% Text title : gorakShashatakam 2 % File name : gorakShashatakam2.itx % Category : shataka, yoga % Location : doc\_yoga % Proofread by : DPD % Description-comments : From Briggs 1938 http://yogaclassics.org/ % Latest update : April 5, 2013 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. GorakShashatakam 2 ..}## \itxtitle{.. gorakShashatakam 2 ..}##\endtitles ## श्रीगुरुं परमानन्दं वन्दे स्वानन्दविग्रहम् । यस्य सन्निध्यमात्रेण चिदानन्दायते तनुः ॥ 1॥ अन्तर्निश्चलितात्मदीपकलिकास्वाधारबन्धादिभिः यो योगी युगकल्पकालकलनात् त्वं जजेगीयते । ज्ञानामोदमहोदधिः समभवद्यत्रादिनाथः स्वयं व्यक्ताव्यक्तगुणाधिकं तमनिशं श्रीमीननाथं भजे ॥ 2॥ नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानमुत्तमम् । अभीष्टं योगिनां ब्रूते परमानन्दकारकम् ॥ 3॥ गोरक्षः शतकं वक्ति योगिनां हितकाम्यया । ध्रुवं यस्यावबोधेन जायते परमं पदम् ॥ 4॥ एतद्विमुक्तिसोपानमेतत् कालस्य वञ्चनम् । यद्व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि ॥ 5॥ द्विजसेवितशाखस्य श्रुतिकल्पतरोः फलम् । शमनं भवतापस्य योगं भजति सज्जनः ॥ 6॥ आसनं प्राणसंयामः प्रत्याहारोऽथ धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ 7॥ आसनानि तु तावन्ति यावत्यो जीवजातयः । एतेषामखिलान्भेदान्विजानाति महेश्वरः ॥ 8॥ चतुराशीतिलक्षाणां एकमेकमुदाहृतम् । ततः शिवेन पीठानां षोडेशानं शतं कृतम् ॥ 9॥ आसनेभ्यः समस्तेभ्यो द्वयमेव विशिष्यते । एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥ 10॥ योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसे न्मेढ्रे पादमथैकमेव नियतं कृत्वा समं विग्रहम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन् भ्रुवोरन्तरम् एतन् मोक्षकवाटभेदजनकं सिद्धासनं प्रोच्यते ॥ 11॥ वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकये देतद्व्याधिविकारहारि यमिनां पद्मासनं प्रोच्यते ॥ 12॥ षट्चक्रं षोडशाधारं त्रिलक्षं व्योमपञ्चकम् । स्वदेहे ये न जानन्ति कथं सिध्यन्ति योगिनः ॥ 13॥ एकस्तम्भं नवद्वारं गृहं पञ्चाधिदैवतम् । स्वदेहं ये न जानन्ति कथं सिध्यन्ति योगिनः ॥ 14॥ चतुर्दलं स्यादाधारः स्वाधिष्ठानं च षट्दलम् । नाभौ दशदलं पद्मं सूर्यसङ्ख्यदलं हृदि ॥ 15॥ कण्ठे स्यात् षोडशदलं भ्रूमध्ये द्विदलं तथा । सहस्रदलमाख्यातं ब्रह्मरन्ध्रे महापथे ॥ 16॥ आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् । योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते ॥ 17॥ आधाराख्यं गुदस्थानं पङ्कजं च चतुर्दलम् । तन्मध्ये प्रोच्यते योनिः कामाक्षा सिद्धवन्दिता ॥ 18॥ योनिमध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् । मस्तके मणिवद्बिम्बं यो जानाति स योगवित् ॥ 19॥ तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् । त्रिकोणं तत्पुरं वह्नेरधोमेढ्रात् प्रतिष्ठितम् ॥ 20॥ यत्समाधौ परं ज्योतिरनन्तं विश्वतोमुखम् । तस्मिन् दृष्टे महायोगे यातायातं न विद्यते ॥ 21॥ स्वशब्देन भवेत् प्राणः स्वाधिष्ठानं तदाश्रयः । स्वाधिष्ठानात् पदादस्मान्मेढ्रमेवाभिधीयते ॥ 22॥ तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया । तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् ॥ 23॥ द्वादशारे महाचक्रे पुण्यपापविवर्जिते । तावज् जीवो भ्रमत्येव यावत् तत्त्वं न विन्दति ॥ 24॥ ऊर्ध्वं मेढ्राद् अधो नाभेः कन्दयोनिः खगाण्डवत् । तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ॥ 25॥ तेषु नाडिसहस्रेषु द्विसप्ततिरुदाहृताः । प्रधानं प्राणवाहिन्यो भूयस्तत्र दश स्मृताः ॥ 26॥ इडा च पिङ्गला चैव सुषुम्णा च तृतीयका । गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ॥ 27॥ अलम्बुषा कुहूश् चैव शङ्खिनी दशमी स्मृता । एतन् नाडिमयं चक्रं ज्ञातव्यं योगिभिः सदा ॥ 28॥ इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा । सुषुम्णा मध्यदेशे तु गान्धारी वामचक्षुषि ॥ 29॥ दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे । यशस्विनी वामकर्णे चासने वाप्यलम्बुषा ॥ 30॥ कुहूश्च लिङ्गदेशे तु मूलस्थाने च शङ्खिनी । एवं द्वारमुपाश्रित्य तिष्ठन्ति दशनाडिकाः ॥ 31॥ इडापिङ्गलासुषुम्णा च तिस्रो नाड्युदाहृताः । सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः ॥ 32॥ प्राणोऽपानः समानश् चोदानो व्यानौ च वायवः । नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ 33॥ हृदि प्राणो वसेन् नित्यं अपानो गुदमण्डले । समानो नाभिदेशे स्यादुदानः कण्ठमध्यगः ॥ 34॥ उद्गारे नागाख्यातः कूर्म उन्मीलने स्मृतः । कृकरः क्षुतकृज्ज्ञेयो देवदत्तो विजृम्भणे ॥ 35॥ न जहाति मृतं चापि सर्वव्यापि धनञ्जयः । एते सर्वासु नाडीषु भ्रमन्ते जीवरूपिणः ॥ 36॥ आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः । प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति ॥ 38॥ प्राणापानवशो जीवो ह्यधश् चोर्ध्वं च धावति । वामदक्षिणमार्गेण चञ्चलत्वान् न दृश्यते ॥ 39॥ रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते । गुणबद्धस्तथा जीवः प्राणापानेन कृष्यते ॥ 40॥ अपानः कर्षति प्राणः प्राणोऽपानं च कर्षति । ऊर्ध्वाधः संस्थितावेतौ संयोजयति योगवित् ॥ 41॥ हकारेण बहिर्याति सकारेण विशेत्पुनः । हंसहंसेत्यमुम मन्त्रं जीवो जपति सर्वदा ॥ 42॥ षट्शतानित्वहोरात्रे सहस्राण्येकविंशतिः । एतत्सङ्ख्यान्वितं मन्त्र जीवो जपति सर्वदा ॥ 43॥ अजपा नाम गायत्री योगिनां मोक्षदायिनी । अस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते ॥ 44॥ अनया सदृशी विद्या अनया सदृशो जपः । अनया सदृशं ज्ञानं न भूतं न भविष्यति ॥ 45॥ कुन्दलिन्याः समुद्भूता गायत्री प्राणधारिणी । प्राणविद्या महाविद्या यस्तां वेत्ति स योगवित् ॥ 46॥ कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलाकृति । ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाद्य तिष्ठति ॥ 47॥ येन द्वारेण गन्तव्यं ब्रह्मस्थानमनामयम् । मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी ॥ 48॥ प्रबुद्धा वह्नियोगेन मनसा मारुता हता । सूचीवद् गुणमादाय व्रजत्यूर्ध्वं सुषुम्णया ॥ 49॥ प्रस्फुरद्भुजगाकारा पद्मतन्तुनिभा शुभा । प्रबुद्धा वह्नियोगेन व्रजति ऊर्ध्वं सुषुम्णया ॥ 50॥ उद्घटयेत्कपातं तु यथा कुञ्चिकया हठात् । कुण्डलिन्या तथा योगी मोक्षद्वारं प्रभेदयेत् ॥ 51॥ कृत्वा सम्पुटितौ करौ दृढतरं बद्धवातु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा तत्प्रेक्षितम् । वारं वारमपानमूर्ध्वमनिलं प्रोच्चारयेत्पूरितं मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रबोधान्नरः ॥ 52॥ अङ्गानां मर्दनं कुर्याच्छ्रमजातेन वारिणा । कट्वाम्ललवणत्यागी क्षीरभोजनमाचरेत् ॥ 53॥ ब्रह्मचारी मिताहारी त्यागी योगपरायणः । अब्दादुर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ॥ 54॥ सुस्निग्धं मधुराहारं चतुर्थांशविवर्जितम् । भुज्यते सुरसम्प्रीत्यै मिताहारः स उच्यते ॥ 55॥ कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलाकृतिः । बन्धनाय च मूढानां योगिनां मोक्षदा स्मृता ॥ 56॥ महामुद्रां नमोमुद्रामुड्डियानं जलन्धरम् । मूलबन्धं च यो वेत्ति स योगी सिद्धिभाजनम् ॥ 57॥ शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः । रसानां शोषणं चैव महामुद्राभिधीयते ॥ 58॥ वक्षोन्यस्तहनुर्निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा हस्ताभ्यामवधारितं प्रसरितं पादं तथा दक्षिणम् । आपूर्य श्वसनेन कुक्षियुगलं बद्ध्वा शनै रेचयेद् एषा पातकनाशिनी सुमहती मुद्रा नॄणां प्रोच्यते ॥ 59॥ चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेनाभ्यसेत् पुनः । यावत् तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् ॥ 60॥ न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः । अपि मुक्तं विषं घोरं पीयूषमपि जीर्यते ॥ 61॥ क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः । रोगास्तस्य क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ 62॥ कथितेयं महामुद्रा महासिद्धिकरा नॄणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ 63॥ कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ 64॥ न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ 65॥ पीड्यते न स रोगेण लिप्यते न च कर्मणा । बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥ 66॥ चित्तं चरति खे यस्माज्जिह्वा चरति खे गता । तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता ॥ 