvaita.org % Proofread by : Shrisha Rao shrao at dvaita.org % Latest update : November 1, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. सर्वशास्त्रार्थ अणु भाष्य ( आनन्दतीर्थ) ..}## \itxtitle{.. सर्वशास्त्रार्थ अणु भाष्य ( आनन्दतीर्थ) ..}##\endtitles ## सर्वशास्त्रार्थसंग्रहः ## Encoded and proofread by Shrisha Rao shrao at dvaita.org ## .. श्री गुरुभ्यो नमः हरिः OM .. OM विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽगमोदितः . समन्वयादीक्षतेश्च पूर्णानन्दोऽंतरः खवत् ॥ 1\.1॥ प्रणेता ज्योतिरित्यादैः प्रसिद्धैरन्यवस्तुषु . उच्यते विष्णुरेवैकः सर्वैः सर्व गुणत्त्वतः ॥ 1\.2॥ सर्वगोऽत्ता नियंता च दृश्यत्त्वादुज्झितः सदा . विश्वजीवांतरत्त्वादैर्लिङ्गैः सर्वैर्युतः स हि ॥ 1\.3॥ सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन् हृदब्जगः . सूर्यादिभासकः प्राणप्रेरको दैवतैरपि ॥ 1\.4॥ ज्ञेयो न वेदैः शूद्रादैः कन्दकोऽन्यश्च जीवतः . पतित्त्वादिगुणैर्युक्तः तदन्यत्र च वाचकैः ॥ 1\.5॥ मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः . अव्यक्तः कर्मवाच्यैश्च वाच्य एकोऽमितात्मकः ॥ 1\.6॥ अवान्तरं कारणं च प्रकृतिः शून्यमेव च . इत्यादन्यत्र नियतैरपि मुख्यतयोदितः . शब्दैरतोऽनन्तगुणो यच्छब्दा योगवृत्तयः ॥ 1\.7॥ .. इति प्रथमोऽध्यायः .. .. अथ द्वितीयोऽध्यायः .. OM श्रौतस्मृतिविरुद्धत्त्वात् स्मृतयो न गुणान्हरेः . निषेद्धुं शक्नुयुर्वेदानित्यत्वान्मानमुत्तमम् ॥ 2\.1॥ असज्जीवप्रधानादिशब्दाब्रह्मैव नापरम् . वदन्ति कारणत्वेन क्वापि पूर्णगुणो हरिः ॥ 2\.2॥ स्वातन्त्र्यात्सर्वकर्तृत्त्वान्नायुक्तं तद्भवेच्छ्रुतिः . भ्रान्तिमूलतया सर्व समयानामयुक्तितः ॥ 2\.3॥ न तद्विरोधाद्वचनं वैदिकं शङ्क्यतां व्रजेत् . आकाशादिसमस्तं च तज्जं तेनैव लीयते ॥ 2\.4॥ सोऽनुत्पत्तिलयः कर्ता जीवः तद्वशगः सदा . तदाभासो हरिः सर्व रूपेष्वपि समः सदा ॥ 2\.5॥ मुख्यप्राणश्चेन्द्रियाणि देहश्चैव तदुद्भवाः . मुख्यप्राणवशे सर्वं स विष्णोर्वशगः सदा ॥ 2\.6॥ सर्व दोशोज्झितः तस्माद् भगवान् पुरुषोत्तमः . उक्ता गुणाश्चाविरुद्धास्तस्य वेदेषु सर्वथा ॥ 2\.7॥ .. इति द्वितीयोऽध्यायः .. .. अथ तृतीयोऽध्यायः .. OM शुभेन कर्मणा स्वर्गं निरयं च विकर्मणा . मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम् ॥ 3\.1॥ याति तस्माद्विरक्तः सन् ज्ञानमेव समाश्रयेत् . सर्वावस्थाप्रेरकश्च सर्वरूपेष्वभेदवान् ॥ 3\.2॥ सर्वदेशेषु कालेषु स एकः परमेश्वरः . तद्भक्तिस्तारतम्येन तारतम्यं विमुक्तिगम् ॥ 3\.3॥ सच्चिदानन्द आत्मेति मानुषैस्तु सुरेश्वरैः . यथा क्रमं बहुगुणैर्ब्रह्मणत्त्वखिलैर्गुणैः ॥ 3\.4॥ उपास्यः सर्वदेवैश्च सर्वैरपि यथा बलम् . ज्ञेयो विष्णुर्विशेषस्तु ज्ञाने स्यादुत्तरोत्तरं ॥ 3\.5॥ सर्वेऽपि पुरुषार्थास्युः ज्ञानादेव न संशयः . न लिप्यते ज्ञानावंश्च सर्वदोषैरपि क्वचित् ॥ 3\.6॥ गुणदोषैः सुखस्यापि वृद्धि ह्रासौ विमुक्तिगौ . नॄणां सुराणां मुक्तौ तु सुखं क्लृप्तं यथाक्रमम् ॥ 3\.7॥ .. इति तृतीयोऽध्यायः .. .. अथ चतुर्थोऽध्यायः .. OM विष्णुर्ब्रह्म तथाऽदित्यत्येवं नित्यमुपासनम् . कार्यमापद्यपि ब्रह्म तेन यात्यपरोक्षताम् ॥ 4\.1॥ प्रारब्धकर्मणोऽन्यस्य ज्ञानादेव परिक्षयः . अनिष्टस्योऽभयस्यापि सर्वस्यान्यस्य भोगतः ॥ 4\.2॥ उत्तरेषोत्तरेष्वेवं यावद्वायुं विमुक्तिगाः . प्रविश्य भुञ्जते भोगांस्तदन्तर्बहिरेव वा ॥ 4\.3॥ वायुर्विष्णुं प्रविश्यैव भोगश्चैवोत्तरोत्तरम् . उत्क्रम्य मानुषा मुक्तिं यान्ति देहक्षयात्सुराः ॥ 4\.4॥ अर्चिरादि पठा वायुं प्राप्य तेन जनार्दनम् . यान्त्युत्तमा नरोच्चाद्या ब्रह्मलोकात्सहाऽमुना ॥ 4\.5॥ यथासङ्कल्पभोगाश्च चिदानन्द शरीरिणः . जगत्सृष्ट्यादिविशयं महासामर्थ्य मप्यृते ॥ 4\.6॥ यथेष्टशक्तिमंतश्च विना स्वाभाविकोत्तमान् . अनन्यवशगाश्चैव वृद्धिह्रास विवर्जिताः . दुःखादिरहितं नित्यं मोदंतेऽविरतं सुखम् ॥ 4\.7॥ पूर्णप्रज्ञेन मुनिना सर्वशास्त्रार्थसंग्रहः . कृतोऽयं प्रीयतां तेन परमात्मा रमापतिः ॥ 4\.8॥ नमो नमोऽशेषदोषदूर पूर्णगुणात्मने . विरिञ्चिशर्वपूर्वेड्य वन्द्याय श्रीवराय ते ॥ 4\.9॥ .. इति चतुर्थोऽध्यायः .. इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितं ब्रह्मसूत्राणुभाष्यं सम्पूर्णम् .. भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु .. ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}