67॥ बिन्दुमूलं शरीरं तु शिरास्तत्र प्रतिष्ठिताः । भावयन्ति शरीरं या आपादतलमस्तकम् ॥ 68॥ खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न तस्य क्षरते बिन्दुः कामिन्यालिङ्गितस्य च ॥ 69॥ यावद्बिन्दुः स्थितो देहे तावत्कालभयं कुतः । यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति ॥ 70॥ चलितोऽपि यदा बिन्दुः सम्प्राप्तश्च हुताशनम् । व्रजत्यूर्ध्वं हृतः शक्त्या निरुद्धो योनिमुद्रया ॥ 71॥ स पुनर्द्विविधो बिन्दुः पण्डुरो लोहितस्तथा । पाण्डुरं शुक्रमित्याहुर्लोहितं तु महाराजः ॥ 72॥ सिन्दूरद्रवसङ्काशं रविस्थाने स्थितं रजः । शशिस्थाने स्थितो बिन्दुस्तयोरैक्यं सुदुर्लभम् ॥ 73॥ बिन्दुः शिवो रजः शक्तिर्बिन्दुमिन्दू रजो रविः । उभयोः सङ्गमादेव प्राप्यते परमं पदम् ॥ 74॥ वायुना शक्तिचारेण प्रेरितं तु महारजः । बिन्दुनैति सहैकत्वं भवेद्दिव्यं वपुस्तदा ॥ 75॥ शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम् । तयोः समरसैकत्वं योजानाति स योगवित् ॥ 76॥ उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः । उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते ॥ 77॥ उदरात्पश्चिमे भागे ह्यधो नाभेर्निगद्यते । उड्डीयानस्य बन्धोऽयं तत्र बन्धो विधीयते ॥ 78॥ बध्नाति हि सिराजालमधोगामि शिरोजलम् । ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः ॥ 79॥ जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे । पीयूषं न पतत्यग्नौ न च वायुः प्रकुप्यति ॥ 80॥ पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् । अपानमूर्ध्वमाकृष्य मूलबन्धोऽभिधीयते ॥ 81॥ अपानप्राणयोरैक्यात् क्षयान्मूत्रपुरीषयोः । युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ 82॥ पद्मासनं समारुह्य समकायशिरोधरः । नासाग्रदृष्टिरेकान्ते जपेदोङ्कारमव्ययम् ॥ 83॥ भूर्भुवः स्वरिमे लोकाः सोमसूर्याग्निदेवताः । यस्या मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति ॥ 84॥ त्रयःकालास्त्रयो वेदास्त्रयो लोकास्त्रयः स्वेराः । त्रयोदेवाः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ 85॥ क्रिया चेच्छा तथा ज्ञानाब्राह्मीरौद्रीश्च वैष्णवी । त्रिधाशक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ 86॥ आकाराश्च तथोकारोमकारो बिन्दुसंज्ञकः । तिस्रोमात्राः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ 87॥ वचसा तज्जयेद्बीजं वपुषा तत्समभ्यसेत् । मनसा तत्स्मरेन्नित्यं तत्परं ज्योतिरोमिति ॥ 88॥ शुचिर्वाप्यशुचिर्वापि यो जपेत्प्रणवं सदा । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ 89॥ चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् । योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ॥ 90॥ यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥ 91॥ यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलम् । यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः ॥ 92॥ अतः कालभयाद् ब्रह्मा प्राणायामपरायणः । योगिनो मुनयश्चैव ततो वायुं निरोधयेत् ॥ 93॥ षट्त्रिंशदङ्गुलोहंसः प्रयाणं कुरुते बहिः । वामदक्षिणमार्गेण ततः प्राणोऽभिधीयते ॥ 94॥ शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम् । तदैव जायते योगी प्राणसंग्रहणे क्षमः ॥ 95॥ बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥ 96॥ अमृतं दधिसङ्काशं गोक्षीररजतोपमम् । ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत् ॥ 97॥ दक्षिणो श्वासमाकृष्य पूरयेदुदरं शनैः । कुम्भयित्वा विधानेन पुरश्चन्द्रेण रेचयेत् ॥ 98॥ प्रज्वलज्ज्वलनज्वालापुञ्जमादित्यमण्डलम् । ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत् ॥ 99॥ प्राणं चोदिडया पिबेन्परिमितं भूयोऽन्यया रेचयेत् पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया । सूर्यचन्द्रमसोरनेन विधिना बिम्बद्वयं ध्यायतः शुद्धा नाडिगणा भवन्ति यमिनो मासत्रयादूर्ध्वतः ॥ 100॥ यथेष्ठं धारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ 101॥ ॥ इति श्री गोरक्षनाथप्रणीतः गोरक्षशतकं सम्पूर्णम् ॥ ## http://yogaclassics.org/ Briggs 1938 Proofread by DPD \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}